Kāśikāvṛttī1:
jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatarasyām. vāgghasati, vāghasati. s
See More
jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatarasyām. vāgghasati, vāghasati. svaliḍ ḍhasati,
śvaliḍ hasati. agnicid dhasat. agnicid hasati. somasud dhasati, somasud hasati.
triṣṭub bhasati, triṣṭub hasati. jhayaḥ iti kim? prāṅ hasati. bhavān hasati.
Kāśikāvṛttī2:
jhayo ho 'nyatarasyām 8.4.62 jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatara
See More
jhayo ho 'nyatarasyām 8.4.62 jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatarasyām. vāgghasati, vāghasati. svaliḍ ḍhasati, śvaliḍ hasati. agnicid dhasat. agnicid hasati. somasud dhasati, somasud hasati. triṣṭub bhasati, triṣṭub hasati. jhayaḥ iti kim? prāṅ hasati. bhavān hasati.
Nyāsa2:
jhayo ho'nyatarasyām?. , 8.4.61 "vāgdhasati" ityādāvudāharaṇe hakārasy
See More
jhayo ho'nyatarasyām?. , 8.4.61 "vāgdhasati" ityādāvudāharaṇe hakārasya mahāprāṇasyāntaratamyāt? tādṛśa eva ghakārādayo vargacaturthā bhavanti.
anyatarasyāṃgrahaṇaṃ pūrvavidhyornityatvajñāpanārtham()॥
Laghusiddhāntakaumudī1:
jhayaḥ parasya hasya vā pūrvasavarṇaḥ. nādasya ghoṣasya saṃvārasya mahāprāṇasya Sū #75
See More
jhayaḥ parasya hasya vā pūrvasavarṇaḥ. nādasya ghoṣasya saṃvārasya mahāprāṇasya tādṛśo
vargacaturthaḥ. vāgghariḥ, vāghariḥ..
Laghusiddhāntakaumudī2:
jhayo ho'nyatarasyām 75, 8.4.61 jhayaḥ parasya hasya vā pūrvasavarṇaḥ. nādasya g
See More
jhayo ho'nyatarasyām 75, 8.4.61 jhayaḥ parasya hasya vā pūrvasavarṇaḥ. nādasya ghoṣasya saṃvārasya mahāprāṇasya tādṛśo vargacaturthaḥ. vāgghariḥ, vāghariḥ॥
Bālamanoramā1:
jhayo haḥ. jhaya iti pañcamī. `parasye'tyadhyāhāryam. `ha' iti. ṣaṣṭh Sū #120
See More
jhayo haḥ. jhaya iti pañcamī. `parasye'tyadhyāhāryam. `ha' iti. ṣaṣṭhī. `udaḥ
sthāstambho'rityataḥ `pūrvasye'ti, `anusvārasya yayī'tyataḥ `savarṇa' iti
cānuvartate, tadāha–iyaḥ parasyetyādinā. `vāgghari'rityudāharaṇam.
vācśabdaścakārāntaḥ, kutvaṃ jaśtvam. vāg-haririti sthite hakārasya
pūrvasavarṇavidhau gakāraḥ pūrvo nimittam, tatsavarṇāḥ kakhagaghaṅāḥ pañca. teṣāṃ hakāreṇa
sthāninā sthānata āntaryamaviśiṣṭam. ābhyantaraprayatnasāmyaṃ tu pañcānāmapi hakāreṇa
sthāninā na vidyate, spṛṣṭavivṛtaprayatnabedāt. ato bāhrayatnata āntaryamādāya
pañcasvanyatamavyavasthāmāha–ghoṣavata ityādinā. sthānībhūto hakāro
ghoṣanādasaṃvānamahāprāṇākhyayatnacatuṣṭayavān, tasya ka-kha-ga-gha-ṅeṣu prathamatṛtīyapañcamā na
bhavanti, teṣāmalpaprāṇatvāt. dvitīyaḥ khakāro'pi na bhavati,
tasyā'ghoṣasvāsavivārayatnakatvāt. caturthastu ghakāro ghoṣanādasaṃvāramahāprāṇavān. ataḥ sa
eva ghakāro hakārasya (sthāne) bhavatītyarthaḥ. tataśca vāgghaririti bhavati. pūrvasavarṇabhāve
tu vāg haririti rūpam.
Bālamanoramā2:
jhayo ho'nyatarasyām 120, 8.4.61 jhayo haḥ. jhaya iti pañcamī. "parasye&quo
See More
jhayo ho'nyatarasyām 120, 8.4.61 jhayo haḥ. jhaya iti pañcamī. "parasye"tyadhyāhāryam. "ha" iti. ṣaṣṭhī. "udaḥ sthāstambho"rityataḥ "pūrvasye"ti, "anusvārasya yayī"tyataḥ "savarṇa" iti cānuvartate, tadāha--iyaḥ parasyetyādinā. "vāgghari"rityudāharaṇam. vācśabdaścakārāntaḥ, kutvaṃ jaśtvam. vāg-haririti sthite hakārasya pūrvasavarṇavidhau gakāraḥ pūrvo nimittam, tatsavarṇāḥ kakhagaghaṅāḥ pañca. teṣāṃ hakāreṇa sthāninā sthānata āntaryamaviśiṣṭam. ābhyantaraprayatnasāmyaṃ tu pañcānāmapi hakāreṇa sthāninā na vidyate, spṛṣṭavivṛtaprayatnabedāt. ato bāhrayatnata āntaryamādāya pañcasvanyatamavyavasthāmāha--ghoṣavata ityādinā. sthānībhūto hakāro ghoṣanādasaṃvānamahāprāṇākhyayatnacatuṣṭayavān, tasya ka-kha-ga-gha-ṅeṣu prathamatṛtīyapañcamā na bhavanti, teṣāmalpaprāṇatvāt. dvitīyaḥ khakāro'pi na bhavati, tasyā'ghoṣasvāsavivārayatnakatvāt. caturthastu ghakāro ghoṣanādasaṃvāramahāprāṇavān. ataḥ sa eva ghakāro hakārasya (sthāne) bhavatītyarthaḥ. tataśca vāgghaririti bhavati. pūrvasavarṇabhāve tu vāg haririti rūpam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents