Kāśikāvṛttī1:
savarṇaḥ iti vartate. udaḥ uttarayoḥ sthā stambha ityetayoḥ pūrvasavarṇādeśo bha
See More
savarṇaḥ iti vartate. udaḥ uttarayoḥ sthā stambha ityetayoḥ pūrvasavarṇādeśo bhavati.
utthātā. utthātum. utthātavyam. stambheḥ khalvapi uttambhitā. uttambhitum.
uttambhitavyam. sthāstambhoḥ iti kim? utsnātā. udaḥ pūrvasavarnatve skandeś
chandasyupasaṅkhyānam. agne dūram utkandaḥ. roge ca iti vaktavyam. utkandako nāma
rogaḥ. kandater vā dhātvantarasya etad rūpam.
Kāśikāvṛttī2:
udaḥ sthāstambhoḥ pūrvasya 8.4.61 savarṇaḥ iti vartate. udaḥ uttarayoḥ sthā sta
See More
udaḥ sthāstambhoḥ pūrvasya 8.4.61 savarṇaḥ iti vartate. udaḥ uttarayoḥ sthā stambha ityetayoḥ pūrvasavarṇādeśo bhavati. utthātā. utthātum. utthātavyam. stambheḥ khalvapi uttambhitā. uttambhitum. uttambhitavyam. sthāstambhoḥ iti kim? utsnātā. udaḥ pūrvasavarnatve skandeś chandasyupasaṅkhyānam. agne dūram utkandaḥ. roge ca iti vaktavyam. utkandako nāma rogaḥ. kandater vā dhātvantarasya etad rūpam.
Nyāsa2:
udaḥ sthāstambhoḥ pūrvasya. , 8.4.60 "utthātā" iti. "ādeḥ padasya
See More
udaḥ sthāstambhoḥ pūrvasya. , 8.4.60 "utthātā" iti. "ādeḥ padasya" 1.1.53 iti sakārasya mahāprāṇasyāghoṣasya tādṛśa eva pūrvasavarṇasthakāraḥ, "khari ca" 8.4.54 iti thakārasya takāraḥ, "anaci ca" 8.4.46 iti pūrvatakārasya dvirvacanam(), "jharo jhari" 8.4.64 iti pakṣa ekasya lopaḥ. "uttambhitā" iti. stambhiḥ sautro dhātuḥ. "utsnātā" iti"ṇṇā śauce" (dhā.pā.1052).
pūrvagrahaṇaṃ parasavarṇanivṛttyartham().
"utpūrvasya" ityādi. pūrvasavarṇe katrtavye skandeśchandati di ya upasaṃkhyānam()--pratipādanaṃ katrtavyamityarthaḥ. tatredaṃ pratipādanam()--"vyatyayo bahulam()" 3.1.85 iti vyatyayenodaḥ parasya skande śchandasi viṣaye pūrvasavarṇo bhaviṣyati. "utkanda" ["utkandaḥ"--kāśikā] iti. loṭ(), sip(), "sehrrapicca" 3.4.87 iti hirādeśaḥ, "ato heḥ" 6.4.105 iti herluk().
"roge ca" ityādi. idamaviśeṣeṇa cchandasi bhāṣāyāṃ ca roge vācya udaḥ parasya skandeḥ pūrvasavarṇo bhavatītyetadartharūpaṃ vyākyeyamityarthaḥ. tatredaṃ vyākhyānam()--pṛṣodarāditvā6.3.108dbhaviṣyatīti. "utkandakaḥ" iti. "rogākhyāyāṃ ṇvulbahulam()" 3.3.108 iti ṇvul()॥
Bālamanoramā1:
udaḥ sthāstambhoḥ. `anusvārasya yayi parasavarṇaḥ' ityatra samāsanirdiṣṭam Sū #119
See More
udaḥ sthāstambhoḥ. `anusvārasya yayi parasavarṇaḥ' ityatra samāsanirdiṣṭamapi
savarṇagrahaṇamiha niṣkṛṣya sambadhyate, ekadeśe svaritatvapratijñānāt. `uda' iti
pañcamī. atastasmādityuttarasyeti paribhāṣayā `udaḥparayo'riti labhyate. tadāha–udaḥ
parayoriti. pūrveti. pūrvanimittasya udo dakārasya yaḥ savarṇaḥ sa ādeśaḥ
syādityarthaḥ. pūrvasavarṇaścāyamalo'ntyaparibhāṣayā sthāstambhorantādeśo na
bhavatītyāha–ādeḥ parasyeti. anayā paribhāṣayā sthāstambhorādyavayavasya sakārasyaiva
bhavatītyarthaḥ. utthānamiti. `ṣṭhā gatinivṛttau'. bhāve lyuṭ. uttambhanamiti. `ṣṭabhi
pratiṣṭambhe' bhāve lyuṭ. `stambhu rodhane' iti śnuvidhau nirdiṣṭaḥ sautro vā
dhātuḥ. `sthāstambho'riti pavargīyopadhanirdeśasya ubhayasādhāraṇatvāt. nanu ud-
sthānamityatra sakārasya pūrvasavarṇavidhau pūrvanimittaṃ dakāraḥ, tatsavarṇaśca tathadadhanāḥ
pañcaiva. dantasthānasāmyātspṛṣṭaprayatnasāmyācca, na tu lṛkāraḥ sakāraśca, tayoḥ
sthānasāmye'pi vivṛtaprayatnatvāt. nāpi lakāraḥ, īṣatspṛṣṭatvāt.
etadatiriktāśca sarve varṇā bhinnasthānakatvānna dakārasavarṇāḥ. tataśca
pūrvanimittabhūtadakārasavarṇāstathadadhanā#ḥ pañcāpi sakārasya prāptāḥ, sthānībhūtasakāreṇa
dantasthānata āntaryasya pañcasvapyaviśiṣṭatvāt. ābhyantaraprayatnata āntaryasya ca
pañcasvapyabhāvāt. sthānībhūtasakārasya vivṛprayatnatvāt, eteṣāṃ ca pañcānāṃ
spṛṣṭaprayatnatvāt. ato'tra bāhraprayatnata evāntaryamādāya
pañcasvanyatamavyavasthāmāha–atrā'ghoṣasyeti. `aghoṣasye'tyanena \ufffdāāsavato
vivaravataścetyuktaprāyaṃ, samaniyatatvāt.
sthānībhūtastāvatsakāro'trāghoṣa\ufffdāāsavivāramahāprāṇātmakayatnacatuṣṭavān. tasya
tathadadhaneṣu prathamatṛtīyapañcamā na bhavanti, teṣāmalpaprāṇatvāt. nāpi caturtho bhavati,
tasya ghoṣanādasaṃvārayatnakatvāt. dvitīyastu
thakāro'ghoṣa\ufffdāāsavivāramahāprāṇātmakayatnacatuṣṭayavān. ataḥ sa eva thakāraḥ
pūrvanimittabhūtadakārasavarṇaḥ sakārasya bhavatītyarthaḥ. evaṃ ca ud-sthānamiti sthite
dakārasya `khari ce'ti cartvena takāre sakārasya pūrvasavarṇe thakāre
utththānamityekatakāraṃ dvithakāraṃ ca rūpaṃ siddham. evaṃ utthatambhanamityatrāpi
yojyam. tatra dvitakāramekathakāraṃ ceti viśeṣaḥ. tasyeti. sakārādeśasya
thakārasyetyarthaḥ. evaṃ ca prathamathakārasya lopapakṣe ekatakāramekathakāraṃ ca rūpamiti bhāvaḥ. nanu
prathamathakārasya la#opābhāvapakṣe ekatakāraṃ dvithakāraṃ ca rūpamityanupapannam. prathamathakārasya
khari ceti cartve sati dvitakāramekathakāramityāpatterityata āha–lopābhāveti.
asiddhatvāditi. `khari ce'ti sūtrāpekṣayā udasthā ityasya paratvāditi bhāvaḥ.
utttambhanamiti tritakārapāṭhastu prāmādikaḥ. uktaprakriyāyā ubhayatrāpi
sādhāraṇyāt. kecittu `na mune' ityatra neti yogavibhāgamabhyupagamya pūrvasavarṇasya
thakārasya cartvaṃ pratyasiddhatvā'bhāvāccartve utttambhanamiti tritakārarūpaṃ
kathañcitsādhayāmāsuḥ. tattu mūlakṛto na saṃmataṃ, mūle ubhayasādhāraṇyenaiva
prakriyānirūpaṇāt. vastutastu `dīrghādācāryāṇā'mityuttaram. anusvārasya yayi
parasavarṇaḥ, vā padāntasya, torli, udaḥsthāstambhoḥ pūrvasya, jhayo ho'nyatarasyām,
śaścho'ṭīti ṣaṭ?sūtrīpāṭhottaraṃ `jhalāñjaś jhaśi', abhyāse carca', `khari ca',
`vā'vasāne', `aṇo'pragṛhrāsyānunāsikaḥ', iti pañcasūtrīpāṭha iti `halo yamā'miti
sūtrasthabhāṣyasaṃmataḥ sūtrakamaḥ. evaṃ ca `khari ce'ti cartve kartavye udaḥ
sthāstambhoriti pūrvasavarṇasya thakārasya asiddhatvā'bhāvāccartve utthtānamiti
dvitakāramekathakāraṃ ca rūpam, uttūtambhanamiti tu tritakārameva rūpamiti śabdenduśekhare
prapañcitam.
Bālamanoramā2:
sarvatra śākalyasya 59, 8.4.60 sarvatra śākalyasya. "ne"tyanuvartate.
See More
sarvatra śākalyasya 59, 8.4.60 sarvatra śākalyasya. "ne"tyanuvartate. yatra yatra dvitvaṃ vihitaṃ tatra tatra śākasyasya ṛṣermate dvitvaṃ na bhavatītyarthaḥ. dīrghādācāryāṇām. "ne"tyanuvartate. dīrghātparasya yaro dvitvaṃ keṣāñcidācāryāṇāṃ mate na bhavati. matāntare tu bhavati. "anaci ce"tyatra vāgrahaṇamanuvartate iti nājjhalāviti sūtre kaiyaṭaḥ. evaṃ cā'naci cetyeva dvitvavikalpasiddhau triprabhṛtiṣvityādisūtratrayaṃ nārambhaṇīyamiti prauḍhamanoramāyāṃ sthitam. etatsūtratrayavirodhādanaci cetyatra vāgrahaṇaṃ nānuvarttyamiti yuktaṃ pratibhāti.
Tattvabodhinī1:
udaḥ sthā. `anusvārasya yayī'tyatra samastamapi savarṇagrahaṇamiha niṣkṛṣy Sū #95
See More
udaḥ sthā. `anusvārasya yayī'tyatra samastamapi savarṇagrahaṇamiha niṣkṛṣya saṃbadhyate,
ekadeśe svaritatvapratijñānādityamipretyāha–pūrvasavarṇaḥ syāditi॥
Tattvabodhinī2:
udaḥ sthāstambhoḥ pūrvasya 95, 8.4.60 udaḥ sthā. "anusvārasya yayī"tya
See More
udaḥ sthāstambhoḥ pūrvasya 95, 8.4.60 udaḥ sthā. "anusvārasya yayī"tyatra samastamapi savarṇagrahaṇamiha niṣkṛṣya saṃbadhyate, ekadeśe svaritatvapratijñānādityamipretyāha--pūrvasavarṇaḥ syāditi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents