Kāśikāvṛttī1:
aṇaḥ apragṛhyasaṃjñasya avasāne vartamānasya vā anunāsikādeśo bhavati. dadhim\u0
See More
aṇaḥ apragṛhyasaṃjñasya avasāne vartamānasya vā anunāsikādeśo bhavati. dadhim\u0310,
dadhi. madhum\u0310, madhu. kumārīm\u0310, kumārī. aṇaḥ iti kim? kartṛ. hartṛ.
apragṛhyasya iti kim? agnī. vāyū.
Kāśikāvṛttī2:
aṇo 'pragṛhyasya anunāsikaḥ 8.4.57 aṇaḥ apragṛhyasaṃjñasya avasāne vartamānasya
See More
aṇo 'pragṛhyasya anunāsikaḥ 8.4.57 aṇaḥ apragṛhyasaṃjñasya avasāne vartamānasya vā anunāsikādeśo bhavati. dadhim̐, dadhi. madhum̐, madhu. kumārīm̐, kumārī. aṇaḥ iti kim? kartṛ. hartṛ. apragṛhyasya iti kim? agnī. vāyū.
Nyāsa2:
aṇo'pragṛhrasyānunāsikaḥ. , 8.4.56 "aṇaḥ" iti pūrveṇa ṇakāreṇa pratyāh
See More
aṇo'pragṛhrasyānunāsikaḥ. , 8.4.56 "aṇaḥ" iti pūrveṇa ṇakāreṇa pratyāhāragrahaṇam. anyathā'sandehārtha "acaḥ" iti kuryāt(). na ca padāntahalo'ṇaḥ sambhanti. "dīrghe, madhum̐" iti. "svamornapuṃsakāt()" 7.1.23 iti svamorluk(). "agnī, vāyū" iti. "prathamayoḥ pūrvasavarṇaḥ" 6.1.98 iti dīrghaḥ. "īdūdedvivacanam()" 1.1.11 iti pragṛhrasaṃjñā॥
Bālamanoramā1:
aṇo'pragṛhrasya. `vā`avasāne' ityanuvartate. tadāha–apragṛhretyādinā. atra Sū #711
See More
aṇo'pragṛhrasya. `vā`avasāne' ityanuvartate. tadāha–apragṛhretyādinā. atra
aṇ pūrveṇaiva ṇakāreṇa, vyākhyānāt. tatasca `kartṛ' ityatra nānunāsikaḥ.
ityacsaṃdhīti. alpāctaramiti, siddhamanactvāditi, kathamanactvamiti ca
sūtravārtikabhāṣyaprayogādevajātīyasthaleṣu asaṃdehārthaṃ saṃdhyabhāvo'bhyanujñātaḥ.
ato'tra kutvaścutvayorabhāve'pi na doṣaḥ.
iti*bālamanoramāyāmacsandhiḥ.
pratyayamālāṃ vakṣyannāha–kaṇḍūyateḥ sanniti. `dhātoḥ karmaṇaḥ' ityaneneti bhāvaḥ.
prathamasyaikāca iti. `ajāderdvitīyasye'ti dvitīyaikāco dvitve prāpte ityapi
jñeyam.kaṇḍvādestṛtīyasyeti. `ekāco dvitva'miti śeṣaḥ.
`kaṇḍvāde'rityanantaraṃ `yagantasye'ti śeṣaḥ, kevalakaṇḍvādiṣu tṛtīyaikāco'bhāvāt.
kaṇḍūyiyiṣatīti. kaṇḍūyeti yagantātsani iṭi ato lopaḥ. is iti tṛtīyasyaikāco
dvitvam. asu upatāpe. kaṇḍvādiḥ. asūyiyiṣati. ajādestṛtīyasya ekāco dvitvam.
kyajantātsanniti. `udāhyiyate' iti śeṣaḥ. yatheṣṭaṃ nāmadhātuṣu – itpi vārtikama.
nāma = prātipadikaṃ, taddhaṭitadhātuṣvityarthaḥ. ajādestvādyetarasyeti.
ajāderityanuvṛttyā ādibhūtādacaḥ peraṣāmekācāṃ yateṣṭamityarthalābhāditi bhāvaḥ.
nadarāṇāmiti. teṣāṃ madhye ādibhūtādacaḥ parasyaivetyarthaḥ. indrīyateḥ sanniti.
indraśabdāt kyajantātsannityarthaḥ. drīśabdayiśabdayoriti. nakārasya ādibhūtādacaḥ
paratvānna dvitvam. dakārasya tu ādibhūtādacaḥ paratvā'bhāvānna dvitvaniṣedha iti
bhāvaḥ. cicnadrīyiṣatīti. candrīyateḥ sani prathamasyaikāco dvitvam.
candridrīyiṣatīti. dvitayīsyaikāco dvitvam. priyamiti.
priyamākhyātumicchatītyarthe `tatkaroti tadācaṣṭe' iti ṇyantātsani iṭi
ṇāviṣṭhavattvātpriyaśabdasya `priyasthire'ti prādeśe vṛddhau puki ṇico
guṇā'yādeśayoḥ ṣatve prāpayiṣetyeva sannantam. priyamācakṣāṇaṃ
prerayitumicchatītyarte tu prāpi iti ṇyantāduktāddhetumaṇṇautadnatātsani iṭi
dvitīyaṃ ṇicamāśritya prathamaṇico lopedvitīyaṇico guṇā'yādeśayoḥ prāpayiṣetyeva
sannantam. tatra yatheṣṭaṃ nāmadhātuṣvityādyānāṃ trayāṇāmekācāmekaikasya dvitve
`piprāpayiṣatī'tyādirūpatrayamityarthaḥ. urumiti. urumākhyātumācakṣāṇaṃ prerayituṃ
vecchatītyarthe uruśabdācaṣṭe ityarthe ṇici `priyasthire'ti varādaśe upadhāvṛddhau
vāri iti ṇyantātsani iṭi ṇico guṇā'yādeśayoḥ ṣatve vārayiṣeti sannantam. mādhavamate
vṛddhyāṅgīkārādvārītyasmāddhetumaṇṇyantāt sani iṭi prathamaṇerlope ṣatve
vārayiṣetyeva rūpam. tatra yatheṣṭaṃ nāmadhātuṣavityekaikasya ekāco dvitve
vivārayiṣatītyādirūpatrayamityarthaḥ. bāḍhaṃsisādhayiṣatīti. bāḍhamākhyātumācakṣāṇaṃ
prerayituṃ vecchatītyarthe ṇijādi pūrvavat. `antikabāḍhayo'riti sādhādeśaḥ. tatra
sakārasyādeśatvā'bhāvānna ṣatvam. tadāha– ṣatvaṃ tu nāstīti. bobhūyiṣayiṣatītyatra
prakriyāṃ darśayati– yaṅiti. `bhūdhāto' riti śeṣaḥ. dvitve bobhūyeti sthitam.
sanniti. iṭi ato lope ṣatve bobhūyiṣeti sthitam. ṇyantātsanniti.
bobhūyiṣetyasmāddhetumaṇṇici ato lope bobhūyiṣi iti sthitam. tasmāt sani iṭi
ṇico guṇā'yādeśayoḥ ṣatve bobhūyiṣayiṣeti sthitam. tato laṭastipi śapi pararūpe
bobhūyiṣayiṣatīti rūpam. `anabhyāsasye'tyukterna punardvitvam. atha
bobhūyayiṣayatītyatra prakriyāṃ darśayati– yaṅiti. `bhūdhāto'riti śeṣaḥ. dvitve
bobhūyeti sthitam. ṇijiti. bobhūyetyasmāddhetumaṇṇau ato lope bobhūyi iti sthitam.
sannantāṇṇijiti. bobhūyi ityasmātsani iṭi ṇico guṇā'yādeśayoḥ ṣtave bobhūyayiṣeti
sthitam. tasmāddhetumaṇṇici ato lope bobhūyayiṣi ityasmāllaṭastipi śapi
guṇā'yādeśayorbobhūyayiṣayatīti rūpaṃ siddham.
Bālamanoramā2:
aṇo'pragṛhrasyānunāsikaḥ 711, 8.4.56 aṇo'pragṛhrasya. "vā"avasāne"
See More
aṇo'pragṛhrasyānunāsikaḥ 711, 8.4.56 aṇo'pragṛhrasya. "vā"avasāne" ityanuvartate. tadāha--apragṛhretyādinā. atra aṇ pūrveṇaiva ṇakāreṇa, vyākhyānāt. tatasca "kartṛ" ityatra nānunāsikaḥ. ityacsaṃdhīti. alpāctaramiti, siddhamanactvāditi, kathamanactvamiti ca sūtravārtikabhāṣyaprayogādevajātīyasthaleṣu asaṃdehārthaṃ saṃdhyabhāvo'bhyanujñātaḥ. ato'tra kutvaścutvayorabhāve'pi na doṣaḥ. iti*bālamanoramāyāmacsandhiḥ.ata tiṅante pratyayamālā.atha pratyayamālāṃ vakṣyannāha--kaṇḍūyateḥ sanniti. "dhātoḥ karmaṇaḥ" ityaneneti bhāvaḥ. prathamasyaikāca iti. "ajāderdvitīyasye"ti dvitīyaikāco dvitve prāpte ityapi jñeyam.kaṇḍvādestṛtīyasyeti. "ekāco dvitva"miti śeṣaḥ. "kaṇḍvāde"rityanantaraṃ "yagantasye"ti śeṣaḥ, kevalakaṇḍvādiṣu tṛtīyaikāco'bhāvāt. kaṇḍūyiyiṣatīti. kaṇḍūyeti yagantātsani iṭi ato lopaḥ. is iti tṛtīyasyaikāco dvitvam. asu upatāpe. kaṇḍvādiḥ. asūyiyiṣati. ajādestṛtīyasya ekāco dvitvam. kyajantātsanniti. "udāhyiyate" iti śeṣaḥ. yatheṣṭaṃ nāmadhātuṣu -- itpi vārtikama. nāma = prātipadikaṃ, taddhaṭitadhātuṣvityarthaḥ. ajādestvādyetarasyeti. ajāderityanuvṛttyā ādibhūtādacaḥ peraṣāmekācāṃ yateṣṭamityarthalābhāditi bhāvaḥ. nadarāṇāmiti. teṣāṃ madhye ādibhūtādacaḥ parasyaivetyarthaḥ. indrīyateḥ sanniti. indraśabdāt kyajantātsannityarthaḥ. drīśabdayiśabdayoriti. nakārasya ādibhūtādacaḥ paratvānna dvitvam. dakārasya tu ādibhūtādacaḥ paratvā'bhāvānna dvitvaniṣedha iti bhāvaḥ. cicnadrīyiṣatīti. candrīyateḥ sani prathamasyaikāco dvitvam. candridrīyiṣatīti. dvitayīsyaikāco dvitvam. priyamiti. priyamākhyātumicchatītyarthe "tatkaroti tadācaṣṭe" iti ṇyantātsani iṭi ṇāviṣṭhavattvātpriyaśabdasya "priyasthire"ti prādeśe vṛddhau puki ṇico guṇā'yādeśayoḥ ṣatve prāpayiṣetyeva sannantam. priyamācakṣāṇaṃ prerayitumicchatītyarte tu prāpi iti ṇyantāduktāddhetumaṇṇautadnatātsani iṭi dvitīyaṃ ṇicamāśritya prathamaṇico lopedvitīyaṇico guṇā'yādeśayoḥ prāpayiṣetyeva sannantam. tatra yatheṣṭaṃ nāmadhātuṣvityādyānāṃ trayāṇāmekācāmekaikasya dvitve "piprāpayiṣatī"tyādirūpatrayamityarthaḥ. urumiti. urumākhyātumācakṣāṇaṃ prerayituṃ vecchatītyarthe uruśabdācaṣṭe ityarthe ṇici "priyasthire"ti varādaśe upadhāvṛddhau vāri iti ṇyantātsani iṭi ṇico guṇā'yādeśayoḥ ṣatve vārayiṣeti sannantam. mādhavamate vṛddhyāṅgīkārādvārītyasmāddhetumaṇṇyantāt sani iṭi prathamaṇerlope ṣatve vārayiṣetyeva rūpam. tatra yatheṣṭaṃ nāmadhātuṣavityekaikasya ekāco dvitve vivārayiṣatītyādirūpatrayamityarthaḥ. bāḍhaṃsisādhayiṣatīti. bāḍhamākhyātumācakṣāṇaṃ prerayituṃ vecchatītyarthe ṇijādi pūrvavat. "antikabāḍhayo"riti sādhādeśaḥ. tatra sakārasyādeśatvā'bhāvānna ṣatvam. tadāha-- ṣatvaṃ tu nāstīti. bobhūyiṣayiṣatītyatra prakriyāṃ darśayati-- yaṅiti. "bhūdhāto" riti śeṣaḥ. dvitve bobhūyeti sthitam. sanniti. iṭi ato lope ṣatve bobhūyiṣeti sthitam. ṇyantātsanniti. bobhūyiṣetyasmāddhetumaṇṇici ato lope bobhūyiṣi iti sthitam. tasmāt sani iṭi ṇico guṇā'yādeśayoḥ ṣatve bobhūyiṣayiṣeti sthitam. tato laṭastipi śapi pararūpe bobhūyiṣayiṣatīti rūpam. "anabhyāsasye"tyukterna punardvitvam. atha bobhūyayiṣayatītyatra prakriyāṃ darśayati-- yaṅiti. "bhūdhāto"riti śeṣaḥ. dvitve bobhūyeti sthitam. ṇijiti. bobhūyetyasmāddhetumaṇṇau ato lope bobhūyi iti sthitam. sannantāṇṇijiti. bobhūyi ityasmātsani iṭi ṇico guṇā'yādeśayoḥ ṣtave bobhūyayiṣeti sthitam. tasmāddhetumaṇṇici ato lope bobhūyayiṣi ityasmāllaṭastipi śapi guṇā'yādeśayorbobhūyayiṣayatīti rūpaṃ siddham. pratyayamālā samāptā. atha pūrvakṛdantaprakaraṇam.
Tattvabodhinī1:
aṇo'pragṛhrasya. aṇa iti kim ?, hartṛ kartṛ. acsandhiriti. kutvaṃ ścutvaṃ
vā'tr Sū #592
See More
aṇo'pragṛhrasya. aṇa iti kim ?, hartṛ kartṛ. acsandhiriti. kutvaṃ ścutvaṃ
vā'tra na kṛtaṃ, spaṣṭapratipattyartham. ata
evānusvārasyāpyactvādityādinirdeśo'pyupapannaḥ. \r\niti
prakṛtibhāvaprakaraṇam॥\r\niti tattvabodhinyāmacsandhiprakaraṇam॥
Tattvabodhinī2:
aṇo'pragṛhrasyānunāsikaḥ 592, 8.4.56 aṇo'pragṛhrasya. aṇa iti kim?, hartṛ kartṛ.
See More
aṇo'pragṛhrasyānunāsikaḥ 592, 8.4.56 aṇo'pragṛhrasya. aṇa iti kim?, hartṛ kartṛ. acsandhiriti. kutvaṃ ścutvaṃ vā'tra na kṛtaṃ, spaṣṭapratipattyartham. ata evānusvārasyāpyactvādityādinirdeśo'pyupapannaḥ. iti prakṛtibhāvaprakaraṇam॥iti tattvabodhinyāmacsandhiprakaraṇam॥--------------------------atha tiṅante pratyayamālā. prathamasyeti. ajādestu dvitīyasya dvitve prāpte ityapi jñeyam. prācā tu "yatheṣṭaṃ nāmādhātuṣu" iti prāpte "kaṇḍvādestṛtīyasyetyukta"mityavatāritaṃ, tadayuktam, nāmadhātutvasya nirākṛtatvāt. ata eva mūle nāmadhāthūn samāpya kaṇḍvādayaḥ pṛthagevoktāḥ. drīśabdayiśabdayoriti. nakārasya tvacaḥ paratvāddvatvaṃ neti bhāva-. piprāpayiṣatīti. ṇāviṣṭhavadbhāvena priyaśabdasya "priyasthire"tyādinā prādeśaḥ. tato dvitvādi. sisādhayiṣatīti. iṣṭavadbhāvādiha "anatikabāḍhayo"riti sādhādeśaḥ. sādidhayiṣati. sādhayiyiṣati. ṣatvaṃ tu nāstīti. ādeśāvayavatvāditi bhāvaḥ. bobhayiṣayiṣatīti. iha yaṅ nimittadvitve kṛte'pi sannimittadvatve kṛte'pi sannimittadvitvavāraṇāya "liṭi dhāto"riti sūtre "anabhyāsasye" tyetadavaśyaṃ vartavyam. evaṃ ca "lakṣye lakṣamaṃ sakṛdeva pravartate" iti anabhyāsagrahaṇaṃ tatra mā'stviti bhāṣyasthaṃ pratyākhyānaṃ prauḍhivādamātramiti bhāvaḥ.atha pūrvakṛdantaprakaraṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents