Kāśikāvṛttī1:
udattodayasya svaritodayasya ca anudāttasya svarito na bhavati. pūrveṇa prāptaḥ
See More
udattodayasya svaritodayasya ca anudāttasya svarito na bhavati. pūrveṇa prāptaḥ
pratiṣidhyate, agārgyakāśyapagālavānāṃ matena. udātta udayo yasmāt sa udāttodayaḥ.
udāttaparaḥ ityarthaḥ. evaṃ svaritodayaḥ. udātto dayastāvat gārgyastatra.
vātsyastatra. tatraśabda ādyudāttaḥ. tasminnudātte parato gārgyaśabdaḥ svarito
na bhavati. svaritodayaḥ gārgyaḥ kva. vātsyaḥ kva. kvaśabdaḥ svaritaḥ, tasmin parataḥ
anudāttaḥ svarito na bhavati. agārgyakāśyapagālavānām iti kim? gārgyas tatra.
gārgyaḥ kva. teṣāṃ hi matena svarito bhavatyeva. udāttasvaritaparasya iti vaktavye
udayagrahaṇaṃ maṅgalārtham. anekācāryasaṅkīrtanaṃ pūjārtham.
Kāśikāvṛttī2:
na udāttasvaritodayam agārghyakāśyapagālavānām 8.4.67 udattodayasya svaritodaya
See More
na udāttasvaritodayam agārghyakāśyapagālavānām 8.4.67 udattodayasya svaritodayasya ca anudāttasya svarito na bhavati. pūrveṇa prāptaḥ pratiṣidhyate, agārgyakāśyapagālavānāṃ matena. udātta udayo yasmāt sa udāttodayaḥ. udāttaparaḥ ityarthaḥ. evaṃ svaritodayaḥ. udātto dayastāvat gārgyastatra. vātsyastatra. tatraśabda ādyudāttaḥ. tasminnudātte parato gārgyaśabdaḥ svarito na bhavati. svaritodayaḥ gārgyaḥ kva. vātsyaḥ kva. kvaśabdaḥ svaritaḥ, tasmin parataḥ anudāttaḥ svarito na bhavati. agārgyakāśyapagālavānām iti kim? gārgyas tatra. gārgyaḥ kva. teṣāṃ hi matena svarito bhavatyeva. udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ maṅgalārtham. anekācāryasaṅkīrtanaṃ pūjārtham.
Nyāsa2:
nodāttasvaritodāmagāgryakāśyapagālavānām?. , 8.4.66 "udāttasvaritodayam()&q
See More
nodāttasvaritodāmagāgryakāśyapagālavānām?. , 8.4.66 "udāttasvaritodayam()" iti. udāttasvaritāduvayau yasmāditi bahuvrīhiḥ. udayaśabdo'tra pratyekamabhisambadhyata iti darśayitumāha--"udāttodayasya" ityādi. udayaśabdaḥ paraśabdasyārthe vatrtate'tra.
"gāgryastatra" iti tatraśabda ādyudāttaḥ. "saptamyāstral()" 5.3.10 iti tralpratyayāntāllitsvareṇa. "gārgyaḥ kva" iti. kaśabdaḥ svaritastitsvareṇa, "kimo't()" 5.3.12 iti kiṃśabdādatpratyayaḥ. kimaḥ kvādeśaḥ "kvāti" 7.2.105 iti.
udāttasvaritamiti vaktavye lāghavārthatvādvilpaṣṭārthatvācca "udayagrahaṇaṃ mahgalārtham()" iti. iṣṭārthasiddherheturgaṅgalam(), iṣṭaṃ punararthāgastrasya prathanaṃ vīrapuruṣāditā ca. tathā coktam()--"yato maṅgalādīni maṅgalamadhyāni maṅgalāntāni ca śāstrāṇiyante, vīrapuruṣāṇi bhavantyāyuṣmatpuruṣāṇi ca" (ma.bhā.1.1.1) iti. yathā maṅgalādīnyervavadhāni bhavā tathā maṅgalāvasānānyapi. maṅgalārthaṃ ihodayaśabde kriyamāṇa uttarāranbho maṅgalapūrvakau bhavati. tena yadvakṣta--"vīrghaplutayoścānena vivṛtākāreṇa grahaṇaṃ neṣyate, saṃvṛtena ["saṃvṛtena ca ṇasya mātrikasya grahaṇamiṣyate"--kāśikā] tu mātrikasya sarvaguṇa yuktasyākārasaya grahaṇami" (kā.8.4.68) iti, tadupapannaṃ bhavati. maṅgalapūrvakeṣu hi kārayeṣvārabhyamāppedhvapīṣṭārthasiddhirbhavati. uśabdaścāyaṃ loke vṛdiśabdavanmaṅgalārthatvena prasiddhaḥ. tasmāt? tasya grahaṇaṃ maṅgalārthaṃ kriyate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents