Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ष्टुना ष्टुः ṣṭunā ṣṭuḥ
Individual Word Components: ṣṭunā ṣṭuḥ
Sūtra with anuvṛtti words: ṣṭunā ṣṭuḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), stoḥ (8.4.40), ścuḥ (8.4.40)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The letters ((s)) and dentals in contact with ((ṣ)) and cerebrals, are changed into ((ṣ)) and cerebrals respectively. Source: Aṣṭādhyāyī 2.0

The substitute retroflex sibilant ṣ and retroflex stops (ṭU) replace [dental sibilant s and dental stops (tU) 40 in contact with them 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.40

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta |
2/5:ānantaryamātre ṣṭutvam yathā syāt |
3/5:peṣṭā leḍhā |
4/5:atha saṅkhyātānudeśaḥ kasmāt na bhavati |
5/5:ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti
See More


Kielhorn/Abhyankar (III,463.12-15) Rohatak (V,507)


Commentaries:

Kāśikāvṛttī1: stoḥ iti vartate. sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannipāte ṣakāraṭavarde   See More

Kāśikāvṛttī2: ṣṭunā ṣuḥ 8.4.41 stoḥ iti vartate. sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannite   See More

Nyāsa2: ṣṭunā ṣṭuḥ. , 8.4.40 atrāpi saṃkhyātānudeśābhāvasya "toḥ ṣi" 8.4.42 it   See More

Laghusiddhāntakaumudī1: udaḥ parayoḥ sthāstambhoḥ pūrvasavarṇaḥ.. Sū #70

Laghusiddhāntakaumudī2: ṣṭunā ṣṭuḥ 64, 8.4.40 stoḥ ṣṭunā yoge ṣṭuḥ syāt. rāmaṣṣaṣṭhaḥ. rāmaṣṭīkate. peṣṭ   See More

Bālamanoramā1: ṣṭunā ṣṭuḥ. `sto'rityanuvartate. tadāha-storiti. atrāpi sthānyādānāṃ yat Sū #114   See More

Bālamanoramā2: ṣṭunā ṣṭuḥ 114, 8.4.40 ṣṭunā ṣṭuḥ. "sto"rityanuvartate. tadāha-storiti   See More

Tattvabodhinī1: ṣṭunā ṣṭuḥ. ihāpi kāryinimittayoryathāsaṅkhyaṃ na, `toḥṣī'ti jñāpat. sar Sū #94   See More

Tattvabodhinī2: ṣṭunā ṣṭuḥ 94, 8.4.40 ṣṭunā ṣṭuḥ. ihāpi kāryinimittayoryathāsaṅkhyaṃ na, "t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions