Kāśikāvṛttī1:
yaraḥ iti vartate. aca uttarau yau rephahakārau tābhyām uttarasya yaro dve bhava
See More
yaraḥ iti vartate. aca uttarau yau rephahakārau tābhyām uttarasya yaro dve bhavataḥ. arkkaḥ
markkaḥ. brahmmā. apahnnute. acaḥ iti kim? kin hnute. kim hmalayati.
Kāśikāvṛttī2:
aco rahābhyāṃ dve 8.4.46 yaraḥ iti vartate. aca uttarau yau rephahakārau tābhyā
See More
aco rahābhyāṃ dve 8.4.46 yaraḥ iti vartate. aca uttarau yau rephahakārau tābhyām uttarasya yaro dve bhavataḥ. arkkaḥ markkaḥ. brahmmā. apahnnute. acaḥ iti kim? kin hnute. kim hmalayati.
Nyāsa2:
aco rahābhyāṃ dve. , 8.4.45 "aca uttarau yau rephahakārau" iti. etenāc
See More
aco rahābhyāṃ dve. , 8.4.45 "aca uttarau yau rephahakārau" iti. etenāca iti rahorviśeṣaṇamiti darśayati. "ānyāmuttarasya yaraḥ" iti. anenāpi rahau yarviśeṣaṇamiti. "barkkaḥ" iti. "arca pūjāyām()" (dhā.pa.204),dhañ(), "cajoḥ kudhiṇṇayatoḥ" 7.3.52 iti kutvam(). "markkaḥ" iti. marciḥ sautro dātuḥ, tasmāt? iṇ()bhīkāpāśasyartimarcibhyaḥ kan()" (da.u.3.21) iti kan(), "coḥ kuḥ" 8.2.30 iti kutvam(). atrākārāduttaro rephaḥ, tasmādapi paraḥ kakāro yariti. "brāhṛā" iti. atrāpyakārādevācca uttaro hakāraḥ, tasmādapi paro makāro yariti. "apahtute" iti. atrāpyakārāduttaro hakāraḥ, pūrvavacchapo luk(), tasmāt? parasya nakārasya dvirvacanam(). "kin()hnute" iti. atrāca uttaro hakāro na bhavatati nakāro na dvirucyate. "kim()hralayati" iti. "hvala hrala sañcalane" (dhā.pā.805,806), hetumaṇṇica. "jvalahvalahralanamāmanupasargādvā" ["jvalahnalahvala"--prāṃu.pāṭhaḥ] (dhā.pā.817 anantaram()) iti mittvam(), "mitāṃ hyasvaḥ" 6.4.92 iti hyasvatvam()॥
Laghusiddhāntakaumudī1:
acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ. caturṇṇām, caturṇām.. Sū #269
Laghusiddhāntakaumudī2:
aco rahābhyāṃ dve 60, 8.4.45 acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā
See More
aco rahābhyāṃ dve 60, 8.4.45 acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ. gauryyau. (na samāse). vāpyaśvaḥ॥
Bālamanoramā1:
aco rahābhyāṃ dve. yaro'nunāsika ityato yara iti ṣaṣṭha\ufffdntaṃ veti
cānuvart Sū #60
See More
aco rahābhyāṃ dve. yaro'nunāsika ityato yara iti ṣaṣṭha\ufffdntaṃ veti
cānuvartate. aca iti digyoge pañcamī. `parābhyā'miti śeṣaḥ. rahābhyāmityapi pañcamī.
`parasye'ti śeṣaḥ. tadāha–acaḥ parābhyāmityādinā. hayryanubhava iti. hareranubhava iti
vigrahaḥ. hari-anubhava iti sthite rephādikārasya yaṇ. tasya dvitvam. atha
hakārātparasyodāharati–na hyyastīti. nahi–astīti sthite hakārādikārasya yaṇ. tasya
dvitvam. ihobhayatra yakārasya acaḥ paratvā'bhāvādacparakatvācca dvitvamaprāptaṃ
vidhīyate. atrā'naci ceti rephahakārayordvitvaṃ na bhavati. dvitvaprakaraṇe rahābhyāmiti
rephatvena hakāratvena ca sākṣāccha\ufffdtena nimittabhāvena
tayoryarśabdabodhitakāryabhāktvabādhāt, `śrutānumitayoḥ śrutaṃ balīya' iti nyāyāt.
har? y? y anubhavaḥ, nah y y asti iti sthite.
Bālamanoramā2:
aco rahābhyāṃ dve 60, 8.4.45 aco rahābhyāṃ dve. yaro'nunāsika ityato yara iti ṣa
See More
aco rahābhyāṃ dve 60, 8.4.45 aco rahābhyāṃ dve. yaro'nunāsika ityato yara iti ṣaṣṭha()ntaṃ veti cānuvartate. aca iti digyoge pañcamī. "parābhyā"miti śeṣaḥ. rahābhyāmityapi pañcamī. "parasye"ti śeṣaḥ. tadāha--acaḥ parābhyāmityādinā. hayryanubhava iti. hareranubhava iti vigrahaḥ. hari-anubhava iti sthite rephādikārasya yaṇ. tasya dvitvam. atha hakārātparasyodāharati--na hyyastīti. nahi--astīti sthite hakārādikārasya yaṇ. tasya dvitvam. ihobhayatra yakārasya acaḥ paratvā'bhāvādacparakatvācca dvitvamaprāptaṃ vidhīyate. atrā'naci ceti rephahakārayordvitvaṃ na bhavati. dvitvaprakaraṇe rahābhyāmiti rephatvena hakāratvena ca sākṣāccha()tena nimittabhāvena tayoryarśabdabodhitakāryabhāktvabādhāt, "śrutānumitayoḥ śrutaṃ balīya" iti nyāyāt. har? y? y anubhavaḥ, nah y y asti iti sthite.
Tattvabodhinī1:
aco rahābhyām. acaḥ kim ? `hlute' ityādau nakārasya mābhūt. Sū #50
Tattvabodhinī2:
aco rahābhyāṃ dve 50, 8.4.45 aco rahābhyām. acaḥ kim? "hlute" ityādau
See More
aco rahābhyāṃ dve 50, 8.4.45 aco rahābhyām. acaḥ kim? "hlute" ityādau nakārasya mābhūt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents