Kāśikāvṛttī1:
padāntagrahaṇam anuvartate. yaraḥ padāntasya anunāsike parataḥ vā anunāsikaḥ āde
See More
padāntagrahaṇam anuvartate. yaraḥ padāntasya anunāsike parataḥ vā anunāsikaḥ ādeśo bhavati.
vāṅ nayati, vāgnayati. śvaliṇnayati, śvaliṅnayati. agnicinnayati, agnicid nayati.
triṣtumnayati, triṣṭub nayati. padāntasya ityeva, vedmi. kṣubhnāti. yaro
'nunāsike pratyaye bhāṣāyāṃ nityavacanaṃ kartavyam. vāṅmayam. tvaṅmayam.
vyavasthitavibhāṣāvijñānāt siddham.
Kāśikāvṛttī2:
yaro 'nunāsike 'nunāsiko vā 8.4.45 padāntagrahaṇam anuvartate. yaraḥ padāntasya
See More
yaro 'nunāsike 'nunāsiko vā 8.4.45 padāntagrahaṇam anuvartate. yaraḥ padāntasya anunāsike parataḥ vā anunāsikaḥ ādeśo bhavati. vāṅ nayati, vāgnayati. śvaliṇnayati, śvaliṅnayati. agnicinnayati, agnicid nayati. triṣtumnayati, triṣṭub nayati. padāntasya ityeva, vedmi. kṣubhnāti. yaro 'nunāsike pratyaye bhāṣāyāṃ nityavacanaṃ kartavyam. vāṅmayam. tvaṅmayam. vyavasthitavibhāṣāvijñānāt siddham.
Nyāsa2:
yaro'nunāsike'nunāsiko vā. , 8.4.44 "padāntasya" ityanena "na pad
See More
yaro'nunāsike'nunāsiko vā. , 8.4.44 "padāntasya" ityanena "na padāntāṭṭoranām()" 8.4.41 ityataḥ padāntagrahaṇamanuvatrtate, taccārthāt? ṣaṣṭha()ntatāmanubhavatīti darśayati. "vāṅnyati" ityādāvudāharaṇe "jhalāṃ jaśo'nte" 8.2.39 iti gakārādau jaśtve kṛte tasyānunāsikaḥ katrtavyaḥ. "vāṅmayam()" iti. "nityaṃ vṛddhaśarādibhyaḥ" 4.3.142 iti mayaṭ(). "tvaṅmayam()" iti. atrāpi "mayaṅvaitayoḥ" 4.3.141 ityādinā॥
Laghusiddhāntakaumudī1:
yaro'nunāsike'nunāsiko vā.. yaraḥ padāntasyānunāsike pare'nunāsiko vā syāt.
eta Sū #68
See More
yaro'nunāsike'nunāsiko vā.. yaraḥ padāntasyānunāsike pare'nunāsiko vā syāt.
etanmurāriḥ, etad murāriḥ. (pratyaye bhāṣāyāṃ nityam). tanmātramॅhinmayam..
Laghusiddhāntakaumudī2:
68, 8.4.44 yaro'nunāsike'nunāsiko vā॥ yaraḥ padāntasyānunāsike pare'nunāsiko vā
See More
68, 8.4.44 yaro'nunāsike'nunāsiko vā॥ yaraḥ padāntasyānunāsike pare'nunāsiko vā syāt. etanmurāriḥ, etad murāriḥ. (pratyaye bhāṣāyāṃ nityam). tanmātram.cinmayam॥
Bālamanoramā1:
yaro'nunāsike. `na padāntāṭṭo'rityataḥ padāntādityanuvartate, tacca
ṣaṣṭha Sū #117
See More
yaro'nunāsike. `na padāntāṭṭo'rityataḥ padāntādityanuvartate, tacca
ṣaṣṭha\ufffdntatayā vipariṇam?yate, tadāha–yaraḥ padāntasyeti. `etanmurāri'riti
karmadhārayaḥ. etad-murāririti sthite dasya anunāsiko nakāraḥ, dantasthānasāmyāt,
spṛṣṭaprayatnasāmyācca.
syāt, rephasakārayoḥ spṛṣṭetspṛṣṭaprayatnabhede'pi mūrghasthānāntaryādityata āha-
-sthāneti. `etanmurāri'rityādau sthānataḥ prayatnataścāntaratame sparśe
caritārthaḥ=labdhaprayojano'yamanunāsikavidhiḥ sthānamātreṇa āntaryamādāya rephe na
pravṛttimarhatītyarthaḥ. `yūni labdhe tu yuvatirjaraṭhe ramate katha'miti nyāyāditi
bhāvaḥ.
vidyamāne anunāsike parataḥ prāgukto'nunāsiko nityaṃ bhavatītyarthaḥ. tanmātramiti.
tat-pramāṇaṃ yasya tattanmātraṃ. `pramāṇe dvayasajdadhnañmātracaḥ' iti
mātracpratyayaḥ. cinmayamiti. `nityaṃ vṛddhaśārādibhyaḥ' ityatra `nitya'miti
yogavibhāgāttādrūpye mayaṭ. kathaṃ tahīti. yadi pratyaye pare nityamanunāsikaḥ
syāttadā `madodagrāḥ kakudmanta' iti kālidāsaprayogaḥ kathamityākṣepaḥ. matupaḥ
pratyayatvena tasmin pare dakārasya anunāsikanakārāvaśyambhāvāditi bhāvaḥ. pariharati–
yavādīti. yavādigaṇe kudmacchabde dakārasya nirdeśānna tasyānunāsikaḥ. yadi tatra
dakārasya nakāra eva iṣṭaḥ syāttarhi nakārameva lāghavānnirdiśediti bhāvaḥ.
Bālamanoramā2:
yaro'nunāsike'nunāsiko vā 117, 8.4.44 yaro'nunāsike. "na padāntāṭṭo"ri
See More
yaro'nunāsike'nunāsiko vā 117, 8.4.44 yaro'nunāsike. "na padāntāṭṭo"rityataḥ padāntādityanuvartate, tacca ṣaṣṭha()ntatayā vipariṇam()yate, tadāha--yaraḥ padāntasyeti. "etanmurāri"riti karmadhārayaḥ. etad-murāririti sthite dasya anunāsiko nakāraḥ, dantasthānasāmyāt, spṛṣṭaprayatnasāmyācca. nanu caturmukha ityatrāpi rephasya anunāsiko ṇakāraḥ syāt, rephasakārayoḥ spṛṣṭetspṛṣṭaprayatnabhede'pi mūrghasthānāntaryādityata āha--sthāneti. "etanmurāri"rityādau sthānataḥ prayatnataścāntaratame sparśe caritārthaḥ=labdhaprayojano'yamanunāsikavidhiḥ sthānamātreṇa āntaryamādāya rephe na pravṛttimarhatītyarthaḥ. "yūni labdhe tu yuvatirjaraṭhe ramate katha"miti nyāyāditi bhāvaḥ. pratyayebhāṣāyām. vārtikametat. bhāṣya=lokikaprayogaḥ. tatra prayatne vidyamāne anunāsike parataḥ prāgukto'nunāsiko nityaṃ bhavatītyarthaḥ. tanmātramiti. tat-pramāṇaṃ yasya tattanmātraṃ. "pramāṇe dvayasajdadhnañmātracaḥ" iti mātracpratyayaḥ. cinmayamiti. "nityaṃ vṛddhaśārādibhyaḥ" ityatra "nitya"miti yogavibhāgāttādrūpye mayaṭ. kathaṃ tahīti. yadi pratyaye pare nityamanunāsikaḥ syāttadā "madodagrāḥ kakudmanta" iti kālidāsaprayogaḥ kathamityākṣepaḥ. matupaḥ pratyayatvena tasmin pare dakārasya anunāsikanakārāvaśyambhāvāditi bhāvaḥ. pariharati--yavādīti. yavādigaṇe kudmacchabde dakārasya nirdeśānna tasyānunāsikaḥ. yadi tatra dakārasya nakāra eva iṣṭaḥ syāttarhi nakārameva lāghavānnirdiśediti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents