Kāśikāvṛttī1:
ādini parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ. anaci ca 8-4-47 it
See More
ādini parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ. anaci ca 8-4-47 iti
prāptiḥ pratiṣidhyate. putrādinītvam asi pāpe. ākrośe iti kim? tattvakathane
dvirvacanaṃ bhavatyeva, puatrānatti iti puttrādinī. śiśumārī vyāghrī. tatpare
ceti vaktavyam. putraputrādinī tvamasi pāpe. vā hatajagdhapara iti vaktavyam.
puttrahatī, putrahati. puttrajagdhī, putrajagdhī. cayo dvitīyāḥ śari pauṣkarasādeḥ.
cayo dvitīyā bhavanti śari parataḥ pauṣkarasāderācāryasya matena. takārasya thakāraḥ vathsaḥ.
kakārasya khakāraḥ khṣīram. pakārasya phakāraḥ aphsarāḥ.
Kāśikāvṛttī2:
na ādinyākrośe putrasya 8.4.48 ādini parataḥ ākrośe gamyamāne putraśabdasya na
See More
na ādinyākrośe putrasya 8.4.48 ādini parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ. anaci ca 8.4.46 iti prāptiḥ pratiṣidhyate. putrādinītvam asi pāpe. ākrośe iti kim? tattvakathane dvirvacanaṃ bhavatyeva, puatrānatti iti puttrādinī. śiśumārī vyāghrī. tatpare ceti vaktavyam. putraputrādinī tvamasi pāpe. vā hatajagdhapara iti vaktavyam. puttrahatī, putrahati. puttrajagdhī, putrajagdhī. cayo dvitīyāḥ śari pauṣkarasādeḥ. cayo dvitīyā bhavanti śari parataḥ pauṣkarasāderācāryasya matena. takārasya thakāraḥ vathsaḥ. kakārasya khakāraḥ khṣīram. pakārasya phakāraḥ aphsarāḥ.
Nyāsa2:
nādinyākrośe puttrasya. , 8.4.47 ādinīti [mudrita kāśikāyāṃ tathā padamañjaryāṃ
See More
nādinyākrośe puttrasya. , 8.4.47 ādinīti [mudrita kāśikāyāṃ tathā padamañjaryāṃ ca "ādinī" śabdo ṅībanto gṛhītaḥ] parasaptamīyam(). ata āha--"ādini parataḥ" iti. "putrādinī" iti. putrāvattuṃ śīlamasyā iti tācchīsye ṇiniḥ. "puttrādinī, siśumārī" iti. tattvakhyānametat(), nākrośaḥ.
"tatpare ceti yaktavyam()" (iti). sa ādiniśabdaḥ paro yasmāt? putraśabdāt? tatra dvirvacanaṃ na bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--neti yoga vibhāgaḥ kriyate, tena tatpare na bhaviṣayatīti.
"vā hata" ityādi. hatajagdhaśabdayoḥ parataḥ puttrasya yā dvirvacanaṃ na bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ tu vāgadrahaṇamanuvarttyaṃ, neti yogavibhāgakaraṇamāśritya vā katrtavyam(). na caivaṃ puttrādinītyatrāpi vikalpaḥ prasaktaḥ. vyavasthitavibhāṣāvijñānāt(). hatañca jagdhañca tat? hatajagdham(), hatajagdhañca tat? parañceti hatajagdhaparam(), tasmin? hatajagdhapare. "putrahatī, putrajagdhī" iti. putro hataḥ, putro jagdho'nayeta bahuvrīhiḥ, "asvāṅgapūrvapadāt()" 4.1.53 ityādinā ṅīṣ().
"cayo dvitīyāḥ" ityādi. caya iti sthānaṣaṣṭhī, khachaṭhacaphā iti dvitīyā ityasyārthaḥ. dvitīyatvameṣāṃ varṇānāṃ prathamavarṇāpekṣayā bhavati. "vapsaḥ" iti. takārasya cayaḥ sakāre śari parato dvitīyasthakāraḥ. "khṣīram()" iti. kakārasya cayaḥ vakāre śari parato dvitauyaḥ sakāraḥ. "aphsarāḥ" iti. pakārasya cayaḥ sakāre śari parato dvitīyaḥ phakāraḥ॥
Bālamanoramā1:
nādinyākrośe. `dve' ityanuvartate. `yara' iti ca. ākrośo nindā. ādinī Sū #57
See More
nādinyākrośe. `dve' ityanuvartate. `yara' iti ca. ākrośo nindā. ādinīti
ṅyantaṃ luptasaptamīkam. ādinīśabde pare putraśabdasyāvayavo yo yar takārastasya na
dvitvam, ākrośe gamye ityarthaḥ. tadāha-pūtraśabdasyetyādinā.
putraśabdasyāvayavasyetyarthaḥ. putrādinī tvamasi pāṣe iti. putrānattuṃ śīlamasyāḥ
putrādinī. `supyajātau' iti ṇiniḥ. `ṛnnebhya' iti ṅīṣ. he pāpe. tvaṃ
putrādinītyanvayaḥ. putraghātinītyarthaḥ. īdṛśākrośasya prāyeṇa strīṣveva
sambhavāt sūtre ādinīti ṅyantameva vivakṣitamiti haradattaḥ. mādhavo'pyevam. atra
ukārātparasya takārasyā'naci ceti prāptaṃ dvitvaṃ niṣidhyate. rephasya tu na kvāpi
dvitvaprasaktirityanupadameva vakṣyate. ākrośe kimiti. ākrośe ityasya kiṃ
prayojanamityarthaḥ. `kiṃ pṛcchāyāṃ jugupsane' ityavyayavarge'maraḥ.
evamuttaratrāpyevañjātīyakeṣu draṣṭavyam. tattvakathana iti. yasyāḥ putrāḥ svayameva
mriyante tāṃ prati putrādinīti vastusthitikathane tu na dvitvaniṣedhaḥ, tatra
nindāyā apratīterityarthaḥ. tatpare ca. vārtikametat. sa ādinīśabdaḥ paro yasmātsa
tatparaḥ. ādinīśabdaparake putraśabde ca pare putraśabdāvayavasya yaro na dvitvamityarthaḥ.
putraputrādinī tvamiti. putrasya putrānattīti vigrahaḥ. atra pūrvasya
putraśabdasya ādinīśabdaḥ paro na bhavati, dvitīyaputraśabdena vyavadhānāt. ataḥ
pūrvasūtreṇā'prāpte dvitvaniṣedhe idamārabdham. vā hatajagdhayoḥ. hataśabde
jagdhaśabde ca pare putraśabdāvayavasya yaro dvitvaṃ vā syādityarthaḥ. putrahatīti.
takāradvitve rūpam. putro hato yayeti vigrahaḥ. `asvāṅgapūrvapadā'diti ṅīṣiti
kecit. vastutastu jātipūrvādityasya tatrānuvṛttergaurāditvānṅīṣiti
yuktam. putraghātasāhasasya strīṣveva sambhavātstrīliṅgamevodāhmatam.
putrahatīti. dvitvā'bhāve rūpam. evaṃ putrajagdhī putrajagdhīti. anaci ceti
dvitvavikalpe siddhe putraśabdasya ktānte ceddhatajagdhayoreva ākrośa eveti
niyamārthamidaṃ vārtikamityāhuḥ.
Bālamanoramā2:
nādinyākrośe putrasya 57, 8.4.47 nādinyākrośe. "dve" ityanuvartate. &q
See More
nādinyākrośe putrasya 57, 8.4.47 nādinyākrośe. "dve" ityanuvartate. "yara" iti ca. ākrośo nindā. ādinīti ṅyantaṃ luptasaptamīkam. ādinīśabde pare putraśabdasyāvayavo yo yar takārastasya na dvitvam, ākrośe gamye ityarthaḥ. tadāha-pūtraśabdasyetyādinā. putraśabdasyāvayavasyetyarthaḥ. putrādinī tvamasi pāṣe iti. putrānattuṃ śīlamasyāḥ putrādinī. "supyajātau" iti ṇiniḥ. "ṛnnebhya" iti ṅīṣ. he pāpe. tvaṃ putrādinītyanvayaḥ. putraghātinītyarthaḥ. īdṛśākrośasya prāyeṇa strīṣveva sambhavāt sūtre ādinīti ṅyantameva vivakṣitamiti haradattaḥ. mādhavo'pyevam. atra ukārātparasya takārasyā'naci ceti prāptaṃ dvitvaṃ niṣidhyate. rephasya tu na kvāpi dvitvaprasaktirityanupadameva vakṣyate. ākrośe kimiti. ākrośe ityasya kiṃ prayojanamityarthaḥ. "kiṃ pṛcchāyāṃ jugupsane" ityavyayavarge'maraḥ. evamuttaratrāpyevañjātīyakeṣu draṣṭavyam. tattvakathana iti. yasyāḥ putrāḥ svayameva mriyante tāṃ prati putrādinīti vastusthitikathane tu na dvitvaniṣedhaḥ, tatra nindāyā apratīterityarthaḥ. tatpare ca. vārtikametat. sa ādinīśabdaḥ paro yasmātsa tatparaḥ. ādinīśabdaparake putraśabde ca pare putraśabdāvayavasya yaro na dvitvamityarthaḥ. putraputrādinī tvamiti. putrasya putrānattīti vigrahaḥ. atra pūrvasya putraśabdasya ādinīśabdaḥ paro na bhavati, dvitīyaputraśabdena vyavadhānāt. ataḥ pūrvasūtreṇā'prāpte dvitvaniṣedhe idamārabdham. vā hatajagdhayoḥ. hataśabde jagdhaśabde ca pare putraśabdāvayavasya yaro dvitvaṃ vā syādityarthaḥ. putrahatīti. takāradvitve rūpam. putro hato yayeti vigrahaḥ. "asvāṅgapūrvapadā"diti ṅīṣiti kecit. vastutastu jātipūrvādityasya tatrānuvṛttergaurāditvānṅīṣiti yuktam. putraghātasāhasasya strīṣveva sambhavātstrīliṅgamevodāhmatam. putrahatīti. dvitvā'bhāve rūpam. evaṃ putrajagdhī putrajagdhīti. anaci ceti dvitvavikalpe siddhe putraśabdasya ktānte ceddhatajagdhayoreva ākrośa eveti niyamārthamidaṃ vārtikamityāhuḥ.
Tattvabodhinī1:
nādinyā. strīṣvākrośaḥ prāyeṇa pravartata iti strīliṅgamudāharati-
putrādinīti. Sū #49
See More
nādinyā. strīṣvākrośaḥ prāyeṇa pravartata iti strīliṅgamudāharati-
putrādinīti. iha `supyajātau-' iti ṇiniḥ.
putraśabdastasmin pare'pi putraśabdasya na dve sta ityarthaḥ.
dvitvasya vaikalpikatve vārtikamidaṃ nārambhaṇīyamityeka. anye tu-hatajagdhayoḥ parataḥ
putraśabdasyaiva `anaci ce'ti dvitvaṃ
nānyeṣāmityādiniyamasaṃbhavāttadarthamārambhaṇīyamevedamityāhuḥ. putrahatīti. putro hato
yayā sā. `asvāṅgapūrvapadādve'ti ṅīṣ. evaṃ putro jagdho yayā sā
putrajagdhī.
Tattvabodhinī2:
nādinyākrośe putrasya 49, 8.4.47 nādinyā. strīṣvākrośaḥ prāyeṇa pravartata iti s
See More
nādinyākrośe putrasya 49, 8.4.47 nādinyā. strīṣvākrośaḥ prāyeṇa pravartata iti strīliṅgamudāharati-putrādinīti. iha "supyajātau-" iti ṇiniḥ. tatpare ceti. ādini yaḥ putraśabdastasmin pare'pi putraśabdasya na dve sta ityarthaḥ.vā hateti. dvitvasya vaikalpikatve vārtikamidaṃ nārambhaṇīyamityeka. anye tu-hatajagdhayoḥ parataḥ putraśabdasyaiva "anaci ce"ti dvitvaṃ nānyeṣāmityādiniyamasaṃbhavāttadarthamārambhaṇīyamevedamityāhuḥ. putrahatīti. putro hato yayā sā. "asvāṅgapūrvapadādve"ti ṅīṣ. evaṃ putro jagdho yayā sā putrajagdhī.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents