Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सर्वत्र शाकल्यस्य sarvatra śākalyasya
Individual Word Components: sarvatra śākalyasya
Sūtra with anuvṛtti words: sarvatra śākalyasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), dve (8.4.46), na (8.4.48)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

According to the opinion of Zâkalya, there is reduplication no where. Source: Aṣṭādhyāyī 2.0

[Gemination 46 does not 48 take place ] everywhere (sarvá-tra) according to the grammarian Śākalya. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.46, 8.4.48


Commentaries:

Kāśikāvṛttī1: śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na bhavati. arkaḥ. markaḥ. brah   See More

Kāśikāvṛttī2: sarvatra śākalyasya 8.4.51 śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na    See More

Nyāsa2: sarvatra śākalyasya. , 8.4.50 atriprabhṛtyartho'yamārambhaḥ. "arkaḥ" i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions