prāṇaḥ प्राणः
Definition: प्राणः 1 Breath, respiration. -2 The breath of life, vitality, life, vital air, principle of life (usually pl. in this sense, the Prāṇas being five; प्राण, अपान, समान, व्यान and उदान); प्राणैरुपक्रोशमलीमसैर्वा R.2.53;12.54; (हृदि प्राणो गुदे$पानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥). -3 The first of the five life-winds or vital airs (which has its seat in the lungs); अपाने जुह्वति प्राणं प्राणे$पानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायाम- परायणाः ॥ Bg.4.29. -4 Wind, air inhaled. -5 Energy, vigour, strength, power; as in प्राणसार q. v.; युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर Rām.3.5.28; Bhāg.8.2.29; सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षः Mv.1.45. -6 The spirit or soul (opp. शरीर). -7 The Supreme Spirit; इमानि भूतानि प्राणमेवाभिसंविशन्ति Bṛi. Up.1.11.5. -8 An organ of sense; स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ Ms.4.143; मरीचिमिश्रा ऋषयः प्राणेभ्यो$हं च जज्ञिरे Bhāg.1.6.31. -9 Any person or thing as dear and necessary as life, a beloved person or object; कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः H.2.9; अर्थपतेर्विमर्दको बहिश्चराः प्राणाः Dk. -1 The life or essence of poetry, poetical talent or genius; inspiration. -11 Aspiration; as in महाप्राण or अल्पप्राण q. v. -12 Digestion. -13 A breath as a measure of time. -14 Gum-myrrh. -15 Life, living (जीवन); दैवं च दैवसंयुक्तं प्राणश्च प्राणदश्च ह । अपेक्षापूर्वकरणादशुभानां शुभं फलम् ॥ Mb.12.36.14. -16 Food (अन्न); अनस्तिकानां भूतानां प्राणदाः पितरश्च ये Mb.12.12.4. -17 Name of Brahmā, Viṣṇu and other gods. -Comp. -अतिपातः killing a living being, taking away life. -अत्ययः loss of life. -अधिक a. 1 dearer than life. -2 superior in strength or vigour. -अधिनाथः a husband. -अधिपः the soul. -अन्तः death; capital punishment; अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति Ms.8.359. -अन्तिक a. 1 fatal, mortal. -2 lasting to the end of life, ending with life. -3 dangerous. -4 capital (as a sentence); अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्ध्यति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ Ms. 11.146. (-कम्) murder. -अपहारिन् a. fatal, destructive to life. -अपानम्, -नौ air inhaled and exhaled; प्राणापाना- न्तरे देवी वाग्वै नित्यं प्रतिष्ठिता Mañjūṣā. -अयनम् an organ of sense; (सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहते$हमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ Bhāg.4.29.72. -आघातः destruction of life, killing a living being; प्राणाघातान्निवृत्तिः Bh.3.63. -आचार्यः a physician to a king. -आत्मन् m. the vital or animal soul. -आद a. fatal, mortal, causing death. -आबाधः injury to life; प्राणाबाधयुक्तास्वापत्सु Kau. A.1.8. -आयामः restraining or suspending the breath during the mental recitation of the names or attributes of a deity. -आहुतिः f. an oblation to the five Prāṇas. -ईशः, -ईश्वरः 1 a lover, husband; नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति Amaru.67; बाला लोलविलोचना शिव शिव प्राणेशमालोकते Bv.2.57. -2 wind. -ईशा, -ईश्वरी a wife, beloved, mistress. -उत्क्रमणम्, -उत्सर्गः departure of the soul, death. -उपहारः food. -कर a. refreshing or reviving the spirits; सद्यो मांसं नवान्नं च बाला स्त्री क्षीरभोजनम् । क्षीर- मुष्णोदकं चैव सद्यः प्राणकराणि षट् ॥ Chāṇakya. -कर्मन् n. Vital function. -कृच्छ्रम्, -बाधा peril of life, a danger to life. -ग्रहः the nose. -घातक a. destructive to life. -घोषः the sound from the ears when the fingers are put therein; छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः Bhāg.1.42.29. -घ्नः a. fatal, life-destroying. -चयः increase of strength. -छिद् a. 1 murderous. -2 destructive. -छेदः murder. -त्यागः 1 suicide; वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः H.1. -2 death. -द a. life-giving. (-दम्) 1 water. -2 blood. (-दः) 1 Viṣṇu. -2 Brahmā. -3 Terminalia Tomentosa (Mar. ऐन). -दा Terminalia Chebula (Mar. हिरडा). -दक्षिणा gift of life; प्राणदक्षिणां दा 'to grant one his life'. -दण्डः capital punishment. -दयितः a husband. -दातृ a. 'life-giver', saviour, deliverer. -दानम् 1 resigning life. -2 the gift of life, saving one's life. -दुरोदरम्, -द्यूतम् fighting for life. -दृह् a. Sustaining or prolonging the breath. -द्रोहः an attempt upon any body's life. -धार a. living, animate. (-रः) a living being. -धारणम् 1 maintenance or support of life. -2 vitality. -3 a means of supporting life. -नाथः 1 a lover, husband. -2 an epithet of Yama. -निग्रहः restraint of breath, checking the breath. -पतिः 1 a lover, husband. -2 the soul; बुद्धिं समाच्छाद्य च मे समान्युरुद्भूयते प्राणपतिः शरीरे Mb.3. 269.4. -3 a physician. -पत्नी the voice. -परिक्रयः staking one's life. -परिक्षीण a. one whose life is drawing to a close. -परिग्रहः possession of life, life, existence.-प्रद, -दायक, -दायिन् a. restoring or saving life. -प्रयाणम् departure of life, death. -प्रियः 'as dear as life', a lover, husband. -भक्ष a. feeding on air only. -भास्वत् m. the ocean. -भृत् a. possessed of life, living, animate, sentient. (-m.) a living being; अन्तर्गतं प्राणभृतां हि वेद R.2.43. -2 Name of Viṣṇu. -मोक्षणम् 1 departure of life, death. -2 suicide. -यमः = प्राणायाम q. v. -यात्रा 1 support of life; maintenance, livelihood; पिण्डपात- मात्रप्राणयात्रां भगवतीम् Māl.1. -2 the act of breathing. -यात्रिक requisite for subsistence; प्राणयात्रिकमात्रः स्यात् Ms.6.57. -योनिः 1 the Supreme Being. -2 wind. (-f.) the source of life. -रन्ध्रम् 1 the mouth. -2 a nostril. -रोधः 1 suppressing the breath. -2 danger to life. -वल्लभा a mistress, wife. -विद्या the science of breath or vital airs. -विनाशः, -विप्लवः loss of life, death. -वियोगः separation of the soul from the body, death. -वृत्तिः f. a vital function. -व्ययः cost or sacrifice of life. -शरीरः the Supreme Being; स क्रतुं कुर्वीत मनोमयः प्राणशरीरः Ch. Up. -संयमः suspension of breath. -संशयः, -संकटम्, -संदेहः risk or danger to life, peril of life, a very great peril. -संहिता a manner of reciting the Vedic text. -सद्मन् n. the body. -सम a. as dear as life. (-मः) a husband, lover. (-मा) a wife; नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति Māl.9.33. -सार a. 'having life as the essence', full of strength and vigour, muscular; गिरिचर इव नागः प्राणसारं (गात्रं) विभर्ति Ś.2.4. -हर, -हारिन् a. causing death, taking away life, fatal; पुरो मम प्राणहरो भविष्यसि Gīt.7. -2 capital. -हारक a. fatal. (-कम्) a kind of deadly poison.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |