Grammatical Sūtra: अ अ इति a a iti
Individual Word Components: a a iti Sūtra with anuvṛtti words: a a iti pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((a)) which was. considered to be open (((vivṛta))) the preceding operations of this Grammar, is now made contracted (((saAvṛta)))| | Source: Aṣṭādhyāyī 2.0
The vowel phoneme short a (which was treated as an open or vi -vr̥-tá vowel) is replaced [in continuous utterance 2.1.8 ] by phoneme short a (which is in fact a close = saṁ-vr̥-tá vowel). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
An open (vivṛta) a is now classed as closed (saṃvṛta) Source: Courtesy of Dr. Rama Nath Sharma ©
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/51:kimartham idam ucyate | 2/51:akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate |3/51:kim punaḥ kāraṇam vivṛtaḥ upadiśyate | 4/51:ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ |* 5/51:ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a | See More
1/51:kimartham idam ucyate | 2/51:akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate | 3/51:kim punaḥ kāraṇam vivṛtaḥ upadiśyate |4/51:ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ |* 5/51:ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a | 6/51:ādeśārtham tāvat | 7/51:vṛkṣābhyām , devadattā3 | 8/51:āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām | 9/51:savarṇārtham ca | 10/51:akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt | 11/51:ākārasya tathā hrasvaḥ | 12/51:tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ | 13/51:asti prayojanam etat | 14/51:kim tarhi iti |15/51:akārasya pratyāpattau dīrghapratiṣedhaḥ | akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ |* 16/51:khaṭvā mālā | 17/51:na eṣaḥ doṣaḥ | 18/51:yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati |19/51:ādeśasya ca anaṇtvāt na savarṇagrahaṇam | ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti |* 20/51:keṣām | 21/51:udāttānudāttasvaritānunāsikānām |22/51:siddham tu taparanirdeśāt | siddham etat |* 23/51:katham | 24/51:taparanirdeśāt | 25/51:taparanirdeśaḥ kartavyaḥ | 26/51:at a* iti | 27/51:aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ | 28/51:akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā | 29/51:na eṣaḥ doṣaḥ | 30/51:dīrghoccāraṇasāmarthyāt na bhaviṣyati | 31/51:idam tarhi prayojanam | 32/51:vṛkṣābhyām plakṣābhyām | 33/51:atra api dīrghavacanasāmarthyāt na bhaviṣyati | 34/51:idam tarhi | 35/51:api kākaḥ śyenāyate | 36/51:nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati | 37/51:asti anyat dīrghavacane prayojanam | 38/51:kim | 39/51:dadhīyati madhūyati | 40/51:atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti | 41/51:keṣām | 42/51:udāttānudāttasvaritānunāsikānām | 43/51:siddham tu taparanirdeśāt | 44/51:siddham etat | 45/51:katham | 46/51:taparanirdeśāt | 47/51:taparanirdeśaḥ kartavyaḥ | 48/51:at at iti |49/51:ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham | ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham |* 50/51:ekaśeṣanirdesaḥ ayam |
Collapse Kielhorn/Abhyankar (III,465.16-467.3) Rohatak (V,509-512) * Kātyāyana's Vārttikas