Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: झयो होऽन्यतरस्याम् jhayo ho'nyatarasyām
Individual Word Components: jhayaḥ haḥ anyatarasyām
Sūtra with anuvṛtti words: jhayaḥ haḥ anyatarasyām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), savarṇaḥ (8.4.58), pūrvasya (8.4.61)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of the letter ((ha)), after (a sonant Mute) there is optionally a letter homogeneous with the prior. Source: Aṣṭādhyāyī 2.0

[A substitute phoneme homophonous 58 with the preceding phoneme 61] optionally (anya-tará-syām) replaces the phoneme h [occurring after 1.1.67] non-nasal stops (jha̱Y-aḥ) [in continuous utternace 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.58, 8.4.61


Commentaries:

Kāśikāvṛttī1: jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatarasyām. vāgghasati, vāghasati. s   See More

Kāśikāvṛttī2: jhayo ho 'nyatarasyām 8.4.62 jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatara   See More

Nyāsa2: jhayo ho'nyatarasyām?. , 8.4.61 "vāgdhasati" ityādāvudāharaṇe harasy   See More

Laghusiddhāntakaumudī1: jhayaḥ parasya hasya vā pūrvasavarṇaḥ. nādasya ghoṣasya saṃvārasya maprāṇasya Sū #75   See More

Laghusiddhāntakaumudī2: jhayo ho'nyatarasyām 75, 8.4.61 jhayaḥ parasya hasya vā pūrvasavarṇaḥ. nādasya g   See More

Bālamanoramā1: jhayo haḥ. jhaya iti pañcamī. `parasye'tyadhyāhāryam. `ha' iti.aṣṭh Sū #120   See More

Bālamanoramā2: jhayo ho'nyatarasyām 120, 8.4.61 jhayo haḥ. jhaya iti pañcamī. "parasye&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions