vyadh व्यध्

Definition: व्यध् 4 P. (विध्यति, विद्ध) 1 To pierce, hurt, strike, stab, kill; तमभिद्रुत्य पाप्मनाविध्यन् स यः स पाप्मा Bṛi. Up.1.3.2; यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः H.2.111; अक्षितारासु विव्याध द्विषतः स तनुत्रिणः Śi.19.99; विद्धमात्रः R.5.51;9. 6;14.7; Bk.5.52;9.66;15.69. -2 To bore, perforate, pierce through. -3 To pick. -4 To wave or brandish in triumph (as the tail &c.); चैलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः Mb.1.188.23. -5 (In astr.) To fix the position of a heavenly body.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: