atyartha अत्यर्थ
Definition: अत्यर्थ a. [अतिक्रान्तः अर्थम् अनुरूपस्वरूपम्] Beyond the proper worth or measure, excessive, very great, intense, exorbitant; ˚तापात् M.2.12. -र्थम् adv. Very much, exceedingly, excessively; अत्यर्थं परदास्यमेत्य निपुणं नीतौ मनो दीयते Mu.2.5; प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः Bg.7.17; oft. in comp.; ˚वेदनः A type of the elephant having extreme sensibility; प्राजनाङ्कुशदण्डेभ्यो दूरादुद्विजते हि यः । स्पृष्टो वा व्यथते$त्यर्थं स गजो$त्यर्थवेदनः ॥ Mātaṅga L.8.19. ˚संपीडितः Ś.7.11. excessively pinched; ˚क्रुद्ध, ˚तृषित &c.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |