Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वाहनमाहितात्‌ vāhanamāhitāt‌
Individual Word Components: vāhanam āhitāt
Sūtra with anuvṛtti words: vāhanam āhitāt pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of ((vāhana)) is changed into ((ṇa)), when the letter, producing the change, occurs in the first member of a compound, denoting the thing carried. Source: Aṣṭādhyāyī 2.0

[The retroflex nasal stop ṇ replaces dental nasal stop n 1 of the posterior nominal stem 3] vāh-ana- `vehicle' [co-occurring after 1.1.67 a prior member 3 in composition] denoting the item carried (ā-hi-t-āt) [containing phonemes r/ṣ 1, even with the intervention of aṬ, kU, pU, āṄ or nu̱M 2, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:āhitopasthitayoḥ iti vaktavyam |
2/6:iha api yathā syāt |
3/6:ikṣuvāhaṇam śaravāhaṇam |
4/6:aparaḥ āha : vāhanam vāhyāt iti vaktavyam |
5/6:yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā mā bhūt |
See More


Kielhorn/Abhyankar (III,455.17-21) Rohatak (V,495)


Commentaries:

Kāśikāvṛttī1: āhitavāci yat pūrvapadaṃ tatsthān nimittāduttarasyavāhananakārasya ṇakāra ādo    See More

Kāśikāvṛttī2: vāhanam āhitāt 8.4.8 āhitavāci yat pūrvapadaṃ tatsthān nimittāduttarasyavāhanan   See More

Nyāsa2: vāhanamāhitāt?. , 8.4.8 uhrate'neneti karaṇe lyuṭ(). ata eva nipātanādupadrg   See More

Bālamanoramā1: vāhanamāhitāt. vāhane ādhīyate vahanāya yat, natu svayamevāroḍhuṃ śaknoti tadāh Sū #1037   See More

Bālamanoramā2: vāhanamāhitāt 1037, 8.4.8 vāhanamāhitāt. vāhane ādhīyate vahanāya yat, natu svay   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions