Kāśikāvṛttī1:
udāttātuttarasya anudāttasya svaritādeśo bhavati. gārgyaḥ. vātsyaḥ. pacati. paṭh
See More
udāttātuttarasya anudāttasya svaritādeśo bhavati. gārgyaḥ. vātsyaḥ. pacati. paṭhati.
asya svaritasya asiddhatvātanudāttaṃ padam ekavarjam 6-1-158 ityetan na
pravartate. tena udāttasvaritau ubhāvapi śrūyete.
Kāśikāvṛttī2:
udattādanudāttasya svaritaḥ 8.4.66 udāttātuttarasya anudāttasya svaritādeśo bha
See More
udattādanudāttasya svaritaḥ 8.4.66 udāttātuttarasya anudāttasya svaritādeśo bhavati. gārgyaḥ. vātsyaḥ. pacati. paṭhati. asya svaritasya asiddhatvātanudāttaṃ padam ekavarjam 6.1.152 ityetan na pravartate. tena udāttasvaritau ubhāvapi śrūyete.
Nyāsa2:
udāttādanudāttasya svaritaḥ. , 8.4.65 "gārgyaḥ, vātsyaḥ" iti. gargavak
See More
udāttādanudāttasya svaritaḥ. , 8.4.65 "gārgyaḥ, vātsyaḥ" iti. gargavakṣtaśabdābhyām? "gargādibhyo yañ()" 4.1.105 iti yañ(), "ñnityādi nityam()" ["ñnityādeni"--prāṃudritaḥ pāṭhaḥ] 6.1.191 ityattyudāttatvam, "anudāttaṃ padamekavarjam()" 6.1.152 iti śeṣasyānudāttatvam(), tasya svarito bhavati. "pacati, paṭhati" iti. tipsapau pittvādanudāttau. pakārasyākāro'pi dhātusvareṇodāttaḥ. tasmāt? parasya śavakārasya svaritatvaṃ bhavati.
kiṃ punaḥ kāraṇaṃ sūtramidamihocayate, na "titsvaritam()" 6.1.179 ityasyānantaramucyatām(), evaṃ hi stharitagrahaṇaṃ na katrtavyaṃ bhavati; prakṛtameva hranuvarttiṣyate? ityāha--"asya" ityādi. yadi tatra kriyeta, tadā "anudāttaṃ padamekavarjam()" 6.1.152 ityetadiha pravatrteta, tatścānudāttasvaritau śrūyeyātām(), nodāttasvaritau. iha tu kriyamāṇe svaritasyāsaddhatvāt? tadāśrayam? "anudāttaṃ padamekavarjam()" 6.1.152 iti na pravatrtate, tena dvāvapyasyodāttasvaritau śrūyete॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents