Kāśikāvṛttī1:
stoḥ iti vartate. sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannipāte ṣakāraṭavargāvāde
See More
stoḥ iti vartate. sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannipāte ṣakāraṭavargāvādeśau
bhavataḥ. tatra api tathaiva saṅkhyātānudeśabhāvaḥ. ṣakāreṇa sakārasya vṛkṣaṣṣaṇḍe.
plakṣaṣṣaṇḍe. tasya eva ṭavargeṇa vṛkṣaṣṭīkate. plakṣaṣṭīkate. vṛkṣaṣṭhakāraḥ.
plakṣaṣṭhakāraḥ. tavargasya ṣakāreṇa peṣṭā. peṣṭum. peṣṭavyam. kṛṣīṣṭa.
kṛṣīṣṭhāḥ. tasya eva ṭavargeṇa agniciṭtīkate. somasuṭṭīkate. agniciṭṭhakāraḥ.
somasuṭṭhakāraḥ. agniciḍḍīnaḥ. somasuḍḍīnaḥ. agniciḍḍhaukate. somasuḍḍhaukate.
agniciṇṇakāraḥ. somasuṇṇakāraḥ. atṭa aṭṭati. adḍa aḍḍati.
Kāśikāvṛttī2:
ṣṭunā ṣuḥ 8.4.41 stoḥ iti vartate. sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannipāte
See More
ṣṭunā ṣuḥ 8.4.41 stoḥ iti vartate. sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannipāte ṣakāraṭavargāvādeśau bhavataḥ. tatra api tathaiva saṅkhyātānudeśabhāvaḥ. ṣakāreṇa sakārasya vṛkṣaṣṣaṇḍe. plakṣaṣṣaṇḍe. tasya eva ṭavargeṇa vṛkṣaṣṭīkate. plakṣaṣṭīkate. vṛkṣaṣṭhakāraḥ. plakṣaṣṭhakāraḥ. tavargasya ṣakāreṇa peṣṭā. peṣṭum. peṣṭavyam. kṛṣīṣṭa. kṛṣīṣṭhāḥ. tasya eva ṭavargeṇa agniciṭtīkate. somasuṭṭīkate. agniciṭṭhakāraḥ. somasuṭṭhakāraḥ. agniciḍḍīnaḥ. somasuḍḍīnaḥ. agniciḍḍhaukate. somasuḍḍhaukate. agniciṇṇakāraḥ. somasuṇṇakāraḥ. atṭa aṭṭati. adḍa aḍḍati.
Nyāsa2:
ṣṭunā ṣṭuḥ. , 8.4.40 atrāpi saṃkhyātānudeśābhāvasya "toḥ ṣi" 8.4.42 it
See More
ṣṭunā ṣṭuḥ. , 8.4.40 atrāpi saṃkhyātānudeśābhāvasya "toḥ ṣi" 8.4.42 iti pratiṣedho jñāpakaḥ. yadyatrāpi nimittaṃ prati saṃkhyātānudekaḥ syāt(), ṣakāreṇa sannipāte tavargasya ṣṭutvameva na prāpnoti. "toḥ ṣi" 8.4.42 iti pratiṣedhaṃ na kuryāt(), kṛtaścāsau, ataḥ sa eva liṅgamiha saṃkhyātānudeśābhāvatya. "vṛkṣaṣṭīkate" iti. tikṛ ṭikṛ ṭīkṛ ragi ["radhiḥ"--dhā.pāṭha] ladhi gatyarthāḥ (dhā.pā.105,103,104,107,108).
"peṣṭā" iti. "piplṛ sañcūrṇane" (dhā.pā.1452). "kṛṣīṣṭa, kṛṣīṣṭhāḥ" iti. karoterāśivi liṅ(), tasya tathāsau, sīyuṭ(), "lopo vyorvali" 6.1.64 iti yakādalopaḥ, "suṭa tithoḥ" 3.4.107 iti suṭ(), "ādeśapratyayayoḥ" 8.3.59 iti ṣatvam(), anena ṣṭutvam(). "agniciḍḍīnaḥ" iti. "ḍīṅ()["ṭṭa"--dhā.pā.] vihāyasā gatau" (dhā.pā.968), svāditvāt? "oditaśca" 8.2.45 iti natyam(). "agniciḍhḍhaukte" iti. "ḍhaukṛ gatau" (dhā.pā.98) "aṭṭati, aḍḍhati" iti. "atṭa [atikramahiṃsayoḥ--dhā.pā.] atikramaṇahiṃsayoḥ" (dhā.pā.254), [aḍḍa--dhā.pā.] (dhā.pā.254), "adaḍa aniyoge" (dhā.pā.348) takāravakāropadhayoretayorgaṇe pāṭhaḥ kvibantayoltayoḥ saṃyogāntalope sakāradakārayoḥ śravaṇārthaḥ॥
Laghusiddhāntakaumudī1:
udaḥ parayoḥ sthāstambhoḥ pūrvasavarṇaḥ.. Sū #70
Laghusiddhāntakaumudī2:
ṣṭunā ṣṭuḥ 64, 8.4.40 stoḥ ṣṭunā yoge ṣṭuḥ syāt. rāmaṣṣaṣṭhaḥ. rāmaṣṭīkate. peṣṭ
See More
ṣṭunā ṣṭuḥ 64, 8.4.40 stoḥ ṣṭunā yoge ṣṭuḥ syāt. rāmaṣṣaṣṭhaḥ. rāmaṣṭīkate. peṣṭā. taṭṭīkā. cakriṇḍhaukase॥
Bālamanoramā1:
ṣṭunā ṣṭuḥ. `sto'rityanuvartate. tadāha-storiti. atrāpi sthānyādeśānāṃ
yat Sū #114
See More
ṣṭunā ṣṭuḥ. `sto'rityanuvartate. tadāha-storiti. atrāpi sthānyādeśānāṃ
yatāsaṃkhyaṃ, natu`ṣṭuyoge'ityatra. rāmaṣṣaṣṭha iti. rāmas-ṣaṣṭa iti sthite
ṣakārayogātsasya ṣṭutvena ṣaḥ. atrāpi `ṣṭunā yoga' ityatra na yathāsaṃkhyamityasya
prayojanaṃ darśayituṃ sakārasya ṭavargayoge'pi udāharati–rāmaṣṭīkate iti. `ṭīkṛ gatau'.
taṭṭīketi. tasya-ṭīketi vigrahaḥ. `tadṭīke'ti sthite ṭutvena dasya ḍatve catrvam.
cakriṇḍhokase iti. ḍhaukṛ gatau. cakrin ḍhokase iti sthite ṭavargayogānnasya ṭutvena
ṇatvam. na padāntāt. `anā'miti `to'rityasya viśeṣaṇaṃ. nanu bhinnavibhaktikametatkathaṃ
tadviśeṣaṇamityata āha–anāmiti luptaṣaṣṭhīkamiti. nāmavayavabhinnasyetyarthaḥ. `stoḥ'
`ṣṭu'rityanuvartate.
Bālamanoramā2:
ṣṭunā ṣṭuḥ 114, 8.4.40 ṣṭunā ṣṭuḥ. "sto"rityanuvartate. tadāha-storiti
See More
ṣṭunā ṣṭuḥ 114, 8.4.40 ṣṭunā ṣṭuḥ. "sto"rityanuvartate. tadāha-storiti. atrāpi sthānyādeśānāṃ yatāsaṃkhyaṃ, natu"ṣṭuyoge"ityatra. rāmaṣṣaṣṭha iti. rāmas-ṣaṣṭa iti sthite ṣakārayogātsasya ṣṭutvena ṣaḥ. atrāpi "ṣṭunā yoga" ityatra na yathāsaṃkhyamityasya prayojanaṃ darśayituṃ sakārasya ṭavargayoge'pi udāharati--rāmaṣṭīkate iti. "ṭīkṛ gatau". taṭṭīketi. tasya-ṭīketi vigrahaḥ. "tadṭīke"ti sthite ṭutvena dasya ḍatve catrvam. cakriṇḍhokase iti. ḍhaukṛ gatau. cakrin ḍhokase iti sthite ṭavargayogānnasya ṭutvena ṇatvam. na padāntāt. "anā"miti "to"rityasya viśeṣaṇaṃ. nanu bhinnavibhaktikametatkathaṃ tadviśeṣaṇamityata āha--anāmiti luptaṣaṣṭhīkamiti. nāmavayavabhinnasyetyarthaḥ. "stoḥ" "ṣṭu"rityanuvartate.
Tattvabodhinī1:
ṣṭunā ṣṭuḥ. ihāpi kāryinimittayoryathāsaṅkhyaṃ na, `toḥṣī'ti jñāpakāt.
sar Sū #94
See More
ṣṭunā ṣṭuḥ. ihāpi kāryinimittayoryathāsaṅkhyaṃ na, `toḥṣī'ti jñāpakāt.
sarpiṣṭamamiti. `hyasvāttādau taddhite' iti ṣatvam. yaro. padāntasyeti kim ?.
vedmi. stabhrāti. sparśe caritārtha iti. prasiddhaprayogābhiprāyeṇedamuktam.
`kamalmurāriḥ' `vṛkṣavnete'tyādau lakāravakārayoranunāsikapravṛttau bādhakā'bhāvāt.
`sparśasyaiveṣyate'iti prāco granthānurodhena sparśabhinneṣvanunāsikavidhirna
pravartate'nabhidhānāditi vā yojyam. rephe na pravartata iti. yadyapi `vyaktiḥ padārtha'
iti pakṣe lakṣyabhede lakṣaṇabhedādasyāṃ vyaktau lakṣaṇasyā'caritārthatvādrephe'pi
pravṛttirdurvāraiva, tathāpi lakṣyānurodhena jātipakṣamāśrityedamuktam.
dakāranipātanāditi. nanu yavādigaṇe `kaku'dityeva paṭha\ufffdte natu `kakudmanta' iti
matubviśiṣṭam. tathāca yaro'nunāsiko durvāraḥ. na ca yaro'nunāsikapravṛttau
jhayantatvā'bhāvena `jhayaḥ' iti matupo makārasya vatvāprasattayā yavādigaṇe `kaku'diti pāṭho
nirarthakaḥ syāditi vācyam; anunāsikavidheralasiddhatvena jhayantatvānapāyādnaṇe
tatpāṭhasya sārthakyāditi cedatrāhuḥ, yadyatra kakuddakārasya nakāra iṣṭaḥ syāttarhi
gaṇe `kaku' nityeva paṭhenna `kaku'diti. matupaḥ prakṛtibhūtakakucchabdasya
nāntatvanipātane'pyanyatra dakārāntaprayogasya nirbādhatvāt.
tasmādyaro'nunāsiko'tra na pravartata iti. anyetvāhuḥ-`yaci bhaṃ tasau matvarthe' iti
saṃhitāyāṃ pāṭhe `tasā'viti tātpūrvaṃ dakāraṃ praśliṣya bhatvenāpyetatsamādhātuṃ
śakyam. `tasā'viti dvivacananirdeśastu datayoḥ samāhāradvandvaṃ kṛtvā
itaretarayogadvandve kṛte samupapadyata iti.
Tattvabodhinī2:
ṣṭunā ṣṭuḥ 94, 8.4.40 ṣṭunā ṣṭuḥ. ihāpi kāryinimittayoryathāsaṅkhyaṃ na, "t
See More
ṣṭunā ṣṭuḥ 94, 8.4.40 ṣṭunā ṣṭuḥ. ihāpi kāryinimittayoryathāsaṅkhyaṃ na, "toḥṣī"ti jñāpakāt. sarpiṣṭamamiti. "hyasvāttādau taddhite" iti ṣatvam. yaro. padāntasyeti kim?. vedmi. stabhrāti. sparśe caritārtha iti. prasiddhaprayogābhiprāyeṇedamuktam. "kamalmurāriḥ" "vṛkṣavnete"tyādau lakāravakārayoranunāsikapravṛttau bādhakā'bhāvāt. "sparśasyaiveṣyate"iti prāco granthānurodhena sparśabhinneṣvanunāsikavidhirna pravartate'nabhidhānāditi vā yojyam. rephe na pravartata iti. yadyapi "vyaktiḥ padārtha" iti pakṣe lakṣyabhede lakṣaṇabhedādasyāṃ vyaktau lakṣaṇasyā'caritārthatvādrephe'pi pravṛttirdurvāraiva, tathāpi lakṣyānurodhena jātipakṣamāśrityedamuktam. dakāranipātanāditi. nanu yavādigaṇe "kaku"dityeva paṭha()te natu "kakudmanta" iti matubviśiṣṭam. tathāca yaro'nunāsiko durvāraḥ. na ca yaro'nunāsikapravṛttau jhayantatvā'bhāvena "jhayaḥ" iti matupo makārasya vatvāprasattayā yavādigaṇe "kaku"diti pāṭho nirarthakaḥ syāditi vācyam; anunāsikavidheralasiddhatvena jhayantatvānapāyādnaṇe tatpāṭhasya sārthakyāditi cedatrāhuḥ, yadyatra kakuddakārasya nakāra iṣṭaḥ syāttarhi gaṇe "kaku" nityeva paṭhenna "kaku"diti. matupaḥ prakṛtibhūtakakucchabdasya nāntatvanipātane'pyanyatra dakārāntaprayogasya nirbādhatvāt. tasmādyaro'nunāsiko'tra na pravartata iti. anyetvāhuḥ-"yaci bhaṃ tasau matvarthe" iti saṃhitāyāṃ pāṭhe "tasā"viti tātpūrvaṃ dakāraṃ praśliṣya bhatvenāpyetatsamādhātuṃ śakyam. "tasā"viti dvivacananirdeśastu datayoḥ samāhāradvandvaṃ kṛtvā itaretarayogadvandve kṛte samupapadyata iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents