Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi
Individual Word Components: pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ asaṃjñāyām api
Sūtra with anuvṛtti words: pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ asaṃjñāyām api pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), vanam (8.4.4)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of ((vana)) is replaced by ((ṇa)), even when the compound is not a Name, when it is preceded by the words pra, nir, antar, śara, ikshu, plaksha, âmra, kârshya, khadira, and pûyûkshâ. Source: Aṣṭādhyāyī 2.0

[The retroflex nasal stop ṇ replaces the dental nasal stop n 1 of the posterior member 3 vána- `forest' 4 when co-occurring with prior members in composition] prá-°, nír-°, antár-°, śará-°, ikṣú-°, plakṣá-°, kārṣ-yà-°, khadirá-° and pīyūkṣā-° [to derive a personal name 3] or otherwise also (á-saṁ-jñā-y-ām ápi) [in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.4, 8.4.3


Commentaries:

Kāśikāvṛttī1: pra nirantar śara ikṣu plakṣa āmra kārṣya khadira pīyūkṣā ityetebhyaḥ uttarasya    See More

Kāśikāvṛttī2: pranirantaḥśaraikṣuplakṣā'mrakārṣyakhadirapīyūkṣābhyo 'saṃjñāyām api 8.4.5 pra    See More

Nyāsa2: pranirantaḥśarekṣuplakṣāmrakāṣryakhadirapīyūkṣābhyo'saṃjñāyāmapi. , 8.4.5 ye'tra   See More

Bālamanoramā1: pranirantaḥ. ebhya iti. pra, nir, antar, śara, ikṣu, plakṣa, āmra, kāṣrya, khad Sū #1035   See More

Bālamanoramā2: panirantaḥśarekṣuplakṣāmrakāṣryakhadirapīyūkṣābhyo'saṃjñāyāmapi 1035, 8.4.5 pran   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions