Kāśikāvṛttī1:
toḥ iti vartate. śakārāduttarasya tavargasya yaduktaṃ tan na bhavati. praśnaḥ. v
See More
toḥ iti vartate. śakārāduttarasya tavargasya yaduktaṃ tan na bhavati. praśnaḥ. viśnaḥ.
Kāśikāvṛttī2:
śāt 8.4.44 toḥ iti vartate. śakārāduttarasya tavargasya yaduktaṃ tan na bhavati
See More
śāt 8.4.44 toḥ iti vartate. śakārāduttarasya tavargasya yaduktaṃ tan na bhavati. praśnaḥ. viśnaḥ.
Nyāsa2:
śāt?. , 8.4.43 "viśnaḥ, praśnaḥ" iti. "viccha gatau" (dhā.pā
See More
śāt?. , 8.4.43 "viśnaḥ, praśnaḥ" iti. "viccha gatau" (dhā.pā.1423) "praccha jñīpsāyām()" (dhā.pā.1413), pūrvavannaṅ(), "cchvoḥ śūḍanunāsike ca" 6.4.19 iti cchakārasya śakāraḥ. yadyapi "praśne cāsannakāle" 3.2.117 iti nipatanādeva śātparasya tadargasya cutvaṃ na bhavatītyaiṣo'rtho labhyate, tathāpi mandadhiyāṃ pratipattigauravaparīhārārthamidamārabhyate. atha vā"avādhakānyapi nipātanāni bhavanti" (pu.pa.vṛ.19) ityuktam(). yadyetannārabhyate, praśñaḥ, viśña ityapi rūpaṃ sambhāvyeta॥
Laghusiddhāntakaumudī1:
śātparasya tavargasya cutvaṃ na syāt. viśnaḥ. praśnaḥ.. Sū #63
Laghusiddhāntakaumudī2:
śāt 63, 8.4.43 śātparasya tavargasya cutvaṃ na syāt. viśnaḥ. praśnaḥ॥
Bālamanoramā1:
śāt. na padāntāditi pūrvasūtrāt `ne'tyanuvartate. `stoḥścunā
ścu039;rity Sū #113
See More
śāt. na padāntāditi pūrvasūtrāt `ne'tyanuvartate. `stoḥścunā
ścu'rityataḥ `to'riti , `cu'riti cānuvartate. natu sakāraḥ śakāraśca. `śā'diti
digyoge pañcamī, `parasye'tyadhyāhāryantadāha–śātparasyetyādinā. viśna iti.
viccha gatau. `yajayācayatavicchapraccharakṣo naṅ' iti naṅ. chvoḥśūṭh' iti chasya śaḥ.
ṅittvānna guṇaḥ. atra śakārayogāttavargīyanakārasya ścutvena ñakāre prāpte
niṣedhaḥ. pūrvasūtre `ścunā yoge' ityatrāpi yathāsaṅśakhyāśrayaṇe tu iha tavakdīyasya
nakārasya cunā yogābhāvena cutvasyāprasaktatayā tanniṣedho vyarthaḥ syāt.
evaṃcā'smādeva niṣedhātpūrvasūtre ścunā yoge ityatra na yathāsaṃkhyāśrayaṇamiti
vijñāyate. praśna iti. `praccha jñīpsāyām'. pūrvannaṅādi. atra `grāhijye'ti
saṃprasāraṇaṃ na, `praśne cāsannakāle' ityādinirdeśāt. atra vargapañcamānāṃ
nāsikāsthānādhikye.ñapi tattadvargīyairasti sāvaṇryamiti
tulyāsyasūtre'vocāma.
Bālamanoramā2:
śāt 113, 8.4.43 śāt. na padāntāditi pūrvasūtrāt "ne"tyanuvartate. &quo
See More
śāt 113, 8.4.43 śāt. na padāntāditi pūrvasūtrāt "ne"tyanuvartate. "stoḥścunā ścu"rityataḥ "to"riti , "cu"riti cānuvartate. natu sakāraḥ śakāraśca. "śā"diti digyoge pañcamī, "parasye"tyadhyāhāryantadāha--śātparasyetyādinā. viśna iti. viccha gatau. "yajayācayatavicchapraccharakṣo naṅ" iti naṅ. chvoḥśūṭh" iti chasya śaḥ. ṅittvānna guṇaḥ. atra śakārayogāttavargīyanakārasya ścutvena ñakāre prāpte niṣedhaḥ. pūrvasūtre "ścunā yoge" ityatrāpi yathāsaṅśakhyāśrayaṇe tu iha tavakdīyasya nakārasya cunā yogābhāvena cutvasyāprasaktatayā tanniṣedho vyarthaḥ syāt. evaṃcā'smādeva niṣedhātpūrvasūtre ścunā yoge ityatra na yathāsaṃkhyāśrayaṇamiti vijñāyate. praśna iti. "praccha jñīpsāyām". pūrvannaṅādi. atra "grāhijye"ti saṃprasāraṇaṃ na, "praśne cāsannakāle" ityādinirdeśāt. atra vargapañcamānāṃ nāsikāsthānādhikye.ñapi tattadvargīyairasti sāvaṇryamiti tulyāsyasūtre'vocāma.
Tattvabodhinī1:
śāt. `ne'ti `to'riti cānuvartate tadāha-tavargasyetyādi. `jaśtva' Sū #93
See More
śāt. `ne'ti `to'riti cānuvartate tadāha-tavargasyetyādi. `jaśtva'-
mityādivyākhyātṛnirdeśe niḥsandigdhatvena bodhanāya `vaśce'ti ṣatvaṃ jaśtvaṃ ca na
kṛtaṃ,tathā ścutvamapi na kṛtamiti parihārasambhavādvargāntyamevodāharati-viśnaḥ praśna
iti. `viccha gatau', `praccha jñāpsāyām'. `yajayāce'tyādinānaṅ. `chvoḥ śū'ḍiti
chasya śatvam. naṅo ṅitvādguṇābhāvaḥ. pracchestu `praśne cāsanne'ti
nirdeśātsaṃprasāraṇā'bhāvaḥ. nanu ñamaṅaṇanānā
nāsikāsthānādhikyādvargeṣvādyaiścaturbhiḥ saha tulyasthānatvābhāvena
sāvaṇryā'bhāvāt `stoḥ ścune'ti `tu' śabdena nakāro na gṛhrate kiṃ tu
svavargādyaścatvāra eveti viśna praśna ityatra ścutvā'prasakteḥ kimanena
niṣedheneti cedatrāhuḥ,-`śā'diti niṣedhālliṅgādeva
`tulyāsyaprayatna'mityatrāsyagrahaṇena nāsikāsthānabhinnaṃ tālvādisthānaṃ gṛhrate,
tatsthānaṃ tu tulyameveti `tu' śabdena pañcamasyāpi grahaṇātscutvaprasaktau
niṣedho'yamāvaśyakaḥ. evaṃca `torlī'ti `tu' śabdena nakārasyāpi
grahaṇādvidvām̐llikhatītyādi sidhyati. naca
nimittakāryiṇoryathāsaṅkhyanirāsajñāpakamityuktatvāttenaiva cārthavattve
kathamuktārthe jñāpakaṃ bhavediti vācyaṃ; `tu' śabdena nakāragrahaṇe siddhe hi
yathāsaṅkhyanivṛttiratena jñāpanīyetyubhayajñāpenabādhakā'bhāvāt. nāpi
`tulyāsye'tyatra yatkiñcitsthānatulyatvavivakṣāyāṃ vargeṣu pañcāpi varṇāḥ
parasparaṃ savarṇā bhaveyurityuktodāharaṇe ścutvaprasaktau `śā'dityārambha āvaśyaka
ityetajjñāpakāśrayaṇaṃ kimarthamiti vācyaṃ, tathāhi sati ñamaṅaṇanānāṃ
parasparasāvaṇryapattyā `tva nayasī'tyādau `anusvārasya yayi parasavarṇaḥ'`vā
padāntasye'tyanusvārasya ñādayo'pi syuḥ. tālvādisthānāsāmyā'bhāve'pi
nāsikārūpasya yatkicitsthānasya tulyatvāt. nāpi tusyāsyatvamanyūnāsyatvamiti
vyākhyāyāṃ ñādīnāṃ paratparasāvaṇryaṃ na bhavet, teṣāṃ nāsikāsthānasāmye'pi
tālvādisthānasāmyā'bhāvena nyūnasthānakatvāt. tataśca `tvaṃ nayasī'tyādiṣu
nātiprasaṅgaḥ. svavargādyaiḥ saha tu ñādīnāṃ sāvaṇryaṃ syādeva.
nāsikāsthānādhikye'pitadanyūnasthānakatvātteṣāmiti `vidvām̐llikhatīṭa'tyādīṣṭaṃ
sidhyati. vargādyānāṃ tu nāsikāsthānā'bhāvena nyūnasthānakatvātpañcamena ca
sāvaṇryābhāve'pi na kṣatiriti jñāpakāśrayaṇaṃ vinaiveṣṭasiddhiriti vācyaṃ, `he gauri
ehī'tyādau savarṇadīrghāpatteḥ. `iko'savarṇa' iti śākalaprakṛtibhāvānāpatteśca.
ikārānyūnasthānakatvena tatsavarṇatvādekārasya. `svarāṇāmūṣmāṇāṃ caiva vivṛtaṃ karaṇaṃ
smṛtam. tebhyo'pi vivṛtāveṅau tābhyāmaicau tathaiva ce'ti vacanātprayatnabhedena
sāvaṇryā'bhāvamabhyupagamyoktāniṣṭavāraṇe'pi `tadvastu' `tadastra'mityatra
`torlī'ti parasavarṇavidhinā dakārasya vakārāpaṃtteḥ,vakārasya oṣṭhasthānādikye'pi
dantasthānasāmyena lakārā'nyūnasthānakatvāt. yadi tu `vakārasya dantoṣṭha'miti
samāhāranirdeśādoṣṭhasthāna (dantasthāna)bhinnameva dantoṣṭhasthānamiti vakārasya
lakārasāvaṇryābhāvāttadvastvityādau nātiprasaṅga iti brāūṣe tarhi `lugvā
duhe'tyādinā dantye taṅi vidhīyamāno raksastasya luk-`aduhvahī'tyatra na syāt,
kiṃtu `adugdhe'tyādāveva syāt. tathā `pipūrtaḥ' `pipuratī'tyādau vidhīyamānam
`udoṣṭhayapūrvasye'tyutvaṃ `susvūrṣatī'tyādau na syāduktarītyā
vakārasyauṣṭha\ufffdtvā'bhāvāt. na ca vasyoṣṭha\ufffdtvedantyatveca sati
`seksṛp' iti ṣopadeśalakṣaṇe svidādīnāṃ pṛthaggrahaṇaṃ vyarthaṃ syātteṣāmapi
dantyāntasāditvāditi bhramitavyam; `dantyaḥ kevaladantyo na tu
dantoṣṭhajo'pī'tyādermūla eva vakṣyamāṇatvāt. ye tu pāṇiniśikṣāyāṃ
yamānusvārayoreva nāsikāsthānatvakathanādanyeṣāṃ sthānaṃ nāsikā na bhavati, kiṃ
tvanunāsikatvaṃ guṇa eva. nāsikāvyāpāreṇoccāryamāṇatvamātreṇa nāsikāsthānatvakathane
tvakārādīnāmapyuktarītyā nāsikāsthānamiti sthānanirūpaṇe teṣāṃ
tadakathānnyūnatetyādi vadanti. teṣāmatroktajñāpakāśrayaṇaṃ vinaiveṣṭasiddhiḥ. anye
tvakārādīnā nāsikayā sarvadā'nuccāraṇādanunāsikatvaṃ guṇaḥ, `sattve
niviśate'paitī'tyādilakṣaṇalakṣitatvāt. ñamaṅaṇanānāṃ tvanunāsikatvaṃ nāpaiti, sarvadaiva
tayoccāraṇāditi na guṇaḥ, kintu yamānusvārayoriva sthānameva nāsiketi sthānānirūpaṇe
`ñamaṅaṇanānā nāsikā ce'tyuktaṃ natvakārādīnāṃ. nāsikā ceti. yattūktaṃ
tulyāsyatvamanyūnāsyatvamiti vyākhyāyāṃ tadvastvityādau `torlī'ti dakārasya
vakāraprasaṅga iti tadāpātataḥ. `torlī'tyatra lakāradvayanirdeśa iti svīkṛtya lakārarūpe
lakāre pare parasavarṇa iti vyākhyāyāmuktadoṣā'prasakterityāhuḥ॥
Tattvabodhinī2:
śāt 93, 8.4.43 śāt. "ne"ti "to"riti cānuvartate tadāha-tavar
See More
śāt 93, 8.4.43 śāt. "ne"ti "to"riti cānuvartate tadāha-tavargasyetyādi. "jaśtva"-mityādivyākhyātṛnirdeśe niḥsandigdhatvena bodhanāya "vaśce"ti ṣatvaṃ jaśtvaṃ ca na kṛtaṃ,tathā ścutvamapi na kṛtamiti parihārasambhavādvargāntyamevodāharati-viśnaḥ praśna iti. "viccha gatau", "praccha jñāpsāyām". "yajayāce"tyādinānaṅ. "chvoḥ śū"ḍiti chasya śatvam. naṅo ṅitvādguṇābhāvaḥ. pracchestu "praśne cāsanne"ti nirdeśātsaṃprasāraṇā'bhāvaḥ. nanu ñamaṅaṇanānā nāsikāsthānādhikyādvargeṣvādyaiścaturbhiḥ saha tulyasthānatvābhāvena sāvaṇryā'bhāvāt "stoḥ ścune"ti "tu" śabdena nakāro na gṛhrate kiṃ tu svavargādyaścatvāra eveti viśna praśna ityatra ścutvā'prasakteḥ kimanena niṣedheneti cedatrāhuḥ,-"śā"diti niṣedhālliṅgādeva "tulyāsyaprayatna"mityatrāsyagrahaṇena nāsikāsthānabhinnaṃ tālvādisthānaṃ gṛhrate, tatsthānaṃ tu tulyameveti "tu" śabdena pañcamasyāpi grahaṇātscutvaprasaktau niṣedho'yamāvaśyakaḥ. evaṃca "torlī"ti "tu" śabdena nakārasyāpi grahaṇādvidvām̐llikhatītyādi sidhyati. naca nimittakāryiṇoryathāsaṅkhyanirāsajñāpakamityuktatvāttenaiva cārthavattve kathamuktārthe jñāpakaṃ bhavediti vācyaṃ; "tu" śabdena nakāragrahaṇe siddhe hi yathāsaṅkhyanivṛttiratena jñāpanīyetyubhayajñāpenabādhakā'bhāvāt. nāpi "tulyāsye"tyatra yatkiñcitsthānatulyatvavivakṣāyāṃ vargeṣu pañcāpi varṇāḥ parasparaṃ savarṇā bhaveyurityuktodāharaṇe ścutvaprasaktau "śā"dityārambha āvaśyaka ityetajjñāpakāśrayaṇaṃ kimarthamiti vācyaṃ, tathāhi sati ñamaṅaṇanānāṃ parasparasāvaṇryapattyā "tva nayasī"tyādau "anusvārasya yayi parasavarṇaḥ""vā padāntasye"tyanusvārasya ñādayo'pi syuḥ. tālvādisthānāsāmyā'bhāve'pi nāsikārūpasya yatkicitsthānasya tulyatvāt. nāpi tusyāsyatvamanyūnāsyatvamiti vyākhyāyāṃ ñādīnāṃ paratparasāvaṇryaṃ na bhavet, teṣāṃ nāsikāsthānasāmye'pi tālvādisthānasāmyā'bhāvena nyūnasthānakatvāt. tataśca "tvaṃ nayasī"tyādiṣu nātiprasaṅgaḥ. svavargādyaiḥ saha tu ñādīnāṃ sāvaṇryaṃ syādeva. nāsikāsthānādhikye'pitadanyūnasthānakatvātteṣāmiti "vidvām̐llikhatīṭa"tyādīṣṭaṃ sidhyati. vargādyānāṃ tu nāsikāsthānā'bhāvena nyūnasthānakatvātpañcamena ca sāvaṇryābhāve'pi na kṣatiriti jñāpakāśrayaṇaṃ vinaiveṣṭasiddhiriti vācyaṃ, "he gauri ehī"tyādau savarṇadīrghāpatteḥ. "iko'savarṇa" iti śākalaprakṛtibhāvānāpatteśca. ikārānyūnasthānakatvena tatsavarṇatvādekārasya. "svarāṇāmūṣmāṇāṃ caiva vivṛtaṃ karaṇaṃ smṛtam. tebhyo'pi vivṛtāveṅau tābhyāmaicau tathaiva ce"ti vacanātprayatnabhedena sāvaṇryā'bhāvamabhyupagamyoktāniṣṭavāraṇe'pi "tadvastu" "tadastra"mityatra "torlī"ti parasavarṇavidhinā dakārasya vakārāpaṃtteḥ,vakārasya oṣṭhasthānādikye'pi dantasthānasāmyena lakārā'nyūnasthānakatvāt. yadi tu "vakārasya dantoṣṭha"miti samāhāranirdeśādoṣṭhasthāna (dantasthāna)bhinnameva dantoṣṭhasthānamiti vakārasya lakārasāvaṇryābhāvāttadvastvityādau nātiprasaṅga iti brāūṣe tarhi "lugvā duhe"tyādinā dantye taṅi vidhīyamāno raksastasya luk-"aduhvahī"tyatra na syāt, kiṃtu "adugdhe"tyādāveva syāt. tathā "pipūrtaḥ" "pipuratī"tyādau vidhīyamānam "udoṣṭhayapūrvasye"tyutvaṃ "susvūrṣatī"tyādau na syāduktarītyā vakārasyauṣṭha()tvā'bhāvāt. na ca vasyoṣṭha()tvedantyatveca sati "seksṛp" iti ṣopadeśalakṣaṇe svidādīnāṃ pṛthaggrahaṇaṃ vyarthaṃ syātteṣāmapi dantyāntasāditvāditi bhramitavyam; "dantyaḥ kevaladantyo na tu dantoṣṭhajo'pī"tyādermūla eva vakṣyamāṇatvāt. ye tu pāṇiniśikṣāyāṃ yamānusvārayoreva nāsikāsthānatvakathanādanyeṣāṃ sthānaṃ nāsikā na bhavati, kiṃ tvanunāsikatvaṃ guṇa eva. nāsikāvyāpāreṇoccāryamāṇatvamātreṇa nāsikāsthānatvakathane tvakārādīnāmapyuktarītyā nāsikāsthānamiti sthānanirūpaṇe teṣāṃ tadakathānnyūnatetyādi vadanti. teṣāmatroktajñāpakāśrayaṇaṃ vinaiveṣṭasiddhiḥ. anye tvakārādīnā nāsikayā sarvadā'nuccāraṇādanunāsikatvaṃ guṇaḥ, "sattve niviśate'paitī"tyādilakṣaṇalakṣitatvāt. ñamaṅaṇanānāṃ tvanunāsikatvaṃ nāpaiti, sarvadaiva tayoccāraṇāditi na guṇaḥ, kintu yamānusvārayoriva sthānameva nāsiketi sthānānirūpaṇe "ñamaṅaṇanānā nāsikā ce"tyuktaṃ natvakārādīnāṃ. nāsikā ceti. yattūktaṃ tulyāsyatvamanyūnāsyatvamiti vyākhyāyāṃ tadvastvityādau "torlī"ti dakārasya vakāraprasaṅga iti tadāpātataḥ. "torlī"tyatra lakāradvayanirdeśa iti svīkṛtya lakārarūpe lakāre pare parasavarṇa iti vyākhyāyāmuktadoṣā'prasakterityāhuḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents