Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: खरि च khari ca
Individual Word Components: khari ca
Sūtra with anuvṛtti words: khari ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), jhalām (8.4.53), car (8.4.54)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of ((jhal)), there is the substitute ((car)), when ((khar)) follows. Source: Aṣṭādhyāyī 2.0

[Substitute unvoiced unaspirated consonants (ca̱R) 54] also replace [non-nasal stops and sibilants (jha̱L) 53 before 1.1.66] unvoiced stops and sibilants (kha̱R-i) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Khari parataḥ jhalāṃ car ādeśo bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.53, 8.4.54


Commentaries:

Kāśikāvṛttī1: khari ca parato jhalāṃ carādeśo bhavati. jaśgrahaṇaṃ na anuvartate, pūrvasūtre c   See More

Kāśikāvṛttī2: khari ca 8.4.55 khari ca parato jhalāṃ carādeśo bhavati. jaśgrahaṇaṃ na anuvart   See More

Nyāsa2: svari ca. , 8.4.54 "yuyutsate" iti yudheḥ san(), "pūrvavat? sanaḥ   See More

Laghusiddhāntakaumudī1: khari jhalāṃ caraḥ. ityudo dasya taḥ. utthānam. uttambhanam.. Sū #74

Laghusiddhāntakaumudī2: khari ca 74, 8.4.54 khari jhalāṃ caraḥ. ityudo dasya taḥ. utthānam. uttambhanam

Bālamanoramā1: kenetyata āha–khari ca. `jhalāñjaśjhaśī'tyato jhalāmiti , `abhyāse carce&# Sū #122   See More

Bālamanoramā2: khari ca 122, 8.4.54 kenetyata āha--khari ca. "jhalāñjaśjhaśī"tyato jh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

bhettā, bhettum, bhettavyam, yuyutsate, āripsate, ālipsate


Research Papers and Publications


Discussion and Questions