Kāśikāvṛttī1:
na iti vartate. tavargasya ṣakāre yaduktaṃ tan na bhavati. agnicitṣaṇḍe. bhavānṣ
See More
na iti vartate. tavargasya ṣakāre yaduktaṃ tan na bhavati. agnicitṣaṇḍe. bhavānṣaṇḍe.
mahānṣaṇḍe.
Kāśikāvṛttī2:
toḥ ṣi 8.4.43 na iti vartate. tavargasya ṣakāre yaduktaṃ tan na bhavati. agnici
See More
toḥ ṣi 8.4.43 na iti vartate. tavargasya ṣakāre yaduktaṃ tan na bhavati. agnicitṣaṇḍe. bhavānṣaṇḍe. mahānṣaṇḍe.
Nyāsa2:
toḥ ṣi. , 8.4.42 "agnicit? ṣaṇḍe" iti. "agnau ceḥ" 3.2.91 it
See More
toḥ ṣi. , 8.4.42 "agnicit? ṣaṇḍe" iti. "agnau ceḥ" 3.2.91 iti kvip(). "somasutṣaṇḍe" [nāstīdamudāharaṇaṃ--kāśikā] iti. "some suñaḥ" 3.2.90 iti kvip(). atra "pi" iti saptamīnirdeśāt? pūrṇabhūtena sannipātena bhavatyeva ṣṭutvāmiti--peṣṭā, peṣṭumiti.
Laghusiddhāntakaumudī1:
na ṣṭutvam. sanṣaṣṭhaḥ.. Sū #66
Laghusiddhāntakaumudī2:
toḥ ṣi 66, 8.4.42 na ṣṭutvam. sanṣaṣṭhaḥ॥
Bālamanoramā1:
teḥ ṣi. ṣṭuriti neti cānuvartate. tadāha–tavargasyeti. sanṣaṣṭha iti. atra
nakā Sū #116
See More
teḥ ṣi. ṣṭuriti neti cānuvartate. tadāha–tavargasyeti. sanṣaṣṭha iti. atra
nakārasya ṣakārayogāt ṭutvaṃ prāptaṃ niṣidhyate. asmādeva jñāpakāt ṣṭunā
ṣṭurityatra ṣṭunā yoge ityatra yathāsaṃkhyaṃ neti vijñāyate. `jhalāñjaśo'nte'
ityacsandhinirūpaṇe prasaṅgādupanyastam. halsandhiprastāve
punastadupanyāsaḥ.
Bālamanoramā2:
toḥ ṣi 116, 8.4.42 teḥ ṣi. ṣṭuriti neti cānuvartate. tadāha--tavargasyeti. sanṣa
See More
toḥ ṣi 116, 8.4.42 teḥ ṣi. ṣṭuriti neti cānuvartate. tadāha--tavargasyeti. sanṣaṣṭha iti. atra nakārasya ṣakārayogāt ṭutvaṃ prāptaṃ niṣidhyate. asmādeva jñāpakāt ṣṭunā ṣṭurityatra ṣṭunā yoge ityatra yathāsaṃkhyaṃ neti vijñāyate. "jhalāñjaśo'nte" ityacsandhinirūpaṇe prasaṅgādupanyastam. halsandhiprastāve punastadupanyāsaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents