Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा पदान्तस्य vā padāntasya
Individual Word Components: vā padāntasya
Sūtra with anuvṛtti words: vā padāntasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), anusvārasya (8.4.58), yayi (8.4.58), parasavarṇaḥ (8.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of anusvâra final in a Pada, the substitution of a letter homogeneous with the latter is optional. Source: Aṣṭādhyāyī 2.0

[A substitute nasal stop homophonous with the following semivowel or stop 58] optionally (vā) replaces padá-final [anu-svār-á ṁ 58 in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.58


Commentaries:

Kāśikāvṛttī1: padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bhavati. taṅkathañcitrapa   See More

Kāśikāvṛttī2: vā padāntasya 8.4.59 padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bha   See More

Nyāsa2: vā padāntasya. , 8.4.58 vāvacanaṃ pūrvasya nityātvajñāpanārtham(). dvayorvibva   See More

Laghusiddhāntakaumudī1: tvaṅkaroṣi, tvaṃ karoṣi.. Sū #80

Laghusiddhāntakaumudī2: vā padāntasya 80, 8.4.58 tvaṅkaroṣi, tvaṃ karoṣi

Bālamanoramā1: vā padāntasya. `anusvārasya yayi parasavarṇa' ityanuvartate. tadāha– padān Sū #126   See More

Bālamanoramā2: vā padāntasya 126, 8.4.58 vā padāntasya. "anusvārasya yayi parasavarṇa&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions