Kāśikāvṛttī1:
adantaṃ yat pūrvapadaṃ tatsthān nimittāduttarasya ahno nakārasya ṇakāra ādeśo bh
See More
adantaṃ yat pūrvapadaṃ tatsthān nimittāduttarasya ahno nakārasya ṇakāra ādeśo bhavati.
pūrvāhṇaḥ. aparāhṇaḥ. adantātiti kim? nirahnaḥ. durahnaḥ. ahno 'hna etebhyaḥ
5-4-88 ityahnādeśaḥ. ahnaḥ ityakārāntagrahaṇād dīrghāhnī śaradityatra na bhavati.
Kāśikāvṛttī2:
ahno 'dantāt 8.4.7 adantaṃ yat pūrvapadaṃ tatsthān nimittāduttarasya ahno nakār
See More
ahno 'dantāt 8.4.7 adantaṃ yat pūrvapadaṃ tatsthān nimittāduttarasya ahno nakārasya ṇakāra ādeśo bhavati. pūrvāhṇaḥ. aparāhṇaḥ. adantātiti kim? nirahnaḥ. durahnaḥ. ahno 'hna etebhyaḥ 5.4.88 ityahnādeśaḥ. ahnaḥ ityakārāntagrahaṇād dīrghāhnī śaradityatra na bhavati.
Nyāsa2:
ahno'dantāt?. , 8.4.7 "ahnaḥ" iti ṣaṣṭhyāḥ sthāne prathamā pūrvavat().
See More
ahno'dantāt?. , 8.4.7 "ahnaḥ" iti ṣaṣṭhyāḥ sthāne prathamā pūrvavat(). samānameva yannityaṃ padaṃ tat? samānagrahaṇādāśrayanti ye, teṣāṃ vidhyarthametat(). anyeṣāṃ tu niyamārthaṃm(). evamuttaratrāpi niyamārthatā vidhyarthatā ca yathāyogaṃ veditavyā. "pūrvāhṇāḥ" ityādi. pūrvāparādisūtreṇa ["pūrvaparādi"--kāṃu.pāṭhaḥ, prāṃu.pāṭhaśca] 2.2.1 ekadeśī samāsaḥ. "rājāhaḥsakhibhyaṣṭac()" (5.4.91) iti ṭac? samāsāntaḥ. "ahno'hna etebhyaḥ" 5.4.88 ityahnādeśaḥ, savarṇadīrghaḥ.
"nirahnaḥ" iti. nirgatamahna iti prādisamāsaḥ. śeṣaṃ pūrvayat(). "dīrghāhno" iti. dīrghāvyahāni yasyāmiti bahuvrīhiḥ. ṭajvicau "tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ" 5.4.86 ityatastatpuruṣagrahaṇamanuvatrtate. tena bahuvrīhau ṭajna bhavati. "ana upadhālopino'nyatarasyām()" 4.1.28 iti ṅīp(), "allopo'naḥ" 6.4.134 ityupadhākāralopaḥ. atrākārāntagrahaṇānna bhavati ṇatvam(). yadi tvanakārāntasya syāt(), tataḥ "pūrvāhṇaḥ" ityatra pratyayātprāgyathā vyavasthitasyāṅno nakārasya ṇakārādeśo bhavati, tathā "dīrghāhnī śarata" ityatrāpi syāt(). ato'sya grhaṇaṃ hi vyākhyānādvijñāyate. taparakaraṇāt? parājitamahaḥ "parāhnaḥ" ityatra ākārāntānna bhavati.
antagrahaṇaṃ vispaṣṭārtham(). tapareṇākārema pūrvapade viśeṣyamāṇa tadantavidhirbhaviṣyatīti vināpyantagrahaṇatadantatā labhyata iti.
Bālamanoramā1:
ahno'dantāt. `pūrvapadātsaṃjñāyām' ityataḥ
pūrvapadādityanuvṛttamadantādit Sū #781
See More
ahno'dantāt. `pūrvapadātsaṃjñāyām' ityataḥ
pūrvapadādityanuvṛttamadantādityatrānveti. `raṣābhyāṃ no ṇaḥ' iti sūtraṃ
ṣakāravarjamanuvartate. pūrvapadādityanena pūrvapadasthāditi vivakṣitam. tadāha–
adantapūrveti.\ttadantavidhinaiva siddhe antagrahaṇaṃ spaṣṭārtham. lakṣeṣu ahassu
bhavo lakṣāhṇa ityatra ṇatvārthaṃ ṣādityapi bodhyam. samāsānte pare iti kim ?.
dve ahanī bhṛto dvyahīnaḥ. atra samāsāntavidheranityatvāṭṭajbhāve'hnādeśo na.
sarvāhṇa iti. sarvamahariti vigrahe `pūrvakālaike'ti samāse `rājāhaḥsakhibhyaḥ' iti ṭac,
ahnādeśaḥ. ṇatvaṃ. `rātrāhnāhāḥ' iti puṃstvam. pūrvāhṇa iti. samāsādi
sarvāhṇavat. saṅkhyātāhna iti. saṅkhyātamahariti vigrahaḥ. viśeṣaṇasamāsaḥ, ṭac
ahnādeśaḥ. nimittā'bhāvānna ṇatvam. puṇyapūrvasya tvagre vakṣyate.
saṅkhyāpūrvasya udāharati–dvayorahnorityādi. dvayahna iti. taddhitārthe dviguḥ.
ṭac. tato bhāvārthe ṭhañ, tasya luk, ahnādeśaḥ. prasaṅgādāha–striyāmiti.
dvyahneti. dvyorahnorbhavetyarthaḥ. ṭhañ. luk ca pūrvavat. `aparimāṇaviste'ti na
ṅīp. ṭañnimittastu ṅībnetyaparimāṇavistetyatroktam.
ṭacaṣṭitve'pyupasarvanatvāṭṭiḍḍheti na ṅīp. vastutastu strītvamevā'tranāsti.
`rātrāhnāhāḥ puṃsī'tyukteriti śabdenduśekhare prapañcitam.
saṅkhyāpūrvasyodāharaṇāntaramāha-dvyahnapriya iti. dve ahanī priye yasyeti
vigrahaḥ. taddhitārtha ityuttarapade dviguḥ. ṭac, ahnādeśa iti bhāvaḥ.
avyayapūrvasyodāharati–atyahna iti. aharatikrānta iti vigrahaḥ. `atyādaya' iti
samāsaḥ. ṭac ahnādeśa iti bhāvaḥ.
Bālamanoramā2:
ahno'dantāt 781, 8.4.7 ahno'dantāt. "pūrvapadātsaṃjñāyām" ityataḥ pūrv
See More
ahno'dantāt 781, 8.4.7 ahno'dantāt. "pūrvapadātsaṃjñāyām" ityataḥ pūrvapadādityanuvṛttamadantādityatrānveti. "raṣābhyāṃ no ṇaḥ" iti sūtraṃ ṣakāravarjamanuvartate. pūrvapadādityanena pūrvapadasthāditi vivakṣitam. tadāha--adantapūrveti. tadantavidhinaiva siddhe antagrahaṇaṃ spaṣṭārtham. lakṣeṣu ahassu bhavo lakṣāhṇa ityatra ṇatvārthaṃ ṣādityapi bodhyam. samāsānte pare iti kim?. dve ahanī bhṛto dvyahīnaḥ. atra samāsāntavidheranityatvāṭṭajbhāve'hnādeśo na. sarvāhṇa iti. sarvamahariti vigrahe "pūrvakālaike"ti samāse "rājāhaḥsakhibhyaḥ" iti ṭac, ahnādeśaḥ. ṇatvaṃ. "rātrāhnāhāḥ" iti puṃstvam. pūrvāhṇa iti. samāsādi sarvāhṇavat. saṅkhyātāhna iti. saṅkhyātamahariti vigrahaḥ. viśeṣaṇasamāsaḥ, ṭac ahnādeśaḥ. nimittā'bhāvānna ṇatvam. puṇyapūrvasya tvagre vakṣyate. saṅkhyāpūrvasya udāharati--dvayorahnorityādi. dvayahna iti. taddhitārthe dviguḥ. ṭac. tato bhāvārthe ṭhañ, tasya luk, ahnādeśaḥ. prasaṅgādāha--striyāmiti. dvyahneti. dvyorahnorbhavetyarthaḥ. ṭhañ. luk ca pūrvavat. "aparimāṇaviste"ti na ṅīp. ṭañnimittastu ṅībnetyaparimāṇavistetyatroktam. ṭacaṣṭitve'pyupasarvanatvāṭṭiḍḍheti na ṅīp. vastutastu strītvamevā'tranāsti. "rātrāhnāhāḥ puṃsī"tyukteriti śabdenduśekhare prapañcitam. saṅkhyāpūrvasyodāharaṇāntaramāha-dvyahnapriya iti. dve ahanī priye yasyeti vigrahaḥ. taddhitārtha ityuttarapade dviguḥ. ṭac, ahnādeśa iti bhāvaḥ. avyayapūrvasyodāharati--atyahna iti. aharatikrānta iti vigrahaḥ. "atyādaya" iti samāsaḥ. ṭac ahnādeśa iti bhāvaḥ.
Tattvabodhinī1:
rephāditi. yadi tu lakṣe ahastu bhava ityādivyutpattyā `lakṣāhṇa';ityapi
pr Sū #688
See More
rephāditi. yadi tu lakṣe ahastu bhava ityādivyutpattyā `lakṣāhṇa'ityapi
prayogo'sti, tarhi ṣādityapi bodhyam. `raṣābhyā'mityadhikārāt. ṭhaño lugiti. `aṇo
lu'giti vṛttikārādyuktamayuktamiti bhāvaḥ. prasaṅgādāha—satriyāmiti. nanviha
strītvaṃ durlabhaṃ, `rātrāhnahāḥ puṃsī'ti vacanāditi cenmaivam. sarvamahaḥ sarvāhṛ
ityādāvupakṣīṇasya vadvacanasya luptataddhitāyāmapravṛtte. `lupi yuktava'diti
liṅgatideśo hratra pramāṇam. prākṛtaliṅgānusāsanānāṃ luptapratyayeṣu pravṛttau
tadvaiyathryāpatteḥ. ataeva lavaṇaḥ sūpaḥ lavaṇā yavāgūrityādau na klībatvam. kiṃ ca
`dviguprāptāpanne 'tyādinā paravalliṅgatve pratiṣiddhe tadapavādasya
`rātrāhnāhāḥ' ityasyā'prāptireveti vdyahnaśabdo'yaṃ viśeṣyanighna eva, na tu
niyatapuṃliṅgaḥ. evaṃ cā'tra bhavārthakataddhite lupte'pi `yaḥ śiṣyate sa
lupyamānārthābhidhāyī'ti nyāyena bhavārthavattanniṣṭhastrītvābhidhānamapi
nyāyyameveti dik. ṭābiti. na ceha ṭhañantatvānṅīpsyāditi śaṅkyaṃ, ṭhaño
luptatvāt. na ca pratyayalakṣaṇaṃ, varṇāśrayatvāt. `ṭhaño yo'kārastadantānṅī'biti
tatra vyākhyāttvāt. ataeva vṛttikārādyuktā'ṇo luk pakṣe'pi na ṅīph,
`aṇyo'kāraḥ'iti tatra vyākhyātatvāt. na caivamapi ṭajantatbānṅīpsyādeveti
vācyam. ṭacaḥ samāsāntatayā tadantasya taddhitārthaṃ pratyupasarjanatvāt. ataeva hi
āpiśalinā proktamadhīyānā brāāhṛṇī āpiśaletyudāhmataṃ bhāṣye. `dvigo'riti ṅīptu
na śaṅkya eva, `aparimaṇe'ti niṣedhāt. ataṣṭābebātra yuktaḥ. tathaivodāharati–
Tattvabodhinī2:
ahno'dantāt 688, 8.4.7 rephāditi. yadi tu lakṣe ahastu bhava ityādivyutpattyā &q
See More
ahno'dantāt 688, 8.4.7 rephāditi. yadi tu lakṣe ahastu bhava ityādivyutpattyā "lakṣāhṇa"ityapi prayogo'sti, tarhi ṣādityapi bodhyam. "raṣābhyā"mityadhikārāt. ṭhaño lugiti. "aṇo lu"giti vṛttikārādyuktamayuktamiti bhāvaḥ. prasaṅgādāha---satriyāmiti. nanviha strītvaṃ durlabhaṃ, "rātrāhnahāḥ puṃsī"ti vacanāditi cenmaivam. sarvamahaḥ sarvāhṛ ityādāvupakṣīṇasya vadvacanasya luptataddhitāyāmapravṛtte. "lupi yuktava"diti liṅgatideśo hratra pramāṇam. prākṛtaliṅgānusāsanānāṃ luptapratyayeṣu pravṛttau tadvaiyathryāpatteḥ. ataeva lavaṇaḥ sūpaḥ lavaṇā yavāgūrityādau na klībatvam. kiṃ ca "dviguprāptāpanne "tyādinā paravalliṅgatve pratiṣiddhe tadapavādasya "rātrāhnāhāḥ" ityasyā'prāptireveti vdyahnaśabdo'yaṃ viśeṣyanighna eva, na tu niyatapuṃliṅgaḥ. evaṃ cā'tra bhavārthakataddhite lupte'pi "yaḥ śiṣyate sa lupyamānārthābhidhāyī"ti nyāyena bhavārthavattanniṣṭhastrītvābhidhānamapi nyāyyameveti dik. ṭābiti. na ceha ṭhañantatvānṅīpsyāditi śaṅkyaṃ, ṭhaño luptatvāt. na ca pratyayalakṣaṇaṃ, varṇāśrayatvāt. "ṭhaño yo'kārastadantānṅī"biti tatra vyākhyāttvāt. ataeva vṛttikārādyuktā'ṇo luk pakṣe'pi na ṅīph, "aṇyo'kāraḥ"iti tatra vyākhyātatvāt. na caivamapi ṭajantatbānṅīpsyādeveti vācyam. ṭacaḥ samāsāntatayā tadantasya taddhitārthaṃ pratyupasarjanatvāt. ataeva hi āpiśalinā proktamadhīyānā brāāhṛṇī āpiśaletyudāhmataṃ bhāṣye. "dvigo"riti ṅīptu na śaṅkya eva, "aparimaṇe"ti niṣedhāt. ataṣṭābebātra yuktaḥ. tathaivodāharati--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents