yama यम
Definition: यम a. [यम्-घञ्] 1 Twin, twinborn. -2 Coupled. -मः 1 Restraining, controlling, curbing; यमो राजा धार्मिकाणां मान्धातः परमेश्वरः Mb.12.91.42. -2 Control, restraint. -3 Self control. -4 Any great moral or religious duty or observance (opp. नियम); तप्तं यमेन नियमेन तपो$मुनैव N.13.16; यमनियमकृशीकृतस्थिराङ्गः Ki.1. 1. (यम and नियम are thus distinguished:-- शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यमः । नियमस्तु स यत् कर्म नित्यमागन्तुसाधनम् ॥ Ak.2.49; See Malli. on Śi.13.23 and Ki.1.1 also. The yamas are usually said to be ten, but, their names are given differently by different writers; e. g. ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा$स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥ Y.3.312; or आनृशंस्यं दया सत्यमहिंसा क्षान्तिरार्जवम् । प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥ sometimes only five yamas are mentioned:-- अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च ॥). -5 The first of the eight aṅgas. or means of attaining Yoga; the eight aṅgas are:-- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो$- ष्टाङ्गानि; Śāndilya Up.1.1.2. -6 The god of death, death personified, regarded as a son of the sun; he presides over the पितृs and rules the spirits of the dead; दत्ताभये त्वयि यमादपि दण्डधारे U.2.11. -7 A twin; धर्मात्मजं प्रति यमौ च (i. e. नकुलसहदेवौ) कथैव नास्ति Ve.2.25; यमयो- श्चैव गर्भेषु जन्मतो ज्येष्ठता मता Ms.9.126. -8 One of a pair or couple, a fellow. -9 Name of Saturn. -1 A crow. -11 A symbolical expression for the number 'two'. -12 Ved. A rein, bridle; पृष्ठे सदो नसोर्यमः Ṛv.5. 61.2. -13 Ved. A driver, charioteer; अग्निं रथानां यमम् Ṛv.8.13.1. -14 Name of a deity who chastises beings for their misdeeds; यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः Mb.12.2.3. -मम् 1 A pair or couple. -2 (In gram.) The twin letter of any consonant. -3 Pitch of the voice. -मी Name of the river Yamunā. -मौ (m. du.) 1 Twins; कथं त्वमेतौ धृतिसंयमौ यमौ Ki.1. 36. -2 Name of the Aśvins; यमौ यमोपमौ चैव ददौ दानान्यनेकशः Mb.14.61.38. -3 Nakula and Sahadeva; भीमार्जुनयमा- श्चापि तद्युक्तं प्रतिपेदिरे Mb.3.6.14. ˚मैथुनौ twins of different sex. -Comp. -अनुगः, -अनुचरः a servant or attendant of Yama. -अनुजा Name of the river Yamunā मघोनि वर्षत्य- सकृद् यमानुजा Bhāg.1.3.51. -अन्तकः an epithet of 1 Śiva. -2 of Yama. -अरिः, -घ्नः, -रिपुः &c. Name of Viṣṇu. -ईशम् the Nakṣatra Bharaṇī. -किङ्करः a messenger of death. -कीटः 1 a wood-louse. -2 an earth-worm. -कीलः Name of Viṣṇu. -कोटिः, -टी Name of a mythical town to the east of Laṅkā लङ्का कुमध्ये यमकोटिरस्याः Siddhāntaśiromaṇi. -घण्टः Name of an astrological Yoga (this is inauspicious). -जः a. twin-born, twin; यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते Mb.3.14.19; भ्रातरौ आवां यमजौ U.6;4; also यमजात-जातक. -दंष्ट्रा 'Yama's tooth', the jaws of death. (-ष्ट्राः pl.) the last eight days of the month Aśvina and the whole of Kārtika (regarded as a period of general sickness). -दिश् f. the south. -दूतः, -दूतकः 1 a messenger of death. -2 a crow. -दूतिका tamarind. -देवता the asterism Bharaṇī. -द्रुमः Bombax Heptaphyllum (Mar. सांवरी). -द्वितीया the second day in the bright half of Kārtika when sisters entertain their brothers (Mar. भाऊबीज); cf. भ्रातृद्वितीया. -धानी the abode of Yama; नरः संसारान्ते विशति यमधानीजवनिकाम् Bh.3.112. -धारः a kind of double-edged weapon. -पटः, -पट्टिका a piece of cloth on which Yama with his attendants and the punishments of hell are represented (Mar. यमपुरी); याव- देतद् गृहं प्रविश्य यमपटं दर्शयन्न् गीतानि गायामि Mu.1.18/19. -पदम् a repeated word. -पाशः the noose of Yama. -पुरुषः Yama's servant or minister. -प्रियः the fig tree. -भगिनी Name of the river Yamunā. -यातना the tortures inflicted by Yama upon sinners after death, (the word is sometimes used to denote horrible tortures', 'extreme pain'). -रथः a buffalo. -राज् m. Yama, the god of death. -वाहनः = यमरथः q. v. -व्रतम् 1 an observance or vow made to Yama. -2 an impartial punishment (as given by Yama); यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ॥ Ms.9. 37. -शासनः the lord Śiva; यशो यदीयं यमशासनालय-क्षमाधर- स्पर्धनमाचचार सः Rām. Ch.2.12; (यमशासनालयः = हिमा- लयः). -श्रायम् the abode of Yama; यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् Bk.7.36. -सभा the tribunal of Yama. -सूर्यम् a building with two halls, one facing the west and the other facing the north. -स्वसृ f. 1 Name of the river Yamunā; क्षणमिव पुलिने यमस्वसुस्ताम् Bhāg.3.4.27. -2 Name of Durgā.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |