Kāśikāvṛttī1:
anyatarasyām iti vartate. hala uttareṣāṃ yamāṃ yami parato lopo bhavati anyatara
See More
anyatarasyām iti vartate. hala uttareṣāṃ yamāṃ yami parato lopo bhavati anyatarasyām.
śayyyā ityatra dvau yakārau, kramajastṛtīyaḥ, tatra madhyamasya vā lopo bhavati. śayyā,
śayyyā. aditerapatyamādityyaḥ ityatra takārāt paraḥ ekaḥ yakāraḥ,yaṇo mayaḥ iti kramajo
dvitīyaḥ, tatra madhyamasya vā lopo bhavati. ādityaḥ, ādityyaḥ. ādityo devatā asya
sthālīpākasya iti ādityyaḥ ityatra api dvau yakārau kramajastṛtīyaḥ. tatra madhyamasya
madhyamayor vā lopo bhavati. halaḥ iti kim? ānnam. yamām iti kim? agniḥ. ardhyam.
yami iti kim? śārṅgam.
Kāśikāvṛttī2:
halo yamāṃ yami lopaḥ 8.4.64 anyatarasyām iti vartate. hala uttareṣāṃ yamāṃ yam
See More
halo yamāṃ yami lopaḥ 8.4.64 anyatarasyām iti vartate. hala uttareṣāṃ yamāṃ yami parato lopo bhavati anyatarasyām. śayyyā ityatra dvau yakārau, kramajastṛtīyaḥ, tatra madhyamasya vā lopo bhavati. śayyā, śayyyā. aditerapatyamādityyaḥ ityatra takārāt paraḥ ekaḥ yakāraḥ,yaṇo mayaḥ iti kramajo dvitīyaḥ, tatra madhyamasya vā lopo bhavati. ādityaḥ, ādityyaḥ. ādityo devatā asya sthālīpākasya iti ādityyaḥ ityatra api dvau yakārau kramajastṛtīyaḥ. tatra madhyamasya madhyamayor vā lopo bhavati. halaḥ iti kim? ānnam. yamām iti kim? agniḥ. ardhyam. yami iti kim? śārṅgam.
Nyāsa2:
halo yamāṃ yami lopaḥ. , 8.4.63 "śayyyetyatra dvau yakāro" iti. ekaḥ &
See More
halo yamāṃ yami lopaḥ. , 8.4.63 "śayyyetyatra dvau yakāro" iti. ekaḥ "saṃjñāyāṃ samaja" 3.3.99 ityādinā vihitasya kyapo'vayavaḥ, aparastvapaṅaḥ. "kramajastṛtīyaḥ" iti. kramaḥ=ānupūrvī, tato jātaḥ kramajaḥ. sa punaḥ "anaci ca" 8.4.46 ityanena yo vihitaḥ, sa hi pūrvayakārābhyāṃ paścājjāta iti kramajo bhavati.
"takārat paro yakāra ekaḥ" [eko yakāraḥ--kāśikā] iti. "dityadityāditya" 4.1.85 ityādinā vihitasya ṇyasyāvayavaḥ. "dvau yakārau" iti. eko'ditiśabdāt? "tasyāpatyam()" 4.1.92 ityarthe "dityadityā"disūtreṇa 4.1.85 vihitasyāvayavaḥ. dvapitīyastvādityaśabdādeva "sā'sya devatā" 4.2.23 ityarthe tenaiva sūtreṇa vihitasya ṇyasyāvayavaḥ. "kramajastṛtīyaḥ" iti. "yaṇo mayaḥ" (vā.956) ityanena yo vihitaḥ. "madhyamasya madhyamayorvā" iti. anyatarasyām? 8.4.61 ityadhikārāt(). yadyekasya bhavati tato madhyamasya, atha dvayoriti tato madyamayoḥ. "āśnam()" iti. "annāṣṇaḥ" (4.4.85) iti nipātanāt? "ado jagdhirlyapti kiti" 2.3.36 iti na bhavati jagdhyādeśaḥ, "radābhyām()" 8.2.42 ityādinā niṣṭhānatvam(). bhavatyayaṃ nakāro yam(), yami parataśca; na ca hala uttaraḥ, kiṃ tarhi? acaḥ. "adhryam()" iti. "pādārdhābhyāñca" 5.4.25 iti tādarthe yat(). atra ghakāro rephāduttaro bhavati, yakāre yami parataḥ. na tvayaṃ yam? dhakāraḥ; tasya yamtvasanniveśāt(). "śāṅgaṃm()" iti. śṛṅgasya vikāra ityaṇ(), ādivṛddhiḥ, raparatvam(). atra ṅakāro yam? hala uttaro bhavati, na tu tasmāt paro yam? gakāraḥ; tasya yampratyāhāre'sanniveśāt(). natvādivṛddhistaddhitāśrayā bahirahgā bhavati; na tu tasmāt? paro yam? gakāraḥ; tasya yampratyāhāre'sanniveśāt(). natvādivṛddhistaddhitāśrayā bahiraṅgā bhavita; lopastvantaraṅgaḥ, tataścāntaraṅge lope katrtavye vṛddherasiddhatvam(), tasyā asiddhatvāt? tadāśritasya rephasyāpyasiddhatvameva. evaṃ ca sati ṅakāro hala eva paro na bhavatīti yat? keciccodayanti tanmatamidaṃ nopanyasanīyameva; mūlodāharaṇe'pi tathā sambhavāt()॥
Bālamanoramā1:
ubhayatrāpi prathamayakārasya lopavidhimāha–halo yamāṃ yami lopaḥ. `jhayo
ho'ny Sū #61
See More
ubhayatrāpi prathamayakārasya lopavidhimāha–halo yamāṃ yami lopaḥ. `jhayo
ho'nyatarasyā'mityato'nyatarasyāmityanuvartate. tacca vibhaktipratirūpakamavyayaṃ vārthe
vartate. yamāmiti bahutvaṃ prayogabahutvāpekṣam. ekaikasmin prayoge bahūnāṃ
yamāmasambhavāt. `hala' iti digyoge pañcamī. `parasye'ti śeṣaḥ. tadāha-halaḥ parasya yama
ityādinā. anena sūtreṇa udāharaṇadvaye'pi prathamayakārasya lope sati ekayakārarūpe
saṃpadyate. lopā'bhāvapakṣe tu dviyakārarūpaṃ saṃpadyate. nanu `halo yamā'miti
sūtrametadarthaṃ nārambhaṇīyam, aco rahābhyāmiti yakāradvitvasya vaikalpikatayā dvitve
sati dviyakārarūpasya, dvitvā'bhāve ekayakārarūpasya ca siddherityāśaṅkya nāsya
sūtrasyātra prayojanamityāha–iti lopeti. tarhi kimasya sūtrasya phalamityata āha–
lopārambheti. `dityadityādityapatyuttarapadāṇṇyaḥ'
ityādityaśabdāccheṣārthaṇyāntāddevatārtheṇyaḥ. āditya–ya iti sthite `yasyeti
ce'ti yakārādakārasya lope takārādyakārasyā'nena sūtreṇa lopaḥ. tasmin satyeva
ādityamityekayakāraṃ rūpaṃ sidhyati, nānyathā. ataḥ sūtrārambho na viphala iti bhāvaḥ. atra
`āpatyasya ca taddhite'nātī'ti lopastu na, jātādyarthakatvena āpatyatvā'bhāvāt. atra
tvatatsūtraṃ nyāyyatvādupanyastamiti bhāvaḥ. nanvevamapi mahātmano bhāva ityarthe
`guṇavacanabrāāhṛṇādibhyaḥ' iti ṣyañi ṭilope ādivṛddhau māhātmyamityatrāpi
takārānmakārasya lopaḥ syāt, tasya yamtvāt, yakārarūpayamparakatvāccetyata āha–
yamāmiti. yathāsaṃkhyavijñānāditi. vijñāyate aneneti vijñānaṃ=sūtram. `vijñānaṃ
śilpaśāstrayoḥ' ityamaraḥ. yathāsaṃkhyasūtrādityarthaḥ. tathāca makārasya makāre parata eva
lopalābhādyakāre pare na lopa ityarthaḥ.
Bālamanoramā2:
halo yamāṃ yami lopaḥ 61, 8.4.63 ubhayatrāpi prathamayakārasya lopavidhimāha--ha
See More
halo yamāṃ yami lopaḥ 61, 8.4.63 ubhayatrāpi prathamayakārasya lopavidhimāha--halo yamāṃ yami lopaḥ. "jhayo ho'nyatarasyā"mityato'nyatarasyāmityanuvartate. tacca vibhaktipratirūpakamavyayaṃ vārthe vartate. yamāmiti bahutvaṃ prayogabahutvāpekṣam. ekaikasmin prayoge bahūnāṃ yamāmasambhavāt. "hala" iti digyoge pañcamī. "parasye"ti śeṣaḥ. tadāha-halaḥ parasya yama ityādinā. anena sūtreṇa udāharaṇadvaye'pi prathamayakārasya lope sati ekayakārarūpe saṃpadyate. lopā'bhāvapakṣe tu dviyakārarūpaṃ saṃpadyate. nanu "halo yamā"miti sūtrametadarthaṃ nārambhaṇīyam, aco rahābhyāmiti yakāradvitvasya vaikalpikatayā dvitve sati dviyakārarūpasya, dvitvā'bhāve ekayakārarūpasya ca siddherityāśaṅkya nāsya sūtrasyātra prayojanamityāha--iti lopeti. tarhi kimasya sūtrasya phalamityata āha--lopārambheti. "dityadityādityapatyuttarapadāṇṇyaḥ" ityādityaśabdāccheṣārthaṇyāntāddevatārtheṇyaḥ. āditya--ya iti sthite "yasyeti ce"ti yakārādakārasya lope takārādyakārasyā'nena sūtreṇa lopaḥ. tasmin satyeva ādityamityekayakāraṃ rūpaṃ sidhyati, nānyathā. ataḥ sūtrārambho na viphala iti bhāvaḥ. atra "āpatyasya ca taddhite'nātī"ti lopastu na, jātādyarthakatvena āpatyatvā'bhāvāt. atra tvatatsūtraṃ nyāyyatvādupanyastamiti bhāvaḥ. nanvevamapi mahātmano bhāva ityarthe "guṇavacanabrāāhṛṇādibhyaḥ" iti ṣyañi ṭilope ādivṛddhau māhātmyamityatrāpi takārānmakārasya lopaḥ syāt, tasya yamtvāt, yakārarūpayamparakatvāccetyata āha--yamāmiti. yathāsaṃkhyavijñānāditi. vijñāyate aneneti vijñānaṃ=sūtram. "vijñānaṃ śilpaśāstrayoḥ" ityamaraḥ. yathāsaṃkhyasūtrādityarthaḥ. tathāca makārasya makāre parata eva lopalābhādyakāre pare na lopa ityarthaḥ.
Tattvabodhinī1:
halo yamāṃ yami. halaḥ kim ? nyāyyam. iha yakārādīnāṃ yakārādau pare
yathāsambh Sū #51
See More
halo yamāṃ yami. halaḥ kim ? nyāyyam. iha yakārādīnāṃ yakārādau pare
yathāsambhavamudāharaṇānyucyante. sudhyupāsyaḥ. madhvariḥ. atra `yaṇo maya' iti mayaḥ parasya
yasya vasya ca dvitve kṛte anena lopaḥ. durlabhaḥ. durñuṅuve. kurmaḥ. atra tu `aco
rahābhyā'miti lasya ñasya masya ca dvitve kṛte lopaḥ. pratyaṅṅātmā. sugaṇṇīśaḥ.
sannacyutaḥ. atra `anaci ce'ti ṅamo dvitve satyanena ṅakāraṇakāranakārāṇāṃ lopaḥ. lopaḥ
syādveti. `jhayo hmaḥ' iti sūtrādanyatarasyāmityanuvartata iti bhāvaḥ.lopārambhaphalaṃ tu
ādityo devateti. ādityaśabdāt `dityaditye'ti ṇyapratyaye `yasyeti
ce'tyakāralope'nena ca yalope ādityamityekayakārakaṃ rūpaṃ sidhyati nānyatheti bhāvaḥ. naca
`āpatyasya ca taddhite'nātī'tyanena yalope kṛte ekayakārakaṃ rūpaṃ sidhyatīti vācyam ;
aditau jāta āditya ityādivivakṣāyāṃ tasyā'pravṛtteḥ. yathāsaṅkhyavijñānāditi.
uktodāharaṇeṣu vopārambhaphalābhāvādrophasya rephe parata udāharaṇā'bhāvācca
yathāsaṅkyāsūtramiha nopranyastam ṣa. māhātmyamiti. atra malopo netyarthaḥ.
`haloyarāṃ yari savarṇe lopaḥ' iti tu na sūtritam. `mūrdhraḥ' `śāṅrga' mityādau
rephātparasya lopāṃpatteḥ.
Tattvabodhinī2:
halo yamāṃ yami lopaḥ 51, 8.4.63 halo yamāṃ yami. halaḥ kim? nyāyyam. iha yakārā
See More
halo yamāṃ yami lopaḥ 51, 8.4.63 halo yamāṃ yami. halaḥ kim? nyāyyam. iha yakārādīnāṃ yakārādau pare yathāsambhavamudāharaṇānyucyante. sudhyupāsyaḥ. madhvariḥ. atra "yaṇo maya" iti mayaḥ parasya yasya vasya ca dvitve kṛte anena lopaḥ. durlabhaḥ. durñuṅuve. kurmaḥ. atra tu "aco rahābhyā"miti lasya ñasya masya ca dvitve kṛte lopaḥ. pratyaṅṅātmā. sugaṇṇīśaḥ. sannacyutaḥ. atra "anaci ce"ti ṅamo dvitve satyanena ṅakāraṇakāranakārāṇāṃ lopaḥ. lopaḥ syādveti. "jhayo hmaḥ" iti sūtrādanyatarasyāmityanuvartata iti bhāvaḥ.lopārambhaphalaṃ tu ādityo devateti. ādityaśabdāt "dityaditye"ti ṇyapratyaye "yasyeti ce"tyakāralope'nena ca yalope ādityamityekayakārakaṃ rūpaṃ sidhyati nānyatheti bhāvaḥ. naca "āpatyasya ca taddhite'nātī"tyanena yalope kṛte ekayakārakaṃ rūpaṃ sidhyatīti vācyam ; aditau jāta āditya ityādivivakṣāyāṃ tasyā'pravṛtteḥ. yathāsaṅkhyavijñānāditi. uktodāharaṇeṣu vopārambhaphalābhāvādrophasya rephe parata udāharaṇā'bhāvācca yathāsaṅkyāsūtramiha nopranyastam ṣa. māhātmyamiti. atra malopo netyarthaḥ. "haloyarāṃ yari savarṇe lopaḥ" iti tu na sūtritam. "mūrdhraḥ" "śāṅrga" mityādau rephātparasya lopāṃpatteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents