Grammatical Sūtra: प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi
Individual Word Components: pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ asaṃjñāyām api Sūtra with anuvṛtti words: pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ asaṃjñāyām api pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), raṣābhyām (8.4.1 ), naḥ (8.4.1 ), ṇaḥ (8.4.1 ), samānapade (8.4.1 ), pūrvapadāt (8.4.3 ), saṃjñāyām (8.4.3 ), vanam (8.4.4 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((na)) of ((vana)) is replaced by ((ṇa)), even when the compound is not a Name, when it is preceded by the words pra, nir, antar, śara, ikshu, plaksha, âmra, kârshya, khadira, and pûyûkshâ. Source: Aṣṭādhyāyī 2.0
[The retroflex nasal stop ṇ replaces the dental nasal stop n 1 of the posterior member 3 vána- `forest' 4 when co-occurring with prior members in composition] prá-°, nír-°, antár-°, śará-°, ikṣú-°, plakṣá-°, kārṣ-yà-°, khadirá-° and pīyūkṣā-° [to derive a personal name 3] or otherwise also (á-saṁ-jñā-y-ām ápi) [in continuous utterance 2.1.8 ]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : pra nirantar śara ikṣu plakṣa āmra kārṣya khadira pīyūkṣā ityetebhyaḥ ut ta ra sy a
See More
pra nirantar śara ikṣu plakṣa āmra kārṣya khadira pīyūkṣā ityetebhyaḥ uttarasya
vananakārasya saṃjñāyām asaṃjñāyām api ṇakārādeśo bhavati. pra pravaṇe yaṣṭavyam. nir
nirvaṇe pratiḍhīyate. antar antarvarṇe. śara śaravaṇam. ikṣu ikṣuvaṇam. plakṣa
plakṣavaṇam. āmra āmravaṇam. kārṣya kārṣyavaṇam. khadira khadiravaṇam. pīyūkṣā
pīyūkṣāvaṇam.
Kāśikāvṛttī2 : pranirantaḥśaraikṣuplakṣā'mrakārṣyakhadirapīyūkṣābhyo 'saṃjñāyām api 8. 4. 5 pr a See More
pranirantaḥśaraikṣuplakṣā'mrakārṣyakhadirapīyūkṣābhyo 'saṃjñāyām api 8.4.5 pra nirantar śara ikṣu plakṣa āmra kārṣya khadira pīyūkṣā ityetebhyaḥ uttarasya vananakārasya saṃjñāyām asaṃjñāyām api ṇakārādeśo bhavati. pra pravaṇe yaṣṭavyam. nir nirvaṇe pratiḍhīyate. antar antarvarṇe. śara śaravaṇam. ikṣu ikṣuvaṇam. plakṣa plakṣavaṇam. āmra āmravaṇam. kārṣya kārṣyavaṇam. khadira khadiravaṇam. pīyūkṣā pīyūkṣāvaṇam.
Nyāsa2 : pranirantaḥśarekṣuplakṣāmrakāṣryakhadirapīyūkṣābhyo'saṃjñāyāmapi. , 8.4. 5 ye 't ra See More
pranirantaḥśarekṣuplakṣāmrakāṣryakhadirapīyūkṣābhyo'saṃjñāyāmapi. , 8.4.5 ye'trauṣadhivanaspatiśabdā na bhavanti prādayastebhyaḥ saṃjñāyām()--yadi pūrvasūtraṃ niyamārtham(), athāpi vidhyartham()--ubhayathāpyaprāptaṇatvamanena vidhīyate. evamasaṃjñāyāmapi vidhipakṣe. niyamapakṣe tvasaṃjñāyāṃ niṣprayojano'syārambhaḥ; asaṃjñāyāṃ niyamābhāvāt(), ādyābhyāmeva sūtrābhyāṃ yathāyogaṃ ṇatvasya siddhatvāt(). itareṣu śarādiṣvikṣuśaraśapabdāvoṣadhivacanau. śeṣāḥ plakṣādayo vanaspativacanāḥ. tebhyaḥ saṃjñāyāṃ vidhipakṣe niyamapakṣe cāprāptaṃ ṇatvamanena vidhīyate. asaṃjñāyāṃ tu "vibhāṣauṣadhivanaspatibhyaḥ" 8.4.6 iti vibhāṣā ṇatvaṃ prāptaṃ nityamanena vidhīyate. "asaṃjñāyāmapi" ityapiśabdasya vyāpāraṃ darśayati--asatyapiśabde saṃjñādhikārādasaṃjñāyāṃ na syāt(). atha tu saṃjñādhikāraṃ nivarttyaṃ samāmānyena vidhīrucyate sadā śakyate saṃjñāgrahaṇamakarttum()? tat? kriyate vispaṣṭārtham(). "pravaṇam(), nirvaṇam()" iti. vibhaktvarthe'yaṃ "avyayam()" 2.1.6 ityādinā'ṇyayībhāvaḥ. vanasya madhya ityarthaḥ. "śaravaṇam()" ityādayaśca ṣaṣṭhīsamāsāḥ॥
Bālamanoramā1 : pranirantaḥ. ebhya iti. pra, nir, antar, śara, ikṣu, plakṣa, āmra, kāṣr ya ,
kh ad Sū #1035 See More
pranirantaḥ. ebhya iti. pra, nir, antar, śara, ikṣu, plakṣa, āmra, kāṣrya,
khadira, pīyūkṣā-ityetebhya ityarthaḥ. vanasyeti. `vanaṃ purage'tyatastadanuvṛtteriti
bhāvaḥ. pravaṇamiti. prakṛṣṭaṃ vanamiti vigrahaḥ. prādisamāsaḥ. iheti.
`kāṣryavaṇa'mityatra ṣakārātparatvena ṇatvaṃ, natu rephāt paratvamādāya,
aḍādibhinnaṣakāreṇa vyavadhānāditi bhāvaḥ. etena kārśyeti
tālavyaśakāramadhyapāṭho'prāmāṇika iti sūcitam. tathā sati nimittā'bhāvāṇṇatvā'saṃbhavāt,
aṭakupvāṅbhinnena śakāreṇa vyavahitatayā rephasya tannimittatvā'saṃbhavāt. nirvaṇam,
antarvaṇaṃ, śaravaṇam, ikṣuvaṇam, plakṣavaṇam, āmravaṇaṃ, kāṣryavaṇaṃ, khadiravaṇaṃ,
pīyūkṣāvaṇam.
Bālamanoramā2 : panirantaḥśarekṣuplakṣāmrakāṣryakhadirapīyūkṣābhyo'saṃjñāyāmapi 1035, 8. 4. 5 pr an See More
panirantaḥśarekṣuplakṣāmrakāṣryakhadirapīyūkṣābhyo'saṃjñāyāmapi 1035, 8.4.5 pranirantaḥ. ebhya iti. pra, nir, antar, śara, ikṣu, plakṣa, āmra, kāṣrya, khadira, pīyūkṣā-ityetebhya ityarthaḥ. vanasyeti. "vanaṃ purage"tyatastadanuvṛtteriti bhāvaḥ. pravaṇamiti. prakṛṣṭaṃ vanamiti vigrahaḥ. prādisamāsaḥ. iheti. "kāṣryavaṇa"mityatra ṣakārātparatvena ṇatvaṃ, natu rephāt paratvamādāya, aḍādibhinnaṣakāreṇa vyavadhānāditi bhāvaḥ. etena kārśyeti tālavyaśakāramadhyapāṭho'prāmāṇika iti sūcitam. tathā sati nimittā'bhāvāṇṇatvā'saṃbhavāt, aṭakupvāṅbhinnena śakāreṇa vyavahitatayā rephasya tannimittatvā'saṃbhavāt. nirvaṇam, antarvaṇaṃ, śaravaṇam, ikṣuvaṇam, plakṣavaṇam, āmravaṇaṃ, kāṣryavaṇaṃ, khadiravaṇaṃ, pīyūkṣāvaṇam.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications