Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अचो रहाभ्यां द्वे aco rahābhyāṃ dve
Individual Word Components: acaḥ rahābhyām dve
Sūtra with anuvṛtti words: acaḥ rahābhyām dve pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), yaraḥ (8.4.45)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is reduplication of ((yar)), i. e. all the consonants except ((ha)), after the letters ((r)) and ((h)) following a vowel. Source: Aṣṭādhyāyī 2.0

[All consonants with the exception of h 45, co-occurring after 1.1.67] phoneme r or h preceded by a vowel (aC-aḥ) are [optionally 45] replaced by gemination (dv-é) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.45


Commentaries:

Kāśikāvṛttī1: yaraḥ iti vartate. aca uttarau yau rephahakārau tābhyām uttarasya yaro dve bhava   See More

Kāśikāvṛttī2: aco rahābhyāṃ dve 8.4.46 yaraḥ iti vartate. aca uttarau yau rephahakārau bh   See More

Nyāsa2: aco rahābhyāṃ dve. , 8.4.45 "aca uttarau yau rephahakārau" iti. etenāc   See More

Laghusiddhāntakaumudī1: acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ. caturṇṇām, caturṇām.. Sū #269

Laghusiddhāntakaumudī2: aco rahābhyāṃ dve 60, 8.4.45 acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve    See More

Bālamanoramā1: aco rahābhyāṃ dve. yaro'nunāsika ityato yara iti ṣaṣṭha\ufffdntaṃ veti nuvart Sū #60   See More

Bālamanoramā2: aco rahābhyāṃ dve 60, 8.4.45 aco rahābhyāṃ dve. yaro'nunāsika ityato yara iti ṣa   See More

Tattvabodhinī1: aco rahābhyām. acaḥ kim ? `hlute' ityādau nakārasya mābhūt. Sū #50

Tattvabodhinī2: aco rahābhyāṃ dve 50, 8.4.45 aco rahābhyām. acaḥ kim? "hlute"; itdau    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions