Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शात्‌ śāt‌
Individual Word Components: śāt
Sūtra with anuvṛtti words: śāt pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), ścuḥ (8.4.40), na (8.4.42), toḥ (8.4.43)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of ((tu)) there is not a palatal substitute, when ((śa)) precedes. Source: Aṣṭādhyāyī 2.0

[The substitute palatal stops 40 do not replace 42 dental stops 42 co-occurring after 1.1.67] palatal sibilant ś [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.42, 8.4.43


Commentaries:

Kāśikāvṛttī1: toḥ iti vartate. śakārāduttarasya tavargasya yaduktaṃ tan na bhavati. prnaḥ. v   See More

Kāśikāvṛttī2: śāt 8.4.44 toḥ iti vartate. śakārāduttarasya tavargasya yaduktaṃ tan na bhavati   See More

Nyāsa2: śāt?. , 8.4.43 "viśnaḥ, praśnaḥ" iti. "viccha gatau" (dhā.   See More

Laghusiddhāntakaumudī1: śātparasya tavargasya cutvaṃ na syāt. viśnaḥ. praśnaḥ.. Sū #63

Laghusiddhāntakaumudī2: śāt 63, 8.4.43 śātparasya tavargasya cutvaṃ na syāt. viśnaḥ. praśnaḥ

Bālamanoramā1: śāt. na padāntāditi pūrvasūtrāt `ne'tyanuvartate. `stoḥścunā ścu'rity Sū #113   See More

Bālamanoramā2: śāt 113, 8.4.43 śāt. na padāntāditi pūrvasūtrāt "ne"tyanuvartate. &quo   See More

Tattvabodhinī1: śāt. `ne'ti `to'riti cānuvartate tadāha-tavargasyetyādi. `jtva&#039 Sū #93   See More

Tattvabodhinī2: śāt 93, 8.4.43 śāt. "ne"ti "to"riti cānuvartate taha-tavar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions