Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नादिन्याक्रोशे पुत्रस्य nādinyākrośe putrasya
Individual Word Components: na ādinī (luptasaptamyantanirdeśaḥ) ākrośe putrasya
Sūtra with anuvṛtti words: na ādinī (luptasaptamyantanirdeśaḥ) ākrośe putrasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), dve (8.4.46)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

There is not reduplication of the letters of 'putra' when the word âdinû follows, the sense being that of reviling or cursing. Source: Aṣṭādhyāyī 2.0

[Substitute gemination 46] does not (ná) [replace phoneme t 46 of the nominal stem 4.1.1] putrá- `son' [co-occurring before 1.1.66 the posterior member in composition] °ād-ín-ī `eater' when indicating insult or censure (ā-kroś-é) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:na ādini ākrośe putrasya iti tatpare ca |*
2/3:na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam |
3/3:putraputrādini
1/4:vā hatajagdhapare ca |*
2/4:vā hatajagdhapare iti vaktavyam |
See More


Kielhorn/Abhyankar (III,464.18-20) Rohatak (V,508)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ādini parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ. anaci ca 8-4-47 it   See More

Kāśikāvṛttī2: na ādinyākrośe putrasya 8.4.48 ādini parataḥ ākrośe gamyamāne putraśabdasya na    See More

Nyāsa2: nādinyākrośe puttrasya. , 8.4.47 ādinīti [mudrita kāśikāyāṃ tathā padamañjar   See More

Bālamanoramā1: nādinyākrośe. `dve' ityanuvartate. `yara' iti ca. ākrośo nindā. ādi Sū #57   See More

Bālamanoramā2: nādinyākrośe putrasya 57, 8.4.47 nādinyākrośe. "dve" ityanuvartate. &q   See More

Tattvabodhinī1: nādinyā. strīṣvākrośaḥ prāyeṇa pravartata iti strīliṅgamudāharati- putrādinīti. Sū #49   See More

Tattvabodhinī2: nādinyākrośe putrasya 49, 8.4.47 nādinyā. strīṣvākrośaḥ prāyeṇa pravartata iti s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions