Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अह्नोऽदन्तात्‌ ahno'dantāt‌
Individual Word Components: ahnaḥ adantāt (ṣaṣṭhīsthāne prathamā)
Sūtra with anuvṛtti words: ahnaḥ adantāt (ṣaṣṭhīsthāne prathamā) pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((ṇa)) is the substitute of ((na)) of ((ahan)), when it is preceded by a word ending in ((a)), having in it a letter capable of producing the change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the posterior member 3] °ahná- `day' [co-occurring after 1.1.67 a prior member ending in 1.1.72] the phoneme short a(T) [containing phoneme r/ṣ 1, even with the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:adantāt adantasya iti vaktavyam |
2/9:iha mā bhūt |
3/9:dīrghāhnī śarat iti |
4/9:tat tarhi vaktavyam |
5/9:na vaktavyam |
See More


Kielhorn/Abhyankar (III,455.13-16) Rohatak (V,494-495)


Commentaries:

Kāśikāvṛttī1: adantaṃ yat pūrvapadaṃ tatsthān nimittāduttarasya ahno nakārasya ṇakāra ādo bh   See More

Kāśikāvṛttī2: ahno 'dantāt 8.4.7 adantaṃ yat pūrvapadaṃ tatsthān nimittāduttarasya ahno nakār   See More

Nyāsa2: ahno'dantāt?. , 8.4.7 "ahnaḥ" iti ṣaṣṭhyāḥ sthāne prathamā pūrvavat().   See More

Bālamanoramā1: ahno'dantāt. `pūrvapadātsaṃjñāyām' ityataḥ pūrvapadādityanuvṛttamadantādit Sū #781   See More

Bālamanoramā2: ahno'dantāt 781, 8.4.7 ahno'dantāt. "pūrvapadātsaṃjñāyām" ityatarv   See More

Tattvabodhinī1: rephāditi. yadi tu lakṣe ahastu bhava ityādivyutpattyā `lakṣāhṇa';ityapi pr Sū #688   See More

Tattvabodhinī2: ahno'dantāt 688, 8.4.7 rephāditi. yadi tu lakṣe ahastu bhava ityādivyutpattyā &q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions