Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उदात्तादनुदात्तस्य स्वरितः udāttādanudāttasya svaritaḥ
Individual Word Components: udāttāt anudāttasya svaritaḥ
Sūtra with anuvṛtti words: udāttāt anudāttasya svaritaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The Svarita is the substitute of an Anudâtta vowel which follows an Udâtta vowel. Source: Aṣṭādhyāyī 2.0

The substitute svaritá accent replaces an ánudātta accent [occurring after 1.1.67] an udātta accent [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: udāttātuttarasya anudāttasya svaritādeśo bhavati. gārgyaḥ. vātsyaḥ. pacati. paṭh   See More

Kāśikāvṛttī2: udattādanudāttasya svaritaḥ 8.4.66 udāttātuttarasya anudāttasya svarideśo bha   See More

Nyāsa2: udāttādanudāttasya svaritaḥ. , 8.4.65 "gārgyaḥ, vātsyaḥ" iti. gargavak   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions