Kāśikāvṛttī1:
vanam ityeva. oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittāduttara
See More
vanam ityeva. oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittāduttarasya
vananakārasya ṇakāra ādeśo bhavati vibhāṣā. oṣadhivācibhyas tāvat dūrvāvaṇam, dūrvāvanam.
mūrvāvaṇam, mūrvāvanam. vanspatibhyaḥ śirīṣavaṇam, śirīṣavanam. badarīvaṇam, badarīvanam.
dvyakṣaratryakṣarebhya iti vaktavyam. iha mā bhūt, devadāruvanam. bhadradāruvanam.
irikādibhyaḥ pratiṣedho vaktavyaḥ. irikāvanam. mirikāvanam. phalī vanspatirjñeyo
vṛkṣāḥ puṣpaphalopagāḥ. oṣadhyaḥ phalapākāntā latāgulmāśca vīrudhaḥ. satyapi bhede
vṛkṣavanaspatyoriha bhedena grahaṇaṃ draṣtavyam.
Kāśikāvṛttī2:
vibhāṣauṣadhivanaspatibhyaḥ 8.4.6 vanam ityeva. oṣadhivāci yat pūrvapadaṃ vanas
See More
vibhāṣauṣadhivanaspatibhyaḥ 8.4.6 vanam ityeva. oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittāduttarasya vananakārasya ṇakāra ādeśo bhavati vibhāṣā. oṣadhivācibhyas tāvat dūrvāvaṇam, dūrvāvanam. mūrvāvaṇam, mūrvāvanam. vanspatibhyaḥ śirīṣavaṇam, śirīṣavanam. badarīvaṇam, badarīvanam. dvyakṣaratryakṣarebhya iti vaktavyam. iha mā bhūt, devadāruvanam. bhadradāruvanam. irikādibhyaḥ pratiṣedho vaktavyaḥ. irikāvanam. mirikāvanam. phalī vanspatirjñeyo vṛkṣāḥ puṣpaphalopagāḥ. oṣadhyaḥ phalapākāntā latāgulmāśca vīrudhaḥ. satyapi bhede vṛkṣavanaspatyoriha bhedena grahaṇaṃ draṣtavyam.
Nyāsa2:
vibhāṣauṣadhivanaspatibhyaḥ. , 8.4.6 saṃjñāyām? "ṣanaṃ puragāmiśrakā"
See More
vibhāṣauṣadhivanaspatibhyaḥ. , 8.4.6 saṃjñāyām? "ṣanaṃ puragāmiśrakā" 8.4.4 diniyamādoṣadhivanaspatibhyaḥ parasya vananakārasya ṇatvena na bhavitavyamiti pāriśeṣyādasaṃjñāyāṃ vibhāṣā veditavyā. paratvādanayā bhibhāṣayā saṃjñāyāmapi bhavitavyamityetacca nāśaṅkanīyam(); niyame katrtavye vibhāṣāyā asiddhatvāt(). atha tu saṃjñāyāmasaṃjñāyāmapi vibhāṣeyamiṣyate, tadarthaṃ yatnānantaramāstheyam(). kiṃ punastat()? vibhāṣeti yogavibhāgakaraṇam(). yogavibhāge satyeko yogo niyamabādhanārtho vijñāyata iti saṃjñāyāmapi vibhāṣā sidhyati. asiddhatvaṃ tu yogavibhāgasāmathryānna bhaviṣyati. atra samānagrahaṇasāmathryāt? samānameva yannityaṃ padaṃ tat? samānapadamityāśrayanti ye, teṣāmaprāptavibhāṣeyam(); anyeṣāṃ tu prāptavibhāṣā. bahuvacananirddeśastu svarūpanirāsārthaḥ. "dūrvāvaṇam()" ityevamādayaḥ ṣaṣṭhīsamāsāḥ.
"dvayakṣaratryakṣarebhya iti vaktavyam()" iti. akṣaraśabdo'trākṣu vatrtate. dve akṣare, trīṇi vākṣarāṇi yeṣāṃ te dvyakṣaratryakṣārāḥ, oṣadhidanaspatiśabdāḥ, tebhyaḥ parasya vananakārasya ṇatvaṃ bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatraidaṃ vyākhyānam()--vyavasthitabhāṣāvijñānāddvyakṣaratryakṣarebhya eva bhavati. evamuttaratrāpi vaktavyaśabdasya vyākhyeyamityarthaḥ. vyākhyānaṃ tu vyavasthitavibhāṣāmāśritya katrtavyam().
nanu ca śirīṣāvayo vṛkṣāḥ, na tu vanaspatayaḥ, na tu vanasyatigrahaṇe na vṛkṣasya grahaṇaṃ bhavati; teṣāmatyantabhedāt(). tathā coktaṃ śāstrāntare "phalī vanasyatijrñeyo vṛkṣāḥ puṣpaphalopayāḥ" iti. tatkathaṃ śirīṣavaṇam(), vadarīvaṇamityudāhmatam()? iti yo deśayet? taṃ pratyāha--"phalī vanaspatijrñeyaḥ" iti. yadyapyanena ślākena dṛkṣavanaspatyorbhedo darśitaḥ, tathāpi tatorihābhedena grahaṇaṃ veditavyam(). abhedagrahaṇe tu tayorbhāṣyakāravacanameva liṅgam(); tathā hi "lupi yuktavadvyaktivacane" (1.2.51) ityatra bhāṣyakāreṇoktam()--"vyantivacane iti kim()? śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ, teṣāṃ vanaṃ śirīdavanam()". yadyatra "vyaktivacane" iti. nocyate, tadā vacanaspatitvamatidiśyet(), tato vanaspatitvamatidiśyeta, tatra "vibhāṣauṣadhivanaspatibhyaḥ" 8.4.6 iti ṇatvaṃ prasajyeta. yadi ceha vṛkṣavanaspatyorabhedeva grahaṇaṃ na syāt(), tato vanaspatitvātideśādvibhāṣā ṇatvaprasañjanañca nopapadyate; śiroṣāṇāmavanaspatitvāt(). "phalī vanaspatijrñeyaḥ" iti. puṣpamantareṇa phalamātraṃ yasyāstīti sa phalī vanaspatijrñeya iti--udumbarādayaḥ. "vṛkṣāḥ puṣpaphalopagāḥ" iti. puṣpaṃ phalañcopagacchanti prāpnuvantīti puṣpaphalopagāḥ. "antātyanta" 3.2.48 ityādau "anyeṣyapi dṛśyate" (vā. 256) ityupasaṃkhyānāḍḍapratyayaḥ. na ca ye puṣpaphale upagacchanti ta eva vṛkṣāḥ, kiṃ tarhi? ye'nyatarat? puṣpaṃ phalaṃ copagacchanti te'pi vṛkṣā. eva. tatra vetasādayaḥ puṣpamedopagacchanti, plakṣādayaḥ phalameva; āmrādayastūbhayam(). tatra yo vanaspatiḥ sa niyataṃ vṛkṣo bhavati, yastu vṛ()kṣaḥ sa tu nāvaśyaṃ vanaspatiḥ yathā--puṣpopagośca vṛkṣā vetasādayaḥ, phalopagāśca plakṣādayaḥ, puṣpaphalopagāścāmrādayaḥ. "oṣadhyaḥ phalapākāntāḥ" iti. oṣadhiśabdāt? "kṛdikārādiktniḥ" (ga.sū.50) iti, "sarvato'ktinnarthādityake" (ga.sū.51) iti bahvādipāṭhāt? ṅīṣ(). phalapākenānto vināśo yāsāṃ tāḥ phalapākāntā oṣadhyo vijñeyāḥ, kavalyādayaḥ. "latā gulmāśca vīrucaḥ" iti. latāḥ=pratānavattho mālatyādayaḥ. gulmāḥ=hyasvaskandhāstarāvaḥ. vīruṣaḥ=bahuprakāṇḍapacā vijñeyāḥ॥
Bālamanoramā1:
vibhāṣauṣadhi. vanasya ṇatvamiti. oṣadhivanaspatibhyaḥ parasya vanasya yo nakār Sū #1036
See More
vibhāṣauṣadhi. vanasya ṇatvamiti. oṣadhivanaspatibhyaḥ parasya vanasya yo nakārastasya ṇatvaṃ
vetyarthaḥ. oṣadhibhyaḥ udāharati–dūrvāvaṇamiti. `oṣadhyaḥ phalapākāntāḥ' ityamaraḥ. atha
vanaspatibhya udāharati–śirīṣavaṇamiti. yadyapi yaḥ puṣpairvinā phalati sa eva
udumbarādirvanaspatiḥ, `vānaspatyaḥ phalaiḥ puṣpātrairapuṣpādvanaspati'rityakteḥ.
śirīṣavṛkṣaścāyaṃ puṣpaphalavānena na vanaspatistathāpi vanaspatiśabdenā'tra vṛkṣasāmānyaṃ
vivakṣitam. ata eva `supi yuktavadvyaktivacane' iti sūtre bhāṣye
`śirīṣavaṇa'mityatra śirīṣe vanaspatitvaṃ vyavahmatamiti dik.
dvyactryajbhyāmeveti. `parasya vanasya ṇatvaṃ vācya'miti śeṣaḥ. devadāruvanamiti.
pratyudāharaṇam. \r\nirikādibhya iti. ebhyaḥ parasya vanasya ṇatvapratiṣedha ityarthaḥ.
Bālamanoramā2:
vibhāṣauṣadhivanaspatibhyaḥ 1036, 8.4.6 vibhāṣauṣadhi. vanasya ṇatvamiti. oṣadhi
See More
vibhāṣauṣadhivanaspatibhyaḥ 1036, 8.4.6 vibhāṣauṣadhi. vanasya ṇatvamiti. oṣadhivanaspatibhyaḥ parasya vanasya yo nakārastasya ṇatvaṃ vetyarthaḥ. oṣadhibhyaḥ udāharati--dūrvāvaṇamiti. "oṣadhyaḥ phalapākāntāḥ" ityamaraḥ. atha vanaspatibhya udāharati--śirīṣavaṇamiti. yadyapi yaḥ puṣpairvinā phalati sa eva udumbarādirvanaspatiḥ, "vānaspatyaḥ phalaiḥ puṣpātrairapuṣpādvanaspati"rityakteḥ. śirīṣavṛkṣaścāyaṃ puṣpaphalavānena na vanaspatistathāpi vanaspatiśabdenā'tra vṛkṣasāmānyaṃ vivakṣitam. ata eva "supi yuktavadvyaktivacane" iti sūtre bhāṣye "śirīṣavaṇa"mityatra śirīṣe vanaspatitvaṃ vyavahmatamiti dik. dvyactryajbhyāmeveti. "parasya vanasya ṇatvaṃ vācya"miti śeṣaḥ. devadāruvanamiti. pratyudāharaṇam. irikādibhya iti. ebhyaḥ parasya vanasya ṇatvapratiṣedha ityarthaḥ.
Tattvabodhinī1:
śirīṣavaṇamiti. nanu `vānaspatyaḥ phalaiḥ puṣpattairapuṣpādvanaspati'ritya Sū #868
See More
śirīṣavaṇamiti. nanu `vānaspatyaḥ phalaiḥ puṣpattairapuṣpādvanaspati'rityamara
kośādyasya puṣpaṃ vinaiva phalaprādurbhāvaḥ sa vanaspatiḥ, sa codumbarādiḥ. śirīṣaltu na
tathā, tasya puṣpaphalobhayasattvādato ṇatvamiha kathamiti cet?. atrāhuḥ–
vanaspatiśabdenātra vṛkṣamātra mupalakṣyate. atra ca `lupi yuktava'diti sūtrasthaṃ
bhāṣyaṃ liṅgam. tatra hi vyaktivacane kim?. śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ,
teṣāṃ vanaṃ śirīṣavaṇamityatra ṇatve kartavye vanaspatitvamapyatidiśyetetyuktam.
tacca śirīṣāṇāṃ vanaspatitve saṅgacchate nānyatheti
dik.
vyavasthitavibhāṣāśrayaṇāditi bhāvaḥ. oṣadhitvātprāpte pratiṣedhamāha.\r\nīrikādibhyaḥ
pratiṣedho vaktavyaḥ. irikādibhya ithi. etadapi vyavasthitavibhāṣājñānādeva siddham.
uśīnarā iti. iha uśīnaraśabdasta ddeśavāsiṣu bhāktaḥ. karmaṇi lyuḍiti. `kṛtyalyuṭo
bahula'mityanena. vā bhāva. ādeśārtha ārambha ityapraptavibhāṣā.
Tattvabodhinī2:
vibhāṣauṣadhikavanaspatibhyaḥ 868, 8.4.6 śirīṣavaṇamiti. nanu "vānaspatyaḥ
See More
vibhāṣauṣadhikavanaspatibhyaḥ 868, 8.4.6 śirīṣavaṇamiti. nanu "vānaspatyaḥ phalaiḥ puṣpattairapuṣpādvanaspati"rityamara kośādyasya puṣpaṃ vinaiva phalaprādurbhāvaḥ sa vanaspatiḥ, sa codumbarādiḥ. śirīṣaltu na tathā, tasya puṣpaphalobhayasattvādato ṇatvamiha kathamiti cet(). atrāhuḥ--vanaspatiśabdenātra vṛkṣamātra mupalakṣyate. atra ca "lupi yuktava"diti sūtrasthaṃ bhāṣyaṃ liṅgam. tatra hi vyaktivacane kim(). śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ, teṣāṃ vanaṃ śirīṣavaṇamityatra ṇatve kartavye vanaspatitvamapyatidiśyetetyuktam. tacca śirīṣāṇāṃ vanaspatitve saṅgacchate nānyatheti dik.vdyactryajbhyāmeva. vdyactryajbhyāmeveti. vyavasthitavibhāṣāśrayaṇāditi bhāvaḥ. oṣadhitvātprāpte pratiṣedhamāha.īrikādibhyaḥ pratiṣedho vaktavyaḥ. irikādibhya ithi. etadapi vyavasthitavibhāṣājñānādeva siddham. uśīnarā iti. iha uśīnaraśabdasta ddeśavāsiṣu bhāktaḥ. karmaṇi lyuḍiti. "kṛtyalyuṭo bahula"mityanena. vā bhāva. ādeśārtha ārambha ityapraptavibhāṣā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents