Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तोर्लि torli
Individual Word Components: toḥ li
Sūtra with anuvṛtti words: toḥ li pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), parasavarṇaḥ (8.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of ((tu)) (a dental) when the letter ((la)) follows, one homogeneous with the latter is substituted. Source: Aṣṭādhyāyī 2.0

[A substitute phoneme homophonous with the following phoneme 58] 1 replaces a dental stop (tO-ḥ) [before 1.1.66 the semivowel] 1 [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.58


Commentaries:

Kāśikāvṛttī1: tavargasya lakāre parataḥ parasavarṇādeśo bhavati. agnicillunāti. somasullunāti.   See More

Kāśikāvṛttī2: tor li 8.4.60 tavargasya lakāre parataḥ parasavarṇādeśo bhavati. agnicillunāti.   See More

Nyāsa2: torli. , 8.4.59

Laghusiddhāntakaumudī1: tavargasya lakāre pare parasavarṇaḥ. tavargasya lakāre pare parasavarṇaḥ. talla Sū #69   See More

Laghusiddhāntakaumudī2: torli 69, 8.4.59 tavargasya lakāre pare parasavarṇaḥ. tavargasya lakāre pare par   See More

Bālamanoramā1: torli. `anusvārasya yayī'tyataḥ `parasavarṇaḥ' ityanuvartate. tadāha– Sū #118   See More

Bālamanoramā2: torli 118, 8.4.59 torli. "anusvārasya yayī"tyataḥ "parasavarṇaḥ&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions