sacetas सचेतस्
Definition: सचेतस् a. 1 Intelligent; व्रीडितव्यमपि ते सचेतसः Ki. 13.46. -2 Possessed of feeling; सचेतसः कस्य मनो न दूयते Ku.5.48. -3 Unanimous. -4 Conscious; इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः Bg.11.51.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |