Kāśikāvṛttī1:
halaḥ iti vartate, anyatarasyām iti ca. hala uttarasya jharo jhari savarṇe parat
See More
halaḥ iti vartate, anyatarasyām iti ca. hala uttarasya jharo jhari savarṇe parato lopo bhavati
anyatarasyām. pratttam, avatttam ityatra trayastakārāḥ, kramajaścaturthaḥ. tatra
madhyamasya madhyamayor vā lopo bhavati. maruttttaḥ ityatra catvārastakārāḥ kramajaḥ
pañcamaḥ. tatra madhyamasya madhyamayoḥ madhyamānāṃ vā lopo bhavati. marucchabdasya hi
upasaṅkhyānasāmarthyātaca upasargāttaḥ 7-4-47 iti tatvaṃ bhavati. jharaḥ iti kim?
śārṅgam. jhari iti kim? priyapañcñā. allopasya ca pūrvatra asiddhe na
sthānivatiti sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt. savarṇe iti kim?
tarptā taptum. tarptavyam. savarṇagrahaṇasāmarthyātiha saṅkhyātānudeśo na bhavati,
savarṇamātre lopo vijñāyate. tena śiṇḍhi, piṇḍhi iti ḍhakāre ḍakārasya lopo bhavati.
Kāśikāvṛttī2:
jharo jhari savarṇe 8.4.65 halaḥ iti vartate, anyatarasyām iti ca. hala uttaras
See More
jharo jhari savarṇe 8.4.65 halaḥ iti vartate, anyatarasyām iti ca. hala uttarasya jharo jhari savarṇe parato lopo bhavati anyatarasyām. pratttam, avatttam ityatra trayastakārāḥ, kramajaścaturthaḥ. tatra madhyamasya madhyamayor vā lopo bhavati. maruttttaḥ ityatra catvārastakārāḥ kramajaḥ pañcamaḥ. tatra madhyamasya madhyamayoḥ madhyamānāṃ vā lopo bhavati. marucchabdasya hi upasaṅkhyānasāmarthyātaca upasargāttaḥ 7.4.47 iti tatvaṃ bhavati. jharaḥ iti kim? śārṅgam. jhari iti kim? priyapañcñā. allopasya ca pūrvatra asiddhe na sthānivatiti sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt. savarṇe iti kim? tarptā taptum. tarptavyam. savarṇagrahaṇasāmarthyātiha saṅkhyātānudeśo na bhavati, savarṇamātre lopo vijñāyate. tena śiṇḍhi, piṇḍhi iti ḍhakāre ḍakārasya lopo bhavati.
Nyāsa2:
jharo jhari savarṇe. , 8.4.64 "prattamavattam()" ityādi. dadāteḥ ktaḥ,
See More
jharo jhari savarṇe. , 8.4.64 "prattamavattam()" ityādi. dadāteḥ ktaḥ, "aca upasargāttaḥ" 7.4.47 ityakārasya takāraḥ, dakārasyāpi "khari ca" 8.4.54 iti catrvam(). evaṃ tāvat? trayastakārāḥ--dvāvādeśau, ekaḥ pratyayāvayavaḥ. "anaci ca" (śra.4.47) iti yo nirvṛttaḥ sa kramajaścaturthaḥ. "madhyamasya madhyamayorvā" iti. pūrvavadanyatarasyāṃgrahaṇānuvṛttereva veditavyam(). "maruttta iti catvārastakārāḥ" iti. tarayaḥ pūrvavat(), caturtho marucchabdāvayavaḥ, kramajaḥ pañcama iti "anaci ca" 8.4.46 iti yo vihitaḥ. nanu cājantādupasargāt? tatvamucyate, na ca marucchabdo'jantaḥ, kiṃ tarhi? halantaḥ, tat? kathaṃ tatvaṃ bhavati? ityāha--"marucchabdasya" ityādi. "upasargāḥ kriyāyoge" 1.4.58 ityatra marucchabdasyopasaṃkhyānamupasargakāryārtham(). yadi satyāmapi tasyāṃ tatvaṃ na syāt(), tadā tasya vaiyadhryaṃ syāt(). tasmādupasaṃkhyānasāmathryādanajantādapi tatvaṃ bhavatyeva. tarhi yathā hrupasargopasaṃkhyānasāmathryāt? tatvaṃ bhavati, tathā bharunnayatītyatrāpi "upasargādasamāse'pi ṇopadeśasya" 8.4.14 iti takāreṇā naḍādivyavāye ṇatvaṃ syāt(). yadīṣyate tadā bhavatu. yadi neṣyate tadā kṣubhnādiṣu 8.4.38 draṣṭavyaḥ.
"śāṅrgam()" iti. ṅakāro hala uttaro bhavati jhari ca savarṇe parataḥ, na tvayaṃ jhariti na bhavati lopaḥ. "priyapañcñā" iti priyāḥ pañcāsyeti bahuvrīhiḥ, tatastṛtīyaikavacanam(). "allopo'naḥ" 6.4.134 ityakāralopaḥ, "stoḥ ścunā ścuḥ" 8.4.39 iti ścutvaṃ tavargasya. vargo vargeṇa savarṇa iti ñakāraścavargasya savarṇaḥ. na tvayaṃ ñakāro jhar(). tena tasmin? parabhūte pūrvasmāddhalaḥ parasyāpi cakārasya lopo na bhavati. nanu cākriyamāṇe'pi jharītyetasmin? naivātra lopaḥ prāpnoti, nirdiṣṭagrahaṇasyādantaryārthatvāt(); anantare parabhūte savarṇe lopena bhavitavyam(), na cātrānantaro ñakāraḥ, pūrvasya lope kṛte "acaḥ parasmin? pūrvavidhau" 1.1.56 ityakāralopasya sthānivadbhāvāt(), tat? kiṃ jharītayanena? ityata āha--"lopasya" ityādi. pūrvatrāsiddhīye hrallopasya sthānivadbhāvaḥ pratiṣidhyate. atra "jhari" ityetannocyeta yadi, tadātra lopa syādeva.
"tarptā" iti. "tṛpa prīṇane" (dhā.pā.1271), pakārasya takāraḥ sthānabedāt? savarṇo na bhavati, tenāca lope na bhavati. nanu ca nimittānāṃ kāryiṇāṃ ca sāmyādiha saṃkhyātānudeśena bhavativyam(), tatrāsatyapi savarṇagrahaṇe tarptetyādau naiva lopaḥ prāpnoti, tat? kiṃ tannivṛttyarthena savarṇagrahaṇena? ityata āha--"savarṇagrahaṇasāmathryāt()" ityādi. yadyatra yatāsaṃkyaṃ syāt tato jhakārasya jhakāra eva lopaḥ prasajyeta, yāvatā jhakārasya jhakāra eva savarṇaḥ, evaṃ ca sati savarṇagrahaṇamanarthakaṃ syāt(); vyavacchedyābhāvāt(). na hi jhakārasyāsavarṇo jhakāraḥ sambhavati. tasmādatra savarṇagrahaṇasāmathryānna saṃkhyātānudeśo bhavati. tena śiṇḍi, piṇḍhautyatra savarṇamātre ḍhakāre ḍakāralope bhavatīti. "śiṣlṛ viśaraṇe" ["viśeṣaṇe"--dhā.pā"] (dhā.pā.1451), "piṣlṛ sañcūrṇane" (dhā.pā.1452), loṅ(), sip(), "sehrrapicca" 3.4.87 iti hirādeśaḥ, śnam(), "śnasorallopaḥ" 6.4.111 ityakāralopaḥ, "hujhalbhyo herdhiḥ" 6.4.101 iti dhibhāvaḥ, "ṅalāṃ jaś? jhaśi" 8.4.52 iti jaśtvam()--ṣakārasya ḍakāraḥ, "naścāpadāntasya jhali" 8.3.24 ityanusyāraḥ; "ṣṭunā ṣḍuḥ" 8.4.40 iti dhakārasya ḍhakāraḥ, "anusvārasya yayi parasavraṇaḥ" 8.4.57 iti ṇakāraḥ, anena ḍakārasya ḍhakāre lopaḥ॥
Laghusiddhāntakaumudī1:
halaḥ parasya jharo vā lopaḥ savarṇe jhari.. Sū #73
Laghusiddhāntakaumudī2:
jharo jhari savarṇe 73, 8.4.64 halaḥ parasya jharo vā lopaḥ savarṇe jhari॥
Bālamanoramā1:
jharo jhari savarṇe. `jhayoho'nyatarasyā'mityato'nyatarasyāmityanuvartate. Sū #72
See More
jharo jhari savarṇe. `jhayoho'nyatarasyā'mityato'nyatarasyāmityanuvartate. `halo
yamā'mityato `hala' iti, `lopa' iti cānuvartate. tadāha–halaḥ parasyetyādinā. tadiha
rūpatrayaṃ saṃpannamityāha-dvitvābhāva ityādinā. rephātparasya ṛdhiti dhātvantasya
dhakārasya `aco rahābhyā'miti dvitvā'bhāve sati `jharo jharī'ti lope ca sati ekadhakāraṃ
rūpamityarthaḥ. asatīti. `dvitvā'bhāve' ityanukṛṣyate. tasyaiva ṛdherdhakārasya
dvitvā'bhāve lope cā.ñasati dvidhakāraṃ rūpam. tathā tasyaiva ṛdherdhakārasya dvitve
lope ca sati dvidhakārameva rūpamityarthaḥ. satīti. tasyaiva ṛdherdhakārasya dvitve sati
lope ca asati tridhakāraṃ rūpamityarthaḥ. yadyapi dvidhapakṣe prathamadhakārasya tridhapakṣe
madhyamadhakārasya ca `jhalāñjaś jhaśī'ti jaś?tvena dakāro bhavati. tathāpi prakriyābhiprāyeṇa
bhūtapūrvagatyā vā dvidhatvaṃ tridhatvaṃ ceti na doṣaḥ. atha tavalkāra ityatrāha yaṇa iti.
yaṇaḥ parasya mayo dvitvamiti vyākhyāne kakārasya dvitvaṃ, lakārasya tvanaci ceti
dvitvamityarthaḥ. teneti lakārakakārayordvitvavikalpenetyarthaḥ. dvitvaṃ
lasyaiveti. lakārasya dvitve kakārasya dvitvā'bhāve ca sati dvilakāramekakakāraṃ ca
prathamaṃ rūpamityarthaḥ. nobhayoriti. lakārakakārayorubhayorapi dvitvā'bhāve ekalakāramekakakāraṃ
tṛtīyaṃ rūpamityarthaḥ. ubhayorapīti. lakakārayorubhayorapi dvitve dvilakāraṃ dvikakāraṃ
caturthaṃ rūpamityarthaḥ. tavalkārādiṣviti. ādinā mamalkārādiṅgrahaḥ.
Bālamanoramā2:
jharo jhari savarṇe 72, 8.4.64 jharo jhari savarṇe. "jhayoho'nyatarasyā&quo
See More
jharo jhari savarṇe 72, 8.4.64 jharo jhari savarṇe. "jhayoho'nyatarasyā"mityato'nyatarasyāmityanuvartate. "halo yamā"mityato "hala" iti, "lopa" iti cānuvartate. tadāha--halaḥ parasyetyādinā. tadiha rūpatrayaṃ saṃpannamityāha-dvitvābhāva ityādinā. rephātparasya ṛdhiti dhātvantasya dhakārasya "aco rahābhyā"miti dvitvā'bhāve sati "jharo jharī"ti lope ca sati ekadhakāraṃ rūpamityarthaḥ. asatīti. "dvitvā'bhāve" ityanukṛṣyate. tasyaiva ṛdherdhakārasya dvitvā'bhāve lope cā.ñasati dvidhakāraṃ rūpam. tathā tasyaiva ṛdherdhakārasya dvitve lope ca sati dvidhakārameva rūpamityarthaḥ. satīti. tasyaiva ṛdherdhakārasya dvitve sati lope ca asati tridhakāraṃ rūpamityarthaḥ. yadyapi dvidhapakṣe prathamadhakārasya tridhapakṣe madhyamadhakārasya ca "jhalāñjaś jhaśī"ti jaś()tvena dakāro bhavati. tathāpi prakriyābhiprāyeṇa bhūtapūrvagatyā vā dvidhatvaṃ tridhatvaṃ ceti na doṣaḥ. atha tavalkāra ityatrāha yaṇa iti. yaṇaḥ parasya mayo dvitvamiti vyākhyāne kakārasya dvitvaṃ, lakārasya tvanaci ceti dvitvamityarthaḥ. teneti lakārakakārayordvitvavikalpenetyarthaḥ. dvitvaṃ lasyaiveti. lakārasya dvitve kakārasya dvitvā'bhāve ca sati dvilakāramekakakāraṃ ca prathamaṃ rūpamityarthaḥ. nobhayoriti. lakārakakārayorubhayorapi dvitvā'bhāve ekalakāramekakakāraṃ tṛtīyaṃ rūpamityarthaḥ. ubhayorapīti. lakakārayorubhayorapi dvitve dvilakāraṃ dvikakāraṃ caturthaṃ rūpamityarthaḥ. tavalkārādiṣviti. ādinā mamalkārādiṅgrahaḥ.
Tattvabodhinī1:
jharo jhari. `halo yamā'mityato `hala' ityanuvartate, tadāha-halaḥ pa Sū #59
See More
jharo jhari. `halo yamā'mityato `hala' ityanuvartate, tadāha-halaḥ parasyeti. halaḥ kim ?.
prattam. jhara iti kim ?. śāṅrgam. jharīti kim ?. tarptā.
savarṇagrahaṇasāmathryādyathāsaṅkhyamatra na bhavati. tena `śiṇḍī' tyatra ḍasya vikalpena
lopaḥ sidhyatīti dik. lopoveti. `jhayo haḥ' iti sūtrādanyatarasyāmityanuvṛtteḥ.
asati lopa iti. `dvitvā'bhāve'ityanuṣajyate. dvitvalopayorasatorityarthaḥ.
tridhamici. `yaṇo mayaḥ' iti lakṣaṇāntareṇa punardvitve `caturdha'miti
bodhyam.
nobhayorubhayorapi.
Tattvabodhinī2:
jharo jhari savarṇe 59, 8.4.64 jharo jhari. "halo yamā"mityato "h
See More
jharo jhari savarṇe 59, 8.4.64 jharo jhari. "halo yamā"mityato "hala" ityanuvartate, tadāha-halaḥ parasyeti. halaḥ kim?. prattam. jhara iti kim?. śāṅrgam. jharīti kim?. tarptā. savarṇagrahaṇasāmathryādyathāsaṅkhyamatra na bhavati. tena "śiṇḍī" tyatra ḍasya vikalpena lopaḥ sidhyatīti dik. lopoveti. "jhayo haḥ" iti sūtrādanyatarasyāmityanuvṛtteḥ. asati lopa iti. "dvitvā'bhāve"ityanuṣajyate. dvitvalopayorasatorityarthaḥ. tridhamici. "yaṇo mayaḥ" iti lakṣaṇāntareṇa punardvitve "caturdha"miti bodhyam.dvitvaṃ lasyaiva kasyaiva nobhayorubhayorapi.tavalkārādiṣu budhairbodhyaṃ rūpacatuṣṭayam॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents