Kāśikāvṛttī1:
padāntāṭ ṭavargāduttarasya stoḥ ṣṭutvaṃ na bhavati nām ityetad varjayitvā.
śvali
See More
padāntāṭ ṭavargāduttarasya stoḥ ṣṭutvaṃ na bhavati nām ityetad varjayitvā.
śvaliṭ sāye. madhuliṭ tarati. padāntātiti kim? īḍa stutau īṭṭe. ṭoḥ iti kim?
sarpiṣṭamam. anām iti kim? ṣaṇṇām. atyalpam idam ucyate. anāmnavatinagarīṇām
iti vaktavyam. ṣaṇṇām. ṣaṇṇavatiḥ. ṣaṇṇavarī.
Kāśikāvṛttī2:
na padāntāṭ ṭoranām 8.4.42 padāntāṭ ṭavargāduttarasya stoḥ ṣṭutvaṃ na bhavati n
See More
na padāntāṭ ṭoranām 8.4.42 padāntāṭ ṭavargāduttarasya stoḥ ṣṭutvaṃ na bhavati nām ityetad varjayitvā. śvaliṭ sāye. madhuliṭ tarati. padāntātiti kim? īḍa stutau īṭṭe. ṭoḥ iti kim? sarpiṣṭamam. anām iti kim? ṣaṇṇām. atyalpam idam ucyate. anāmnavatinagarīṇām iti vaktavyam. ṣaṇṇām. ṣaṇṇavatiḥ. ṣaṇṇavarī.
Nyāsa2:
na padāntāṭṭoranām?. , 8.4.41 "anām()" iti ṣaṣṭhībahuvacanasyāgatanuṭk
See More
na padāntāṭṭoranām?. , 8.4.41 "anām()" iti ṣaṣṭhībahuvacanasyāgatanuṭkasya pratiṣedhaḥ. "()āliṭsāye" iti. yadā "ḍaḥ si dhuṭ()" 8.3.29 iti dhuṭa nāsti, tadaitadudāharaṇam(). "īṭṭe" iti. "iḍa stutau" (dhā.pā.1029). anudāttettvādātmanepadam(), adāditvācchapo luk(), "khari ca" 8.4.54 iti ḍakārasya ṭaḥ. "sarpiṣṭamam()" iti. "atiśāyane tamap()" 5.3.55, "hyasvāttādau taddhite" 8.3.103 iti sakārasya mūrdhasyaḥ. "ṣajṇām()" iti. "ṣaṭcatumryaśca" 7.1.55 iti guṭ(), "jhalāṃ ṇaśo'nte" 8.2.39 iti ṣakārasya ḍakāraḥ, "yaro'nunāsike'nunāsiko vā" 8.4.44 iti ḍakārasya ṇakāraḥ. "ṣaṇṇavatiḥ" iti. paḍadhikā navatiriti śākapārthivā ditvāduttarapadalopisamāsaḥ. ṣaṣṇāṃ nagarāṇāṃ samāhāraḥ "ṣaṇṇagarī" "dvigoḥ" 4.1.21 iti ṅīp()॥
Laghusiddhāntakaumudī1:
padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt. ṣaṭ santaḥ. ṣaṭ te.
padāntātkim? Sū #65
See More
padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt. ṣaṭ santaḥ. ṣaṭ te.
padāntātkim? īṭṭe. ṭoḥ kim? sarpiṣṭamam. (anāmnavatinagarīṇāmiti vācyam).
ṣaṇṇavatiḥ. ṣaṇṇagaryyaḥ..
Laghusiddhāntakaumudī2:
na padāntāṭṭoranām 65, 8.4.41 padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt. ṣaṭ
See More
na padāntāṭṭoranām 65, 8.4.41 padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt. ṣaṭ santaḥ. ṣaṭ te. padāntātkim? īṭṭe. ṭoḥ kim? sarpiṣṭamam. (anāmnavatinagarīṇāmiti vācyam). ṣaṇṇavatiḥ. ṣaṇṇagaryyaḥ॥
Bālamanoramā1:
tadāha–padāntādityādinā. īṭṭe iti. `īḍastutau' ātmanepadī. īḍ-te iti
sthit Sū #115
See More
tadāha–padāntādityādinā. īṭṭe iti. `īḍastutau' ātmanepadī. īḍ-te iti
sthite, khari ceti ḍasya catrvam, tataḥ parasya takārasya ṭutvam. tasya
ṭavargātparatve'pipadāntātparatvā'bhāvānna ṭutvaniṃṣedhaḥ. sarpiṣṭamamiti. sarpiṣ-
tamamitita sthite `svādiṣvasarvanāmasthāne' iti, antarvartinīṃ vibhaktimāśritya vā
padatvātṣakārasya padāntatvāttataḥ parasya takārasya ṣṭutvaniṣedho na bhavati,
padāntāṭṭavargātparatvā'bhāvāt. naca ṣakārasya `jhalāñjaśo'nte' iti jaśtvena ḍakāre
sati takārasya ṭoḥ paratvātṣṭutvaniṣedhaḥ syādeveti vācyaṃ, `hyasvāttādau
taddhite' iti ṣatvasyā'siddhatvena jaśtvā'bhāvāt. iha `ādeśapratyayayoriti' ṣatvaṃ
tu na bhavati, `apadāntasya mūrdhanyaḥ' ityadhikārāt. \r\nanāmnavati. ṣṭutvapratiṣedhe
nāma eva paryudāso na bhavati, kintu navatinagarīśabdāvayavanakārasyāpi paryudāso vaktavyaḥ
ityarthaḥ. ṣaṇṇāmiti. ṣaṣ-nāmiti sthite `svādiṣvasarvanāmasthāne ' iti
padāntatvāt ṣasya jaśtvena ḍakāre `pratyaye bhāṣāyāṃ nitya'miti tasya ṇakāraḥ. atra
ṭavargayogānnakārasya ṣṭutvam. `na padāntā'diti niṣedhastu na, `anā'miti
paryudāsāt. ṣaṇ-ṇagarya iti–pṛthakpade. na tu karmadhārayaḥ, `dik?saṃkhyesaṃjñāyā'miti
niyamāt. atrāpi `na padāntā'diti nagarīśabde nakārasya ṭutvaniṣedho na bhavati,
nagarīśabdasyāpi paryudāsāt.
Bālamanoramā2:
na padāntāṭṭoranām 115, 8.4.41 tadāha--padāntādityādinā. īṭṭe iti. "īḍastut
See More
na padāntāṭṭoranām 115, 8.4.41 tadāha--padāntādityādinā. īṭṭe iti. "īḍastutau" ātmanepadī. īḍ-te iti sthite, khari ceti ḍasya catrvam, tataḥ parasya takārasya ṭutvam. tasya ṭavargātparatve'pipadāntātparatvā'bhāvānna ṭutvaniṃṣedhaḥ. sarpiṣṭamamiti. sarpiṣ-tamamitita sthite "svādiṣvasarvanāmasthāne" iti, antarvartinīṃ vibhaktimāśritya vā padatvātṣakārasya padāntatvāttataḥ parasya takārasya ṣṭutvaniṣedho na bhavati, padāntāṭṭavargātparatvā'bhāvāt. naca ṣakārasya "jhalāñjaśo'nte" iti jaśtvena ḍakāre sati takārasya ṭoḥ paratvātṣṭutvaniṣedhaḥ syādeveti vācyaṃ, "hyasvāttādau taddhite" iti ṣatvasyā'siddhatvena jaśtvā'bhāvāt. iha "ādeśapratyayayoriti" ṣatvaṃ tu na bhavati, "apadāntasya mūrdhanyaḥ" ityadhikārāt. anāmnavati. ṣṭutvapratiṣedhe nāma eva paryudāso na bhavati, kintu navatinagarīśabdāvayavanakārasyāpi paryudāso vaktavyaḥ ityarthaḥ. ṣaṇṇāmiti. ṣaṣ-nāmiti sthite "svādiṣvasarvanāmasthāne " iti padāntatvāt ṣasya jaśtvena ḍakāre "pratyaye bhāṣāyāṃ nitya"miti tasya ṇakāraḥ. atra ṭavargayogānnakārasya ṣṭutvam. "na padāntā"diti niṣedhastu na, "anā"miti paryudāsāt. ṣaṇ-ṇagarya iti--pṛthakpade. na tu karmadhārayaḥ, "dik()saṃkhyesaṃjñāyā"miti niyamāt. atrāpi "na padāntā"diti nagarīśabde nakārasya ṭutvaniṣedho na bhavati, nagarīśabdasyāpi paryudāsāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents