Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उदः स्थास्तम्भोः पूर्वस्य udaḥ sthāstambhoḥ pūrvasya
Individual Word Components: udaḥ sthāstambhoḥ pūrvasya
Sūtra with anuvṛtti words: udaḥ sthāstambhoḥ pūrvasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), savarṇaḥ (8.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After ((ud)), in the room of the ((sa)) of sthâ and stambha, the substitute is a letter belonging to the class of the prior (i.e. a dental is substituted for this ((sa)))|| Source: Aṣṭādhyāyī 2.0

[A substitute phoneme homophonous with 58] the preceding phoneme (pūrva-sya) replaces [the initial 1.1.54 of the verbal stems] sthā- `remain' (I 975) and stanbh(U) `prop, support, stop' (IX 7) [co-occurring after 1.1.67 the preverb] úd-° [in continuous utternace 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam |*
2/3:udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam |
3/3:aghnye dūram utkanda
1/2:roge ca iti vaktavyam |
2/2:utkandakaḥ rogaḥ
See More


Kielhorn/Abhyankar (III,465.4-6) Rohatak (V,509)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: savarṇaḥ iti vartate. udaḥ uttarayoḥ sthā stambha ityetayoḥ pūrvasavarṇādeśo bha   See More

Kāśikāvṛttī2: udaḥ sthāstambhoḥ pūrvasya 8.4.61 savarṇaḥ iti vartate. udaḥ uttarayost sta   See More

Nyāsa2: udaḥ sthāstambhoḥ pūrvasya. , 8.4.60 "utthātā" iti. "ādeḥ padasya   See More

Bālamanoramā1: udaḥ sthāstambhoḥ. `anusvārasya yayi parasavarṇaḥ' ityatra samāsanirdiṣṭam Sū #119   See More

Bālamanoramā2: sarvatra śākalyasya 59, 8.4.60 sarvatra śākalyasya. "ne"tyanuvartate.    See More

Tattvabodhinī1: udaḥ sthā. `anusvārasya yayī'tyatra samastamapi savarṇagrahaṇamiha niṣkṛṣy Sū #95   See More

Tattvabodhinī2: udaḥ sthāstambhoḥ pūrvasya 95, 8.4.60 udaḥ sthā. "anusvārasya yayī"tya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions