Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌ nodāttasvaritodayamagārgyakāśyapagālavānām‌
Individual Word Components: naḥ udāttasvaritodayam agārgyakāśyapagālavānām
Sūtra with anuvṛtti words: naḥ udāttasvaritodayam agārgyakāśyapagālavānām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), anudāttasya (8.4.66)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

All prohibit the above substitution of svarita, except the Âchâryâs Gârgya, Kâśyapa and Gâlava; when an udâtta or a svarita follows the anudâtta. Source: Aṣṭādhyāyī 2.0

[A substitute svaríta 66] does not (ná) replace [an ánudātta occurring after an udātta 66] when it is itself followed by an udātta or svaritá (udātta-svaritá=udaya-m) according to the grammarians Gārgya, Kāśyapa and Gālava [in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.66


Commentaries:

Kāśikāvṛttī1: udattodayasya svaritodayasya ca anudāttasya svarito na bhavati. pūrveṇa prāpta   See More

Kāśikāvṛttī2: na udāttasvaritodayam agārghyakāśyapagālavānām 8.4.67 udattodayasya svaritodaya   See More

Nyāsa2: nodāttasvaritodāmagāgryakāśyapagālavānām?. , 8.4.66 "udāttasvaritodayam()&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions