Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न पदान्ताट्टोरनाम् na padāntāṭṭoranām
Individual Word Components: na padāntāt ṭoḥ anām (luptaṣaṣṭhyantanirdeśaḥ)
Sūtra with anuvṛtti words: na padāntāt ṭoḥ anām (luptaṣaṣṭhyantanirdeśaḥ) pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), stoḥ (8.4.40), ścuḥ (8.4.40), ṣṭuḥ (8.4.41)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After ((ṭu)) final in a Pada, the change of a dental (((stu))) to a cerebral (((ṣṭu))), does not take place, except in the case of the affix ((nām))|| Source: Aṣṭādhyāyī 2.0

[Retroflex stops (ṭU) 41] do not (na) replace [dental sibilant and stops (stO-ḥ) 40 occurring after 1.1.67] padá-final retroflex stops (ṭO-ḥ), with the exception of the sixth plural sUP triplet n-ām [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.40, 8.4.41

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:anām iti kim |
2/4:ṣaṇṇām bhavati kaśyapaḥ |
3/4:atyalpam idam ucyate anām iti |
4/4:anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , ṣaṇṇagarī
See More


Kielhorn/Abhyankar (III,463.16-18) Rohatak (V,507)


Commentaries:

Kāśikāvṛttī1: padāntāṭ ṭavargāduttarasya stoḥ ṣṭutvaṃ na bhavati nām ityetad varjayitvā. śvali   See More

Kāśikāvṛttī2: na padāntāṭ ṭoranām 8.4.42 padāntāṭ ṭavargāduttarasya stoḥ ṣṭutvaṃ na bhavati n   See More

Nyāsa2: na padāntāṭṭoranām?. , 8.4.41 "anām()" iti ṣaṣṭhībahuvacanasgatanuṭk   See More

Laghusiddhāntakaumudī1: padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt. ṣaṭ santaḥ. ṣaṭ te. pantātkim? Sū #65   See More

Laghusiddhāntakaumudī2: na padāntāṭṭoranām 65, 8.4.41 padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna st.aṭ   See More

Bālamanoramā1: tadāha–padāntādityādinā. īṭṭe iti. `īḍastutau' ātmanepadī. īḍ-te iti sthit Sū #115   See More

Bālamanoramā2: na padāntāṭṭoranām 115, 8.4.41 tadāha--padāntādityādinā. īṭṭe iti. &quotḍastut   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions