Kāśikāvṛttī1:
triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanasya matena dvitvaṃ na bhavati. indraḥ
See More
triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanasya matena dvitvaṃ na bhavati. indraḥ.
candraḥ. uṣṭraḥ. rāṣṭram. bhrāṣṭram.
Kāśikāvṛttī2:
triprabhṛtiṣu śākaṭāyanasya 8.4.50 triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanas
See More
triprabhṛtiṣu śākaṭāyanasya 8.4.50 triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanasya matena dvitvaṃ na bhavati. indraḥ. candraḥ. uṣṭraḥ. rāṣṭram. bhrāṣṭram.
Nyāsa2:
triprabhṛtiṣu śākaṭāyanasya. , 8.4.49 "indraḥ" ityādau "anaci ca&
See More
triprabhṛtiṣu śākaṭāyanasya. , 8.4.49 "indraḥ" ityādau "anaci ca" 8.4.46 iti prāptiḥ. "indraḥ, candraḥ, mandraḥ" iti. "idi pararma()ārye" (dhā.pā.63), "cadi āhlāde"[āhlāde dīptau ca--dhā.pā.] (dhā.pā.68) "madi stutimodadasyapnakāntigatiṣu" (dhā.pā.13). "sphāyitañci" (da.u.8.31) ityādinā rakpratyayaḥ. "rāṣṭraḥ, bhrāṣṭraḥ" [rāṣṭram(), bhrāṣṭram()--kāśikā] iti. "rājṛ bhrājṛ dīptau" [ṭu bhrājṛ dīptau--dhā.pā.] (dhā.pā.822,823). "sarvadhātubhyaḥ ṣṭran? (da.u.8.79) pratyayaḥ. vrācādisūtreṇa 8.2.36 ṣatvam(). śākaṭāyanagrahaṇaṃ pūjārtham(). nitya evāyaṃ vidhiḥ. anyayottarasūtreṇaiva siddhatvādasyārambho nirarthakaḥ syāt()॥
Bālamanoramā1:
triprabhṛtiṣu śākaṭāyanasya. tricaturādiṣu halṣu saṃyukteṣu #ādyasyā'caḥ parasy Sū #58
See More
triprabhṛtiṣu śākaṭāyanasya. tricaturādiṣu halṣu saṃyukteṣu #ādyasyā'caḥ parasya
yaro dvitvaṃ śākaṭāyanamate. matāntare tu netyarthaḥ. indra iti nakārasya
dvitvavikalpaḥ. rāṣṭramityatra ṣakārasya dvitvavikalpaḥ.
Bālamanoramā2:
triprabhṛtiṣu śākaṭāyanasya 58, 8.4.49 triprabhṛtiṣu śākaṭāyanasya. tricaturādiṣ
See More
triprabhṛtiṣu śākaṭāyanasya 58, 8.4.49 triprabhṛtiṣu śākaṭāyanasya. tricaturādiṣu halṣu saṃyukteṣu #ādyasyā'caḥ parasya yaro dvitvaṃ śākaṭāyanamate. matāntare tu netyarthaḥ. indra iti nakārasya dvitvavikalpaḥ. rāṣṭramityatra ṣakārasya dvitvavikalpaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents