Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यरोऽनुनासिकेऽनुनासिको वा yaro'nunāsike'nunāsiko vā
Individual Word Components: yaraḥ anunāsike anunāsikaḥ vā
Sūtra with anuvṛtti words: yaraḥ anunāsike anunāsikaḥ vā pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), na (8.4.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of a ((yar)) letter (every consonant except ((ha)) final) in a Pada, when a Nasal follows, there is optionally a Nasal substitute. Source: Aṣṭādhyāyī 2.0

A substitute nasal stop optionally (vā) replaces [a padá-final 42] consonant other than phoneme h (ya̱R-aḥ) [before 1.1.67 an initial] nasal stop (of the following padá) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam |*
2/4:yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam |
3/4:vāṅmayam |
4/4:tvaṅmayam iti
See More


Kielhorn/Abhyankar (III,464.1-4) Rohatak (V,507)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: padāntagrahaṇam anuvartate. yaraḥ padāntasya anunāsike parataḥ vā anunāsikaḥ āde   See More

Kāśikāvṛttī2: yaro 'nunāsike 'nunāsiko vā 8.4.45 padāntagrahaṇam anuvartate. yaraḥ pantasya   See More

Nyāsa2: yaro'nunāsike'nunāsiko vā. , 8.4.44 "padāntasya" ityanena "na pad   See More

Laghusiddhāntakaumudī1: yaro'nunāsike'nunāsiko vā.. yaraḥ padāntasyānunāsike pare'nunāsiko vā st. eta Sū #68   See More

Laghusiddhāntakaumudī2: 68, 8.4.44 yaro'nunāsike'nunāsiko vā yaraḥ padāntasyānunāsike pare'nunāsiko    See More

Bālamanoramā1: yaro'nunāsike. `na padāntāṭṭo'rityataḥ padāntādityanuvartate, tacca ṣaṣṭha Sū #117   See More

Bālamanoramā2: yaro'nunāsike'nunāsiko vā 117, 8.4.44 yaro'nunāsike. "na padāntāṭṭo"ri   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions