Kāśikāvṛttī1:
khari ca parato jhalāṃ carādeśo bhavati. jaśgrahaṇaṃ na anuvartate, pūrvasūtre c
See More
khari ca parato jhalāṃ carādeśo bhavati. jaśgrahaṇaṃ na anuvartate, pūrvasūtre ca
anukṛṣtatvāt. bhettā. bhettum. bhettavyam. yuyutsate. āripsate. ālipsate.
Kāśikāvṛttī2:
khari ca 8.4.55 khari ca parato jhalāṃ carādeśo bhavati. jaśgrahaṇaṃ na anuvart
See More
khari ca 8.4.55 khari ca parato jhalāṃ carādeśo bhavati. jaśgrahaṇaṃ na anuvartate, pūrvasūtre ca anukṛṣtatvāt. bhettā. bhettum. bhettavyam. yuyutsate. āripsate. ālipsate.
Nyāsa2:
svari ca. , 8.4.54 "yuyutsate" iti yudheḥ san(), "pūrvavat? sanaḥ
See More
svari ca. , 8.4.54 "yuyutsate" iti yudheḥ san(), "pūrvavat? sanaḥ" 1.3.62 ityātmanepadam(). "āripsate" iti. ratrilabhibhyāṃ san(). "sani mīmā" 7.4.54 ityādines(), "skoḥ saṃyogādyoranta ca" 8.2.29 iti sakāralopaḥ. "atra lopo'byāsasya" 7.4.58 ityabhyāsalopaḥ.
samuccayārthaścakāraḥ, na kevalamabyāse caro bhavanti, api tu khari ca. asati hra()smaścakāre'nantaravihitaṃ yaccarttvaṃ tat? kharādāvabhyāsanimitte pratyaye syāt()--tiṣṭhāsatītyādau, na tu "cakhāda" ityādāvapīti kasyacinmandabhiyo bhrāntiḥ syāt()॥
Laghusiddhāntakaumudī1:
khari jhalāṃ caraḥ. ityudo dasya taḥ. utthānam. uttambhanam.. Sū #74
Laghusiddhāntakaumudī2:
khari ca 74, 8.4.54 khari jhalāṃ caraḥ. ityudo dasya taḥ. utthānam. uttambhanam॥
Bālamanoramā1:
kenetyata āha–khari ca. `jhalāñjaśjhaśī'tyato jhalāmiti , `abhyāse carce Sū #122
See More
kenetyata āha–khari ca. `jhalāñjaśjhaśī'tyato jhalāmiti , `abhyāse carce'tyataścariti
cānuvartate. tadāha–khari para ityādinā. iti jakārasyeti. sthānata āntaṃkyāditi bhāvaḥ.
tataḥ chatvaṃ natu prāgutyapi bodhyam. chatvasya cutvacartve pratyasiddhatvāt. halo
yamāmiti sūtrasthabhāṣyasaṃmatasūtrakrame tu cutvena jakāre kṛte śasya chatvaṃ tato
jakārasya catrvam. natu chatvāt prāk catrvam, cartvaṃ
pratichatvasyā'siddhatvāt. tacchiva iti. sa cāsau śivaśceti, tasya śiva iti vā
vigrahaḥ. `coḥ kṛ'riti kutvaṃ tu na, ścutvasyā'siddhatvāt.
`śaścho'ṭī'ti sūtre'ṭīti vihāya amīti vaktavyamityarthaḥ. `śaścho'mī'ti sūtraṃ
paṭhanīyamiti yāvat. tac ślokeneti. sa cāsau ślokaśca,tasya śloka iti vā vigrahaḥ.
lakārasya aḍbahirbhūtatvāttatparakasya śakārasya sūtrapāṭhataḥ chatve aprāpte
vārtikamidam. vākścyotatīti. atra tu kutvaṃ bhavatyeva, cakārasya svābhāvikatayā
ścutvaniṣpannatvā'bhāvena asiddhatvābhāvāt. atra cakārasya
ambarhirbhūtatvāttatparakaśakārasyātra na chatvam.
Bālamanoramā2:
khari ca 122, 8.4.54 kenetyata āha--khari ca. "jhalāñjaśjhaśī"tyato jh
See More
khari ca 122, 8.4.54 kenetyata āha--khari ca. "jhalāñjaśjhaśī"tyato jhalāmiti , "abhyāse carce"tyataścariti cānuvartate. tadāha--khari para ityādinā. iti jakārasyeti. sthānata āntaṃkyāditi bhāvaḥ. tataḥ chatvaṃ natu prāgutyapi bodhyam. chatvasya cutvacartve pratyasiddhatvāt. halo yamāmiti sūtrasthabhāṣyasaṃmatasūtrakrame tu cutvena jakāre kṛte śasya chatvaṃ tato jakārasya catrvam. natu chatvāt prāk catrvam, cartvaṃ pratichatvasyā'siddhatvāt. tacchiva iti. sa cāsau śivaśceti, tasya śiva iti vā vigrahaḥ. "coḥ kṛ"riti kutvaṃ tu na, ścutvasyā'siddhatvāt. chatvamamīti. "śaścho'ṭī"ti sūtre'ṭīti vihāya amīti vaktavyamityarthaḥ. "śaścho'mī"ti sūtraṃ paṭhanīyamiti yāvat. tac ślokeneti. sa cāsau ślokaśca,tasya śloka iti vā vigrahaḥ. lakārasya aḍbahirbhūtatvāttatparakasya śakārasya sūtrapāṭhataḥ chatve aprāpte vārtikamidam. vākścyotatīti. atra tu kutvaṃ bhavatyeva, cakārasya svābhāvikatayā ścutvaniṣpannatvā'bhāvena asiddhatvābhāvāt. atra cakārasya ambarhirbhūtatvāttatparakaśakārasyātra na chatvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents