Kāśikāvṛttī1:
āhitavāci yat pūrvapadaṃ tatsthān nimittāduttarasyavāhananakārasya ṇakāra ādeśo
See More
āhitavāci yat pūrvapadaṃ tatsthān nimittāduttarasyavāhananakārasya ṇakāra ādeśo bhavati.
ikṣuvāhaṇam. śaravāhaṇam. darbhavāhaṇam. vāhane yadāropitam uhyate tadāhitam ucyate.
āhitātiti kim? dākṣivāhanam. dākṣisvāmikaṃ vāhanam ityarthaḥ.
Kāśikāvṛttī2:
vāhanam āhitāt 8.4.8 āhitavāci yat pūrvapadaṃ tatsthān nimittāduttarasyavāhanan
See More
vāhanam āhitāt 8.4.8 āhitavāci yat pūrvapadaṃ tatsthān nimittāduttarasyavāhananakārasya ṇakāra ādeśo bhavati. ikṣuvāhaṇam. śaravāhaṇam. darbhavāhaṇam. vāhane yadāropitam uhyate tadāhitam ucyate. āhitātiti kim? dākṣivāhanam. dākṣisvāmikaṃ vāhanam ityarthaḥ.
Nyāsa2:
vāhanamāhitāt?. , 8.4.8 uhrate'neneti karaṇe lyuṭ(). ata eva nipātanādupadhādīrg
See More
vāhanamāhitāt?. , 8.4.8 uhrate'neneti karaṇe lyuṭ(). ata eva nipātanādupadhādīrghaḥ. "ikṣuvāhaṇam()" iti. ikṣūṇāṃ vāhanamiti kṛdyogalakṣamāyāḥ karmaṇi ṣaṣṭhyāḥ samāsaḥ. "vāhame yadāropitaṃ tadāhitamucyate" iti. anekārthatvāddhātūnāṃ dadhātistatra vatrtate. āhitamiti bhūtakālo'tra na vivakṣitaḥ. "kṛtyalyuṭo bahulam()" 3.3.113 iti kālasāmānye kto vidhīyate. tena yadāpi vāhane vāhanārthamikṣvādikamāropitaṃ na bhavati, tadarthaṃ tu kevalamupakaspitaṃ bhūtalasthitam(), tadāpi bhavatyeva. "dākṣivāhanam()" iti. atra dākṣisvāmikavāhanameva pratīyate, na tvāhitatvam(). ata evāha"dākṣisvāmikaṃ vāhanamityarthaḥ" iti. atra śabdaśaktirhetuḥ॥
Bālamanoramā1:
vāhanamāhitāt. vāhane ādhīyate vahanāya yat, natu svayamevāroḍhuṃ śaknoti tadāh Sū #1037
See More
vāhanamāhitāt. vāhane ādhīyate vahanāya yat, natu svayamevāroḍhuṃ śaknoti tadāhitam.
tadāha–āropyeti. nimittāditi. rephaṣakārānyatarasmādityarthaḥ. vāhananakārasyeti.
vāhanasya yo nakārastasyetyarthaḥ. anena sūtre vāhanamiti ṣaṣṭha\ufffdrthe prathameti
sūcitam. ikṣuvāhaṇamiti. `ikṣavo hi vahanāya parairārīpyante, natu svayamevāroḍhuṃ
śaknuvantī'ti teṣāmāhitatvaṃ bodhyam. āropiteśruyuktaṃ śakaṭādivāhanamiti yāvat.
indravāhanamiti. nanu vaheḥ karaṇe lyuṭi kathamupadhādīrghaḥ,
ñṇitpratyayaparakatvā'bhāvādityata āha–vaherlyuṭīti.
Bālamanoramā2:
vāhanamāhitāt 1037, 8.4.8 vāhanamāhitāt. vāhane ādhīyate vahanāya yat, natu svay
See More
vāhanamāhitāt 1037, 8.4.8 vāhanamāhitāt. vāhane ādhīyate vahanāya yat, natu svayamevāroḍhuṃ śaknoti tadāhitam. tadāha--āropyeti. nimittāditi. rephaṣakārānyatarasmādityarthaḥ. vāhananakārasyeti. vāhanasya yo nakārastasyetyarthaḥ. anena sūtre vāhanamiti ṣaṣṭha()rthe prathameti sūcitam. ikṣuvāhaṇamiti. "ikṣavo hi vahanāya parairārīpyante, natu svayamevāroḍhuṃ śaknuvantī"ti teṣāmāhitatvaṃ bodhyam. āropiteśruyuktaṃ śakaṭādivāhanamiti yāvat. indravāhanamiti. nanu vaheḥ karaṇe lyuṭi kathamupadhādīrghaḥ, ñṇitpratyayaparakatvā'bhāvādityata āha--vaherlyuṭīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents