Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषौषधिवनस्पतिभ्यः vibhāṣauṣadhivanaspatibhyaḥ
Individual Word Components: vibhāṣā oṣadhivanaspatibhyaḥ
Sūtra with anuvṛtti words: vibhāṣā oṣadhivanaspatibhyaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), vanam (8.4.4)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of ((vana)) is optionally replaced by ((ṇa)), when the cause of change occurs in the first member of the compound and which denotes a perrenial herb or a forest tree. Source: Aṣṭādhyāyī 2.0

[The retroflex nasal stop ṇ replaces the dental nasal stop n 1] optionally (vibhāṣā) [of the posterior member 3 vána- `forest' 4 when co-occurring after 1.1.67 prior members consisting of names of] annual plants (óṣadhi-°) or forest trees (°vánas-páti-bhyaḥ) [containing phoneme r/ṣ 1, even when separated from it by intervention of aṬ, kU, pU, āṄ or nu̱M 2, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.4, 8.4.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:dvyakṣaratryakṣarebhyaḥ iti vaktavyam |
2/5:iha mā bhūt |
3/5:devadāruvanam |
4/5:irikādibhyaḥ pratiṣedhaḥ vaktavyaḥ |
5/5:irikāvanam timiravanam
See More


Kielhorn/Abhyankar (III,455.10-12) Rohatak (V,494)


Commentaries:

Kāśikāvṛttī1: vanam ityeva. oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittāduttara   See More

Kāśikāvṛttī2: vibhāṣauṣadhivanaspatibhyaḥ 8.4.6 vanam ityeva. oṣadhivāci yat pūrvapadaṃ vanas   See More

Nyāsa2: vibhāṣauṣadhivanaspatibhyaḥ. , 8.4.6 saṃjñāyām? "ṣanaṃ puragāmiśrakā"    See More

Bālamanoramā1: vibhāṣauṣadhi. vanasya ṇatvamiti. oṣadhivanaspatibhyaḥ parasya vanasya yo nakār Sū #1036   See More

Bālamanoramā2: vibhāṣauṣadhivanaspatibhyaḥ 1036, 8.4.6 vibhāṣauṣadhi. vanasya ṇatvamiti. oṣadhi   See More

Tattvabodhinī1: śirīṣavaṇamiti. nanu `vānaspatyaḥ phalaiḥ puṣpattairapuṣpādvanaspati'ritya Sū #868   See More

Tattvabodhinī2: vibhāṣauṣadhikavanaspatibhyaḥ 868, 8.4.6 śirīṣavaṇamiti. nanu "vānaspatya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions