Kāśikāvṛttī1:
na iti varsate. śaro 'ci parataḥ na dve bhavataḥ. aco rahābhyāṃ dve 8-4-46 iti
p
See More
na iti varsate. śaro 'ci parataḥ na dve bhavataḥ. aco rahābhyāṃ dve 8-4-46 iti
prāptiḥ pratiṣidhyate. karṣati. varṣati. ākarṣaḥ. akṣadarśaḥ. aci iti kim?
darśśyate.
Kāśikāvṛttī2:
śaro 'ci 8.4.49 na iti varsate. śaro 'ci parataḥ na dve bhavataḥ. aco rahābhyāṃ
See More
śaro 'ci 8.4.49 na iti varsate. śaro 'ci parataḥ na dve bhavataḥ. aco rahābhyāṃ dve 8.4.45 iti prāptiḥ pratiṣidhyate. karṣati. varṣati. ākarṣaḥ. akṣadarśaḥ. aci iti kim? darśśyate.
Nyāsa2:
śaro'ci. , 8.4.48 "karvati" iti. "kṛṣa vilekhane" (dhā.pā.99
See More
śaro'ci. , 8.4.48 "karvati" iti. "kṛṣa vilekhane" (dhā.pā.990). "varvati" iti. "pṛṣu vṛṣu mṛṣu secane" (dhā.pā.705-707). "ādarśaḥ" iti. "dṛśir? prekṣaṇe" (dhā.pā.988). adhikaraṇe dhañ(). "darśaḥ" [nāsti--kāśikāyām()] iti. ata eva karaṇe dhañ()॥
Laghusiddhāntakaumudī1:
aci pare śaro na dve staḥ. caturṣu.. Sū #271
Laghusiddhāntakaumudī2:
śaro'ci 271, 8.4.48 aci pare śaro na dve staḥ. caturṣu॥
Bālamanoramā1:
śaro'ci. `aco rahābhyā'mityato `dve' iti, `nādinyākrośe'; ityato n
See More
śaro'ci. `aco rahābhyā'mityato `dve' iti, `nādinyākrośe' ityato neti
cānuvartate. tadāha aci para ityādinā. tathāca `caturṣu' ityekaṣakārameva rūpam. naca
satyapi dvitve `jharo jhari savarṇe' iti lopādeva etaṣakārarūpasiddheridaṃ vyarthamiti
vācyaṃ, lopasya vaikalpikatvāditi bhāvaḥ. priyāścatvāro yasyeti bahuvrīhau
priyacaturśabdo viśeṣyanighna ekadvibahuvacanāntaḥ. tasya sau rūpamāha–priyacatvā iti.
priyacatur s iti sthite `caturanaḍuhoḥ' ityukārādām. tasyāṅgatvena tadante'pi
pravṛtteḥ. tata ukārasya yaṇ. halṅyādilopaśceti bhāvaḥ. he priyacatva iti. `am
saṃbuddhau' ityamiti bhāvaḥ. prayicatvārāviti. suṭi sarvanāmasthānatvādām.
priyacatvāraḥ. priyacatvāram, prayicatvārau. śasādāvām na. priyacaturaḥ. priyacaturā
priyacatubhryām priyacaturbhiḥ. priyacature. prayicaturaḥ 2. priyacaturoḥ. āmi
`ṣaṭcatubhryaśce'ti nuṭamāśaṅkyāha–gauṇatve tviti. `ṣaṭcatubhryaśce'ti
bahuvacananirdeśāttadarthaprādhānya eva nuḍiti bhāvaḥ. priyacaturi. prayicaturṣu.
paramacaturṇṇāmiti. karmadhārayaḥ. āṅgatvāttadantādapi nuṭiti bhāvaḥ. iti rāntā#ḥ. atha
lakārāntāḥ. kamalamiti. kamalaṃ=padmam. kamalā=lakṣmīḥ. kamalamācaṣṭe ityarthe
kamalaśabdāt, kamalāmācaṣṭe ityarthe kamalāśabdā`ttatkaroti tadācaṣṭe' iti ṇici
`sanādyantāḥ' iti dhātutvāttadavayavasya supo luki `ṇāviṣṭhatprātipadikasye'ti
iṣṭhavattvāṭṭilope kamav-i ityataḥ katrtari kvipi ṇeraniṭīti ṇilope apṛktalope ca
kamaliti rūpam. tataḥ sorhalṅyādilope kamaliti rūpam. kamalāviti. aujasādiṣu na ko'pi
vikāra iti bhāvaḥ. kamalaṃ kamalau kamalaḥ. kamalā kamalbhyāṃ kamalbhiḥ. kamale. kamalbhyaḥ. kamalaḥ.
kamalaḥ kamaloḥ kamalām. supi viśeṣamāha–ṣatvaṃ kamalṣviti. lakārasya iṇtvāditi bhāvaḥ.
toyamācaṣṭe toyityādiyakārāntāstu na santyeva, kvipi `lopo vyoḥ iti yalopasya
durvāratvā. ṇilopasya sthānivattvaṃ tu na bhavati, yalope tanniṣedhāt. vastutastu `na
padāntā halo yaṇaḥ santī'ti laṇsūtrasthabhāṣyādanabhidhānamevaṃjātīyakānāmiti haradattaḥ.
`bhobhago' iti sūtre `vṛkṣavkarotī'ti bhāṣyaṃ tu ekadeśyuktiriti tadāśaya ityalam.
iti lāntāḥ.
Bālamanoramā2:
śaro'ci , 8.4.48 śaro'ci. "aco rahābhyā"mityato "dve" iti, &
See More
śaro'ci , 8.4.48 śaro'ci. "aco rahābhyā"mityato "dve" iti, "nādinyākrośe" ityato neti cānuvartate. tadāha aci para ityādinā. tathāca "caturṣu" ityekaṣakārameva rūpam. naca satyapi dvitve "jharo jhari savarṇe" iti lopādeva etaṣakārarūpasiddheridaṃ vyarthamiti vācyaṃ, lopasya vaikalpikatvāditi bhāvaḥ. priyāścatvāro yasyeti bahuvrīhau priyacaturśabdo viśeṣyanighna ekadvibahuvacanāntaḥ. tasya sau rūpamāha--priyacatvā iti. priyacatur s iti sthite "caturanaḍuhoḥ" ityukārādām. tasyāṅgatvena tadante'pi pravṛtteḥ. tata ukārasya yaṇ. halṅyādilopaśceti bhāvaḥ. he priyacatva iti. "am saṃbuddhau" ityamiti bhāvaḥ. prayicatvārāviti. suṭi sarvanāmasthānatvādām. priyacatvāraḥ. priyacatvāram, prayicatvārau. śasādāvām na. priyacaturaḥ. priyacaturā priyacatubhryām priyacaturbhiḥ. priyacature. prayicaturaḥ 2. priyacaturoḥ. āmi "ṣaṭcatubhryaśce"ti nuṭamāśaṅkyāha--gauṇatve tviti. "ṣaṭcatubhryaśce"ti bahuvacananirdeśāttadarthaprādhānya eva nuḍiti bhāvaḥ. priyacaturi. prayicaturṣu. paramacaturṇṇāmiti. karmadhārayaḥ. āṅgatvāttadantādapi nuṭiti bhāvaḥ. iti rāntā#ḥ. atha lakārāntāḥ. kamalamiti. kamalaṃ=padmam. kamalā=lakṣmīḥ. kamalamācaṣṭe ityarthe kamalaśabdāt, kamalāmācaṣṭe ityarthe kamalāśabdā"ttatkaroti tadācaṣṭe" iti ṇici "sanādyantāḥ" iti dhātutvāttadavayavasya supo luki "ṇāviṣṭhatprātipadikasye"ti iṣṭhavattvāṭṭilope kamav-i ityataḥ katrtari kvipi ṇeraniṭīti ṇilope apṛktalope ca kamaliti rūpam. tataḥ sorhalṅyādilope kamaliti rūpam. kamalāviti. aujasādiṣu na ko'pi vikāra iti bhāvaḥ. kamalaṃ kamalau kamalaḥ. kamalā kamalbhyāṃ kamalbhiḥ. kamale. kamalbhyaḥ. kamalaḥ. kamalaḥ kamaloḥ kamalām. supi viśeṣamāha--ṣatvaṃ kamalṣviti. lakārasya iṇtvāditi bhāvaḥ. toyamācaṣṭe toyityādiyakārāntāstu na santyeva, kvipi "lopo vyoḥ iti yalopasya durvāratvā. ṇilopasya sthānivattvaṃ tu na bhavati, yalope tanniṣedhāt. vastutastu "na padāntā halo yaṇaḥ santī"ti laṇsūtrasthabhāṣyādanabhidhānamevaṃjātīyakānāmiti haradattaḥ. "bhobhago" iti sūtre "vṛkṣavkarotī"ti bhāṣyaṃ tu ekadeśyuktiriti tadāśaya ityalam. iti lāntāḥ.
Tattvabodhinī1:
śaro'ci. `aco rahāmbhā'mityato `dve'iti, `nādinyākrośe';ityato `n Sū #300
See More
śaro'ci. `aco rahāmbhā'mityato `dve'iti, `nādinyākrośe'ityato `ne'ti
cānuvartata ityāha–na dve sta iti. nanvastu dvitvamekasya, `jharo jhari savarṇe'iti
lope siddhamiṣṭam, maivam, lopasya vaikalpikatvena pakṣe dvayoḥ śravaṇaprasaṅgāt.
priyāḥ catvāraścatvāri vā yasya sa `priyacatvāḥ'. āṅgatvāttadantasyāpi
`caturanaḍuho'rityām. `he priyacatva'ityatra tu `amsabuddhau'ityam. iti rāntāḥ.
kamalamiti.`kamalā śrīrharipriye'tyamaraḥ. kamalamiti. `tatkaroti tadācaṣṭe'iti
ṇicīṣṭhavadbhāvāṭṭilopaḥ. ṇijantātkvipi, `ṇeraniṭī'ti ṇilopaḥ. evaṃ salilamācakṣāṇaḥ-
-`salilau' `salila'ityādi bodhyam. nanvevaṃ toyamācakṣāṇastay toyau toya iti yāntā
api susādhāḥ. na ca `verapṛktalopādvali lopaḥ pūrvavipratiṣedhena'ti yalopaḥ śaṅkyaḥ,
`lopo vyorvalī'ti lope kartavye ṇilopasya ṭilopasyā vā sthānivadbhāvena yakārasya
valparatvā'bhāvāditi cenmaivam, `na padānte'ti sūtreṇa yalope sthānivadbhāvaniṣedhāt.
tasmāllopo vyorvalīti yalopaḥ syādeveti yāntā noktāḥ. iti lāntāḥ. padānta
iti. prācā tu `jhali'tyapyuktaṃ, tanniṣphalatvādupekṣyam.
Tattvabodhinī2:
śaro'ci 300, 8.4.48 śaro'ci. "aco rahāmbhā"mityato "dve"iti,
See More
śaro'ci 300, 8.4.48 śaro'ci. "aco rahāmbhā"mityato "dve"iti, "nādinyākrośe"ityato "ne"ti cānuvartata ityāha--na dve sta iti. nanvastu dvitvamekasya, "jharo jhari savarṇe"iti lope siddhamiṣṭam, maivam, lopasya vaikalpikatvena pakṣe dvayoḥ śravaṇaprasaṅgāt. priyāḥ catvāraścatvāri vā yasya sa "priyacatvāḥ". āṅgatvāttadantasyāpi "caturanaḍuho"rityām. "he priyacatva"ityatra tu "amsabuddhau"ityam. iti rāntāḥ. kamalamiti."kamalā śrīrharipriye"tyamaraḥ. kamalamiti. "tatkaroti tadācaṣṭe"iti ṇicīṣṭhavadbhāvāṭṭilopaḥ. ṇijantātkvipi, "ṇeraniṭī"ti ṇilopaḥ. evaṃ salilamācakṣāṇaḥ--"salilau" "salila"ityādi bodhyam. nanvevaṃ toyamācakṣāṇastay toyau toya iti yāntā api susādhāḥ. na ca "verapṛktalopādvali lopaḥ pūrvavipratiṣedhena"ti yalopaḥ śaṅkyaḥ, "lopo vyorvalī"ti lope kartavye ṇilopasya ṭilopasyā vā sthānivadbhāvena yakārasya valparatvā'bhāvāditi cenmaivam, "na padānte"ti sūtreṇa yalope sthānivadbhāvaniṣedhāt. tasmāllopo vyorvalīti yalopaḥ syādeveti yāntā noktāḥ. iti lāntāḥ. padānta iti. prācā tu "jhali"tyapyuktaṃ, tanniṣphalatvādupekṣyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents