Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलो यमां यमि लोपः halo yamāṃ yami lopaḥ
Individual Word Components: halaḥ yamām yami lopaḥ
Sūtra with anuvṛtti words: halaḥ yamām yami lopaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), anyatarasyām (8.4.62)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

After a consonant, the following semi-vowel or a nasal is elided optionally, when the same letters follow it. Source: Aṣṭādhyāyī 2.0

The substitute lópa (0̸) [optionally 62] replaces a semivowel or nasal stop (ya̱M-ām) [occurring after 1.1.67] a consonant (ha̱L-aḥ) [before 1.1.66] a semivowel or nasal stop (ya̱M-i) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.62


Commentaries:

Kāśikāvṛttī1: anyatarasyām iti vartate. hala uttareṣāṃ yamāṃ yami parato lopo bhavati anyatara   See More

Kāśikāvṛttī2: halo yamāṃ yami lopaḥ 8.4.64 anyatarasyām iti vartate. hala uttareṣāṃ yamāṃ yam   See More

Nyāsa2: halo yamāṃ yami lopaḥ. , 8.4.63 "śayyyetyatra dvau yakāro" iti. ekaḥ &   See More

Bālamanoramā1: ubhayatrāpi prathamayakārasya lopavidhimāha–halo yamāṃ yami lopaḥ. `jhayo ho'ny Sū #61   See More

Bālamanoramā2: halo yamāṃ yami lopaḥ 61, 8.4.63 ubhayatrāpi prathamayakārasya lopavidhiha--ha   See More

Tattvabodhinī1: halo yamāṃ yami. halaḥ kim ? nyāyyam. iha yakārādīnāṃ yakārādau pare yathāsambh Sū #51   See More

Tattvabodhinī2: halo yamāṃ yami lopaḥ 51, 8.4.63 halo yamāṃ yami. halaḥ kim? nyāyyam. iha ya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions