saṃvananam संवननम्
Definition: संवननम् 1 Subduing or overpowering by magical rites or drugs. -2 A charm, an amulet (for propitiating god); न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ Mb.1.87.12. -3 Gaining, acquiring; कोशसंवनने दाने... Mb.5.148.9. -4 Fondness, love.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |