Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शश्छोऽटि śaścho'ṭi
Individual Word Components: śaḥ chaḥ aṭi
Sūtra with anuvṛtti words: śaḥ chaḥ aṭi pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), jhayaḥ (8.4.62), anyatarasyām (8.4.62)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of ((śa)) preceded by a surd Mute, there is optionally the letter ((ch)) when a vowel or ((ya)), ((va)) or ((ra)) follows such ((śa))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme ch [optionally 62] replaces sibilant ś [occurring after 1.1.67 non-nasal stops (jha̱Y-ah) 62 before 1.1.66] vowels and semivowels excluding lateral 1 [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.62

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:chatvam ami tacchlokena tacchmaśruṇā iti prayojanam |*
2/5:chatvam ami iti vaktavyam |
3/5:kim prayojanam |
4/5:tacchlokena |
5/5:tacchmaśruṇā iti
See More


Kielhorn/Abhyankar (III,465.8-10) Rohatak (V,509)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: jhayaḥ iti vartate, anyatarasyām iti ca. jhaya uttarasya śakārasya aṭi parataḥ c   See More

Kāśikāvṛttī2: śaścho 'ṭi 8.4.63 jhayaḥ iti vartate, anyatarasyām iti ca. jhaya uttarasya śa   See More

Nyāsa2: śaścho'ṭi. , 8.4.62 "chatvamamīti dhaktavyaṇ()" iti. ami paratchatva   See More

Laghusiddhāntakaumudī1: jhayaḥ parasya śasya cho vāṭi. tad śiva ityatra dasya ścutvena jakāre kṛte khar Sū #76   See More

Laghusiddhāntakaumudī2: śaścho'ṭi 76, 8.4.62 jhayaḥ parasya śasya cho vāṭi. tad śiva ityatra dasya ścutv   See More

Bālamanoramā1: śaścho'ṭi. `jhaya' iti pañcamyantamanuvartate. `śa' iti ṣaṣṭha\ufffde Sū #121   See More

Bālamanoramā2: śaścho'ṭi 121, 8.4.62 śaścho'ṭi. "jhaya" iti pañcamyantamanuvartate. &   See More

Tattvabodhinī1: śāścho'ṭi. iha padāntādityanuvatrya `padāntājjhaya' iti vyākhyeyam, teneha Sū #96   See More

Tattvabodhinī2: śāścho'ṭi 96, 8.4.62 śāścho'ṭi. iha padāntādityanuvatrya "padāntājjhaya&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions