Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अणोऽप्रगृह्यस्यानुनासिकः aṇo'pragṛhyasyānunāsikaḥ
Individual Word Components: aṇaḥ apragṛhyasya anunāsikaḥ
Sūtra with anuvṛtti words: aṇaḥ apragṛhyasya anunāsikaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), vā (8.4.56), avasāne (8.4.56)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The anunâsika is optionally the substitute of an ((aṇ)) vowel which occurs in a Pause, and is not a Pragṛihya. Source: Aṣṭādhyāyī 2.0

A substitute nasalized vowel (ánu-nāsika-ḥ) [optionally 56] replaces vowel phoneme-class a, i, u (aṆ¹-aḥ) [in pausa 53] when they are not prolated (á-pra-gr̥h-ya-sya) [in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.56


Commentaries:

Kāśikāvṛttī1: aṇaḥ apragṛhyasaṃjñasya avasāne vartamānasya vā anunāsikādeśo bhavati. dadhim\u0   See More

Kāśikāvṛttī2: aṇo 'pragṛhyasya anunāsikaḥ 8.4.57 aṇaḥ apragṛhyasaṃjñasya avasāne vartamānasya   See More

Nyāsa2: aṇo'pragṛhrasyānunāsikaḥ. , 8.4.56 "aṇaḥ" iti pūrveṇa ṇakāreṇa pratyāh   See More

Bālamanoramā1: aṇo'pragṛhrasya. `vā`avasāne' ityanuvartate. tadāha–apragṛhretyādi. atra Sū #711   See More

Bālamanoramā2: aṇo'pragṛhrasyānunāsikaḥ 711, 8.4.56 aṇo'pragṛhrasya. "vā"avasāne&quot   See More

Tattvabodhinī1: aṇo'pragṛhrasya. aṇa iti kim ?, hartṛ kartṛ. acsandhiriti. kutvaṃ ścutvaṃ vā'tr Sū #592   See More

Tattvabodhinī2: aṇo'pragṛhrasyānunāsikaḥ 592, 8.4.56 aṇo'pragṛhrasya. aṇa iti kim?, hartkartṛ.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions