pratikarman प्रतिकर्मन्
Definition: प्रतिकर्मन् n. 1 Requital, retaliation; उषिता स्मो वने वासं प्रतिकर्म चिकीर्षवः Mb.4.58.18. -2 Redress, remedy, counter-action; पश्येव कृतव्रणप्रतिकर्मा वत्सराजः Pratijñā 2. -3 Personal decoration, dress, toilet; (अबलाः) प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् Śi.9.43;5.27; Ku.7.6; आविष्कृताङ्गप्रतिकर्मरम्यं बिभीषणं वाचमुवाच माता Bk. 12.1.; विभूषितेयं प्रतिकर्मनित्या Rām.2.37.35. -4 Opposition, hostility. -5 Bodily suffering; सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च Mb.3.224.4. -6 Expiatory, and welfare rituals (शान्तिकपौष्टिकादि कर्म); प्रतिकर्म पराचार ऋत्विजां स्म विधीयते Mb.12.79.2.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |