Kāśikāvṛttī1:
jhalāṃ cariti vartate. avasāne vartamānānāṃ jhalāṃ vā carādeśo bhavati. vāk, vāg
See More
jhalāṃ cariti vartate. avasāne vartamānānāṃ jhalāṃ vā carādeśo bhavati. vāk, vāg. tvak,
tvag. śvaliṭ, śvaliḍ. triṣṭup, triṣṭub.
Kāśikāvṛttī2:
vā avasāne 8.4.56 jhalāṃ cariti vartate. avasāne vartamānānāṃ jhalāṃ vā carādeś
See More
vā avasāne 8.4.56 jhalāṃ cariti vartate. avasāne vartamānānāṃ jhalāṃ vā carādeśo bhavati. vāk, vāg. tvak, tvag. śvaliṭ, śvaliḍ. triṣṭup, triṣṭub.
Nyāsa2:
vā'vasāne. , 8.4.55 "jhalāṃ jaśo'nte" 8.2.39 iti nitye jaśtve prāpte'v
See More
vā'vasāne. , 8.4.55 "jhalāṃ jaśo'nte" 8.2.39 iti nitye jaśtve prāpte'vasāne vā caro vidhīyante. vāvacanāt? pakṣe jaśtvamapi bhavatyeva॥
Laghusiddhāntakaumudī1:
avasāne jhalāṃ caro vā. rāmāt, rāmād. rāmābhyām. rāmebhyaḥ. rāmasya.. Sū #146
Laghusiddhāntakaumudī2:
vāvasāne 146, 8.4.55 avasāne jhalāṃ caro vā. rāmāt, rāmād. rāmābhyām. rāmebhyaḥ.
See More
vāvasāne 146, 8.4.55 avasāne jhalāṃ caro vā. rāmāt, rāmād. rāmābhyām. rāmebhyaḥ. rāmasya॥
Bālamanoramā1:
vā'vasāne `jhalāṃ jaśjhaśī'tyato `jhalā'miti `abhyāse carce039;tyat Sū #204
See More
vā'vasāne `jhalāṃ jaśjhaśī'tyato `jhalā'miti `abhyāse carce'tyataścariti
cānuvartate. tadāha–avasāna iti. dvitve rūpeti. takāradakārayoranaci ceti dvitve,
tadabhāve ca rūpacatuṣṭayamityarthaḥ. tatra catrvapakṣe dvatakāramekatakāraṃ ca rūpam.
jaśtvapakṣe dvidakāraṃ ekadakāraṃ ca. rāmābhyām. rāmebhya iti. caturthīvatprakriyā
sugamiti bhāvaḥ. \r\natha ṣaṣṭhīvibhaktiḥ. ṅaso ṅakārasya `laśaklataddhita' iti ittvaṃ,
lopaḥ. ṅakāroccāraṇaṃ tu `ṅiti hyasvaśce'tyādyartham. `ṭāṅasiṅasā'miti syādeśaṃ
siddhavatkṛtyāha–rāmasyeti. nanviha sakārasyānaci ceti dvitve pūrvasakārasya `khari
ce'ti cartvena dantasthānato.ñantaratame takāre sati rāmatsyeti syādityata āha–sasya
dvitveti. sa eveti. sakāra evetyarthaḥ. `eva'kāravyāvarttyamāha–natu takāra iti. nanu
dantasthānataḥ \ufffdāāsāghoṣavivārātmakabāhraprayatnaścāntaryaṃ
takāre.ñapyaviśiṣṭamityata āha–alpaprāṇatayeti. sakāraḥ sthānī mahāprāṇaḥ. takārastu
alpaprāṇaḥ. ato bāhraprayatnabhedāttakāro na bhavati. idamupalakṣaṇam,
ābhyantaraprayatnabhedādapi sakārasya takāro bhavatīti draṣṭavyam. ata eveti. `vasa nivāse'
ityadidhātorvatsyatītyādau sakārasya sakāre pare takāro vidhīyate yadi tu tra khari ceti
sakārasya takāraḥ syāttarhi tadvidhānamanarthakaṃ syādityarthaḥ.
Bālamanoramā2:
vāvasāne 204, 8.4.55 vā'vasāne "jhalāṃ jaśjhaśī"tyato "jhalā"
See More
vāvasāne 204, 8.4.55 vā'vasāne "jhalāṃ jaśjhaśī"tyato "jhalā"miti "abhyāse carce"tyataścariti cānuvartate. tadāha--avasāna iti. dvitve rūpeti. takāradakārayoranaci ceti dvitve, tadabhāve ca rūpacatuṣṭayamityarthaḥ. tatra catrvapakṣe dvatakāramekatakāraṃ ca rūpam. jaśtvapakṣe dvidakāraṃ ekadakāraṃ ca. rāmābhyām. rāmebhya iti. caturthīvatprakriyā sugamiti bhāvaḥ. atha ṣaṣṭhīvibhaktiḥ. ṅaso ṅakārasya "laśaklataddhita" iti ittvaṃ, lopaḥ. ṅakāroccāraṇaṃ tu "ṅiti hyasvaśce"tyādyartham. "ṭāṅasiṅasā"miti syādeśaṃ siddhavatkṛtyāha--rāmasyeti. nanviha sakārasyānaci ceti dvitve pūrvasakārasya "khari ce"ti cartvena dantasthānato.ñantaratame takāre sati rāmatsyeti syādityata āha--sasya dvitveti. sa eveti. sakāra evetyarthaḥ. "eva"kāravyāvarttyamāha--natu takāra iti. nanu dantasthānataḥ ()āāsāghoṣavivārātmakabāhraprayatnaścāntaryaṃ takāre.ñapyaviśiṣṭamityata āha--alpaprāṇatayeti. sakāraḥ sthānī mahāprāṇaḥ. takārastu alpaprāṇaḥ. ato bāhraprayatnabhedāttakāro na bhavati. idamupalakṣaṇam, ābhyantaraprayatnabhedādapi sakārasya takāro bhavatīti draṣṭavyam. ata eveti. "vasa nivāse" ityadidhātorvatsyatītyādau sakārasya sakāre pare takāro vidhīyate yadi tu tra khari ceti sakārasya takāraḥ syāttarhi tadvidhānamanarthakaṃ syādityarthaḥ.
Tattvabodhinī1:
jaśtvaṃ vāvasāna iti. atrāhuḥ–jaśtve kṛte'vasāne catrvamiti na mantavyaṃ,
kiṃtu Sū #172
See More
jaśtvaṃ vāvasāna iti. atrāhuḥ–jaśtve kṛte'vasāne catrvamiti na mantavyaṃ,
kiṃtu yenanāprāptinyāyena avasāne catrvasya jaśtvāpavādatvāccatrvā'bhāvapakṣe
jaśtvamiti yojyamiti. dvitva iti. `anaci ce'tyanena. `anacīti prasajyapratiṣedha'
iti prāgevoktam. paryudāsābhyupagame tu iha dvitvaṃ na syāt. tādeśa ārabhyata iti.
vatsyatītyādau cartvena takāro na labhyata iti `saḥ syādrdhadhātuke' ityanena sakārasya
takāro vidhīyata ityarthaḥ.
Tattvabodhinī2:
vāvasāne 172, 8.4.55 jaśtvaṃ vāvasāna iti. atrāhuḥ--jaśtve kṛte'vasāne catrvamit
See More
vāvasāne 172, 8.4.55 jaśtvaṃ vāvasāna iti. atrāhuḥ--jaśtve kṛte'vasāne catrvamiti na mantavyaṃ, kiṃtu yenanāprāptinyāyena avasāne catrvasya jaśtvāpavādatvāccatrvā'bhāvapakṣe jaśtvamiti yojyamiti. dvitva iti. "anaci ce"tyanena. "anacīti prasajyapratiṣedha" iti prāgevoktam. paryudāsābhyupagame tu iha dvitvaṃ na syāt. tādeśa ārabhyata iti. vatsyatītyādau cartvena takāro na labhyata iti "saḥ syādrdhadhātuke" ityanena sakārasya takāro vidhīyata ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents