Kāśikāvṛttī1:
tavargasya lakāre parataḥ parasavarṇādeśo bhavati. agnicillunāti. somasullunāti.
See More
tavargasya lakāre parataḥ parasavarṇādeśo bhavati. agnicillunāti. somasullunāti.
bhavām\u0310llunāti. mahām\u0310llunāti.
Kāśikāvṛttī2:
tor li 8.4.60 tavargasya lakāre parataḥ parasavarṇādeśo bhavati. agnicillunāti.
See More
tor li 8.4.60 tavargasya lakāre parataḥ parasavarṇādeśo bhavati. agnicillunāti. somasullunāti. bhavām̐llunāti. mahām̐llunāti.
Nyāsa2:
torli. , 8.4.59
Laghusiddhāntakaumudī1:
tavargasya lakāre pare parasavarṇaḥ. tavargasya lakāre pare parasavarṇaḥ. talla Sū #69
See More
tavargasya lakāre pare parasavarṇaḥ. tavargasya lakāre pare parasavarṇaḥ. tallayaḥ.
vidvāṃllikhati. nasyānunāsiko laḥ.
Laghusiddhāntakaumudī2:
torli 69, 8.4.59 tavargasya lakāre pare parasavarṇaḥ. tavargasya lakāre pare par
See More
torli 69, 8.4.59 tavargasya lakāre pare parasavarṇaḥ. tavargasya lakāre pare parasavarṇaḥ. tallayaḥ. vidvāṃllikhati. nasyānunāsiko laḥ.
Bālamanoramā1:
torli. `anusvārasya yayī'tyataḥ `parasavarṇaḥ' ityanuvartate. tadāha– Sū #118
See More
torli. `anusvārasya yayī'tyataḥ `parasavarṇaḥ' ityanuvartate. tadāha–
tavargasyetyādinā. tallaya iti. tasya-laya iti vigrahaḥ. tadā-laya iti sthite dasya
parasavarṇaḥ=paranimittabhūtalakārasavarṇo bhavati, sa ca lakāra eva, anyasya tatsāvaṇryā'bhāvāt.
atra nakārasyeti. vidvān-likhatītyatra vidvān likhatīti sthite nakārasya
sthānino'nunāsikasya parasavarṇo lakāro bhavannāntaryādanunāsika eva lakāro bhavatītyarthaḥ.
Bālamanoramā2:
torli 118, 8.4.59 torli. "anusvārasya yayī"tyataḥ "parasavarṇaḥ&q
See More
torli 118, 8.4.59 torli. "anusvārasya yayī"tyataḥ "parasavarṇaḥ" ityanuvartate. tadāha--tavargasyetyādinā. tallaya iti. tasya-laya iti vigrahaḥ. tadā-laya iti sthite dasya parasavarṇaḥ=paranimittabhūtalakārasavarṇo bhavati, sa ca lakāra eva, anyasya tatsāvaṇryā'bhāvāt. atra nakārasyeti. vidvān-likhatītyatra vidvān likhatīti sthite nakārasya sthānino'nunāsikasya parasavarṇo lakāro bhavannāntaryādanunāsika eva lakāro bhavatītyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents