Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: त्रिप्रभृतिषु शाकटायनस्य triprabhṛtiṣu śākaṭāyanasya
Individual Word Components: triprabhṛtiṣu śākaṭāyanasya
Sūtra with anuvṛtti words: triprabhṛtiṣu śākaṭāyanasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), dve (8.4.46), na (8.4.48)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

According to the option of Zâkaṭâyana, the doubling does not take place when the conjunct consonants are three or more in number. Source: Aṣṭādhyāyī 2.0

[Gemination 46 does not take place 48] within a consonant nexus of three or more (trí-pra-bhr̥-ti-ṣu) [consonants excluding h 46 in continuous utterance 2.1.8] according to the grammarian Śākaṭāyana. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.46, 8.4.48


Commentaries:

Kāśikāvṛttī1: triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanasya matena dvitvaṃ na bhavati. indraḥ   See More

Kāśikāvṛttī2: triprabhṛtiṣu śākaṭāyanasya 8.4.50 triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanas   See More

Nyāsa2: triprabhṛtiṣu śākaṭāyanasya. , 8.4.49 "indraḥ" ityādau ";anaci ca&   See More

Bālamanoramā1: triprabhṛtiṣu śākaṭāyanasya. tricaturādiṣu halṣu saṃyukteṣu #ādyasyā'caparasy Sū #58   See More

Bālamanoramā2: triprabhṛtiṣu śākaṭāyanasya 58, 8.4.49 triprabhṛtiṣu śākaṭāyanasya. tricaturādiṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions