Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वाऽवसाने vā'vasāne
Individual Word Components: vā avasāne
Sūtra with anuvṛtti words: vā avasāne pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), jhalām (8.4.53), car (8.4.54)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((car)) is optionally the substitute of a ((jhal)) that occurs in a Pause. Source: Aṣṭādhyāyī 2.0

[Substitute unvoiced unaspirated stops and sibilants 54] optionally (vā) [replace non-nasal stops and spirants 53] occurring in pausa (avasān-e) [in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Avasāne varttamānānāṃ jhalāṃ vā car ādeśo bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.53, 8.4.54


Commentaries:

Kāśikāvṛttī1: jhalāṃ cariti vartate. avasāne vartamānānāṃ jhalāṃ vā carādeśo bhavati. k, vāg   See More

Kāśikāvṛttī2: vā avasāne 8.4.56 jhalāṃ cariti vartate. avasāne vartamānānāṃ jhalāṃ carād   See More

Nyāsa2: vā'vasāne. , 8.4.55 "jhalāṃ jaśo'nte" 8.2.39 iti nitye jaśtve prāpte'v   See More

Laghusiddhāntakaumudī1: avasāne jhalāṃ caro vā. rāmāt, rāmād. rāmābhyām. rāmebhyaḥ. rāmasya.. Sū #146

Laghusiddhāntakaumudī2: vāvasāne 146, 8.4.55 avasāne jhalāṃ caro vā. rāmāt, rāmād. rāmābhyām. mebhyaḥ.   See More

Bālamanoramā1: vā'vasāne `jhalāṃ jaśjhaśī'tyato `jhalā'miti `abhyāse carce'tyat Sū #204   See More

Bālamanoramā2: vāvasāne 204, 8.4.55 vā'vasāne "jhalāṃ jaśjhaśī"tyato "jhalā&quot   See More

Tattvabodhinī1: jaśtvaṃ vāvasāna iti. atrāhuḥ–jaśtve kṛte'vasāne catrvamiti na mantavyaṃ, kiṃtu Sū #172   See More

Tattvabodhinī2: vāvasāne 172, 8.4.55 jaśtvaṃ vāvasāna iti. atrāhuḥ--jaśtve kṛte'vasāne catrvamit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

vāc -- vāk, vāg tvac -- tvak, tvag śvaliḍ -- śvaliṭ, śvaliḍ triṣṭubh -- triṣṭup, triṣṭub


Research Papers and Publications


Discussion and Questions