Kāśikāvṛttī1:
śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na bhavati. arkaḥ. markaḥ. brah
See More
śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na bhavati. arkaḥ. markaḥ. brahamā.
apahnute.
Kāśikāvṛttī2:
sarvatra śākalyasya 8.4.51 śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na
See More
sarvatra śākalyasya 8.4.51 śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na bhavati. arkaḥ. markaḥ. brahamā. apahnute.
Nyāsa2:
sarvatra śākalyasya. , 8.4.50 atriprabhṛtyartho'yamārambhaḥ. "arkaḥ" i
See More
sarvatra śākalyasya. , 8.4.50 atriprabhṛtyartho'yamārambhaḥ. "arkaḥ" ityādau "aco rahābhyāṃ dve" 8.4.45 iti prāptiḥ. ārambhasāmathryādevātriprabhṛtiṣvapi siddhe sarvatragrahaṇaṃ pūrvasyā[pūrvasyāpi prāpte pratiṣedhaḥ--prāṃudritaḥ pāṭhaḥ; kāṃu.pāṭhaśca] api prāpteḥ pratiṣedho yathā syādityevamartham(). asati tasmin? pratyāsatteḥ "anaci ca" 8.4.46 ityasyā eva prāptesyaṃ niṣedhaḥ syāt().
śākalyagrahaṇaṃ pūjārtham(), na vikalpārtham(). vidhirapi yogadvayenocyate, pratiṣedho'pi. atra sāmarthādeva vikalpo bhaviṣyati; anyathā vidheranavakāśaḥ syāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents