Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: झरो झरि सवर्णे jharo jhari savarṇe
Individual Word Components: jharaḥ jhari savarṇe
Sūtra with anuvṛtti words: jharaḥ jhari savarṇe pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), anyatarasyām (8.4.62), halaḥ (8.4.64), lopaḥ (8.4.64)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A Mute or Sibilant (((jhar))) preceded by a consonant and followed by a homogeneous mute or sibilant, is optionally elided. Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 64 optionally 62 replaces] stops and sibilants (jha̱R-aḥ) [occurring after 1.1.67 a consonant 64, before 1.1.66] homophonous (sa-varṇ-e) stops and sibilants (jha̱R-i) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.62, 8.4.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:savarṇagrahaṇam kimartham |
2/7:jharaḥ jhari savarṇagrahaṇam samasaṅkhyapratiṣedhārtham |*
3/7:jharaḥ jhari savarṇagrahaṇam kriyate samasaṅkhyapratiṣedhārtham |
4/7:saṅkhyātānudeśaḥ mā bhūt iti |
5/7:kim ca syāt |
See More


Kielhorn/Abhyankar (III,465.11-15) Rohatak (V,509)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: halaḥ iti vartate, anyatarasyām iti ca. hala uttarasya jharo jhari savarṇe parat   See More

Kāśikāvṛttī2: jharo jhari savarṇe 8.4.65 halaḥ iti vartate, anyatarasyām iti ca. hala uttaras   See More

Nyāsa2: jharo jhari savarṇe. , 8.4.64 "prattamavattam()" ityādi. dadāteḥ ktaḥ,   See More

Laghusiddhāntakaumudī1: halaḥ parasya jharo vā lopaḥ savarṇe jhari.. Sū #73

Laghusiddhāntakaumudī2: jharo jhari savarṇe 73, 8.4.64 halaḥ parasya jharo vā lopaḥ savarṇe jhari

Bālamanoramā1: jharo jhari savarṇe. `jhayoho'nyatarasyā'mityato'nyatarasyāmityanuvartate. Sū #72   See More

Bālamanoramā2: jharo jhari savarṇe 72, 8.4.64 jharo jhari savarṇe. "jhayoho'nyataras&quo   See More

Tattvabodhinī1: jharo jhari. `halo yamā'mityato `hala' ityanuvartate, tadāha-halapa Sū #59   See More

Tattvabodhinī2: jharo jhari savarṇe 59, 8.4.64 jharo jhari. "halo yamā"mityato "h   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions