Kāśikāvṛttī1:
padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bhavati.
taṅkathañcitrapa
See More
padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bhavati.
taṅkathañcitrapakṣaṇḍayamānannabhaḥsthampuruṣo 'vadhīt, taṃ kathaṃ citrapakṣaṃ ḍayamānaṃ
nabhaḥsthaṃ puruṣo 'vadhīt.
Kāśikāvṛttī2:
vā padāntasya 8.4.59 padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bha
See More
vā padāntasya 8.4.59 padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bhavati. taṅkathañcitrapakṣaṇḍayamānannabhaḥsthampuruṣo 'vadhīt, taṃ kathaṃ citrapakṣaṃ ḍayamānaṃ nabhaḥsthaṃ puruṣo 'vadhīt.
Nyāsa2:
vā padāntasya. , 8.4.58 vāvacanaṃ pūrvasya nityātvajñāpanārtham(). dvayorvibhāva
See More
vā padāntasya. , 8.4.58 vāvacanaṃ pūrvasya nityātvajñāpanārtham(). dvayorvibhāvayomadhye ye vai vidhayaste nityā bhavantīti kṛtvā. asati vāgrahaṇe viparyayaḥ sambhāvyeta--pūrvo vidhirvibhāṣā, ayaṃ tu vidhirārambhasāmathryānnitya iti॥
Laghusiddhāntakaumudī1:
tvaṅkaroṣi, tvaṃ karoṣi.. Sū #80
Laghusiddhāntakaumudī2:
vā padāntasya 80, 8.4.58 tvaṅkaroṣi, tvaṃ karoṣi॥
Bālamanoramā1:
vā padāntasya. `anusvārasya yayi parasavarṇa' ityanuvartate. tadāha–
padān Sū #126
See More
vā padāntasya. `anusvārasya yayi parasavarṇa' ityanuvartate. tadāha–
padāntasyetyādinā. tvaṅkaroṣīti. tvam-karoṣīti. sthite mo'nusvāraḥ. parasavarṇo
ṅakāraḥ. tadabhāvapakṣe anusvāra eva śrūyate. atreti. sam-yanteti sthite mo'nusvāraḥ.
tasya paranimittabhūtayakārasavarṇaḥ anunāsika eva yakāro bhavati, āntaryāt. tathāca
sayyam̐nteti rūpam. evaṃ saṃ-vatsara iti sthite anusvārasya parasavarṇonunāsiko vakāraḥ.
savvam̐tsara iti rūpam. yaṃ-lokamiti sthite, anusvārasya parasavarṇo'nunāsiko lakāraḥ.
yalloṃkamiti rūpam. parasavarṇābhāvapakṣe tu anusvāra evetyarthaḥ.
Bālamanoramā2:
vā padāntasya 126, 8.4.58 vā padāntasya. "anusvārasya yayi parasavarṇa"
See More
vā padāntasya 126, 8.4.58 vā padāntasya. "anusvārasya yayi parasavarṇa" ityanuvartate. tadāha--padāntasyetyādinā. tvaṅkaroṣīti. tvam-karoṣīti. sthite mo'nusvāraḥ. parasavarṇo ṅakāraḥ. tadabhāvapakṣe anusvāra eva śrūyate. atreti. sam-yanteti sthite mo'nusvāraḥ. tasya paranimittabhūtayakārasavarṇaḥ anunāsika eva yakāro bhavati, āntaryāt. tathāca sayyam̐nteti rūpam. evaṃ saṃ-vatsara iti sthite anusvārasya parasavarṇonunāsiko vakāraḥ. savvam̐tsara iti rūpam. yaṃ-lokamiti sthite, anusvārasya parasavarṇo'nunāsiko lakāraḥ. yalloṃkamiti rūpam. parasavarṇābhāvapakṣe tu anusvāra evetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents