Kāśikāvṛttī1:
jhayaḥ iti vartate, anyatarasyām iti ca. jhaya uttarasya śakārasya aṭi parataḥ c
See More
jhayaḥ iti vartate, anyatarasyām iti ca. jhaya uttarasya śakārasya aṭi parataḥ chakarādeśo bhavati
anyatarasyām. vāk chete, vāk śete. agnicic chete, agnicit śete. somasuc
chete, somasut śete. śvaliṭ chete, śvaliṭ śete. triṣṭup chete, triṣṭup
śete. chatvamami iti vaktavyan. kiṃ prayojanam? tacchlokena, tacchmaśruṇā ityevam
artham.
Kāśikāvṛttī2:
śaścho 'ṭi 8.4.63 jhayaḥ iti vartate, anyatarasyām iti ca. jhaya uttarasya śakā
See More
śaścho 'ṭi 8.4.63 jhayaḥ iti vartate, anyatarasyām iti ca. jhaya uttarasya śakārasya aṭi parataḥ chakarādeśo bhavati anyatarasyām. vāk chete, vāk śete. agnicic chete, agnicit śete. somasuc chete, somasut śete. śvaliṭ chete, śvaliṭ śete. triṣṭup chete, triṣṭup śete. chatvamami iti vaktavyan. kiṃ prayojanam? tacchlokena, tacchmaśruṇā ityevam artham.
Nyāsa2:
śaścho'ṭi. , 8.4.62 "chatvamamīti dhaktavyaṇ()" iti. ami parataśchatva
See More
śaścho'ṭi. , 8.4.62 "chatvamamīti dhaktavyaṇ()" iti. ami parataśchatvaṃ bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--"śaśchaḥ" iti yogavibhāgaḥ kriyate, tenāṭpratyāhāre'sanniviṣṭe lakārādāvapi bhaviṣyati, ato'ṭītyatiprasaṅganirāsārtho dvitīyo yogaḥ--tenāṭa()eva parabhūte, nānyaneti. yogavabhāgakaraṇasāmathryāccāmpratyāhārāntargate'naṭa()di kvacidbhavatyeva. anyathā yogavibhāgakaraṇamanarthakaṃ syāt(). amīti noktam(), vaicitryārtham(). atra "vā padāntasya" 8.4.58 ityataḥ padāntagrahaṇamanuvatrtate, jhayo viśeṣaṇārtham(). tena "śi tuk()" 8.3.31 ityatra tukaḥ pūrvāntakaraṇaṃ chatvārthamupapannaṃ bhavati; "ḍaḥ si dhuṭ()" (8.3.29) ityato dhuṅgrahaṇānuvṛtteḥ parasyā siddhatvāt? pūrvāntakaraṇamanarthakaṃ syāt()॥
Laghusiddhāntakaumudī1:
jhayaḥ parasya śasya cho vāṭi. tad śiva ityatra dasya ścutvena jakāre kṛte khar Sū #76
See More
jhayaḥ parasya śasya cho vāṭi. tad śiva ityatra dasya ścutvena jakāre kṛte khari ceti
jakārasya cakāraḥ. tacchivaḥ, tacśivaḥ. (chatvamamīti vācyam) tacchlokena..
Laghusiddhāntakaumudī2:
śaścho'ṭi 76, 8.4.62 jhayaḥ parasya śasya cho vāṭi. tad śiva ityatra dasya ścutv
See More
śaścho'ṭi 76, 8.4.62 jhayaḥ parasya śasya cho vāṭi. tad śiva ityatra dasya ścutvena jakāre kṛte khari ceti jakārasya cakāraḥ. tacchivaḥ, tacśivaḥ. (chatvamamīti vācyam) tacchlokena॥
Bālamanoramā1:
śaścho'ṭi. `jhaya' iti pañcamyantamanuvartate. `śa' iti ṣaṣṭha\ufffde Sū #121
See More
śaścho'ṭi. `jhaya' iti pañcamyantamanuvartate. `śa' iti ṣaṣṭha\ufffdekavacanam. tadāha–
jhayaḥ parasyeti. `tad-śiva' iti sthite dakārasya cutvena jakāre kṛte jakārasya cakāra
ityanvayaḥ.
Bālamanoramā2:
śaścho'ṭi 121, 8.4.62 śaścho'ṭi. "jhaya" iti pañcamyantamanuvartate. &
See More
śaścho'ṭi 121, 8.4.62 śaścho'ṭi. "jhaya" iti pañcamyantamanuvartate. "śa" iti ṣaṣṭha()ekavacanam. tadāha--jhayaḥ parasyeti. "tad-śiva" iti sthite dakārasya cutvena jakāre kṛte jakārasya cakāra ityanvayaḥ.
Tattvabodhinī1:
śāścho'ṭi. iha padāntādityanuvatrya `padāntājjhaya' iti vyākhyeyam, teneha Sū #96
See More
śāścho'ṭi. iha padāntādityanuvatrya `padāntājjhaya' iti vyākhyeyam, teneha na,
`madhvaścotantyabhito virapśam'. vipūrvādraperauṇādikaḥ śaḥ.
`śaścho'ṭī'ti sūtraṃ `śaścho'mī'ti paṭhanīyamityarthaḥ. tacchlokeneti.
`tacchmaśruṇe'tyādyapyudāhartavyam॥
Tattvabodhinī2:
śāścho'ṭi 96, 8.4.62 śāścho'ṭi. iha padāntādityanuvatrya "padāntājjhaya&quo
See More
śāścho'ṭi 96, 8.4.62 śāścho'ṭi. iha padāntādityanuvatrya "padāntājjhaya" iti vyākhyeyam, teneha na, "madhvaścotantyabhito virapśam". vipūrvādraperauṇādikaḥ śaḥ.chatvamamīti. "śaścho'ṭī"ti sūtraṃ "śaścho'mī"ti paṭhanīyamityarthaḥ. tacchlokeneti. "tacchmaśruṇe"tyādyapyudāhartavyam॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents