Kāśikāvṛttī1:
sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāvādeśau bhavataḥ. sto
See More
sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāvādeśau bhavataḥ. stoḥ ścunā iti
yathāsaṅkhyam atra neṣyate. sakārasya śakāreṇa, cavargeṇa, dvābhyām api sannipāte
śakāro bhavati. tavargasya api ca śakāreṇa, cavargena ca sannipāte cavargo bhavati. ādeśe tu
yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ iti. sakārasya śakāreṇa
sannipāte vṛkṣaśśete. plakṣaśśete. tasya eva cavargeṇa vṛkṣaścinoti.
plakṣaścinoti. vṛkṣaśchādayati. plakṣaśchādayati. tavargasya śakāreṇa agnicicchete.
somasucchete. tasya eva cavargeṇa agniciccinoti. somasuccinoti. agnicicchādayati.
somasucchādayati. agnicijjayati. somasujjayati. agnicijjhakāraḥ. asomasujjhakāraḥ.
agniciññakāraḥ. somasuññakāraḥ. masjeḥ majjati. bhrasjeḥ bhṛjjati. vraśceḥ
vṛścati. yajeḥ yajñaḥ. yāceḥ yācñā. śāt 8-4-44 iti pratiṣedho jñāpakaḥ
saṅkhyātānudeśābhāvasya. stoḥ ścau iti saptamīnirdeśo na kṛtaḥ, pūrveṇa pareṇa ca
ścunā sannipāte ścutvaṃ yathā syātiti.
Kāśikāvṛttī2:
stoḥ ścunā ścuḥ 8.4.40 sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracava
See More
stoḥ ścunā ścuḥ 8.4.40 sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāvādeśau bhavataḥ. stoḥ ścunā iti yathāsaṅkhyam atra neṣyate. sakārasya śakāreṇa, cavargeṇa, dvābhyām api sannipāte śakāro bhavati. tavargasya api ca śakāreṇa, cavargena ca sannipāte cavargo bhavati. ādeśe tu yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ iti. sakārasya śakāreṇa sannipāte vṛkṣaśśete. plakṣaśśete. tasya eva cavargeṇa vṛkṣaścinoti. plakṣaścinoti. vṛkṣaśchādayati. plakṣaśchādayati. tavargasya śakāreṇa agnicicchete. somasucchete. tasya eva cavargeṇa agniciccinoti. somasuccinoti. agnicicchādayati. somasucchādayati. agnicijjayati. somasujjayati. agnicijjhakāraḥ. asomasujjhakāraḥ. agniciññakāraḥ. somasuññakāraḥ. masjeḥ majjati. bhrasjeḥ bhṛjjati. vraśceḥ vṛścati. yajeḥ yajñaḥ. yāceḥ yācñā. śāt 8.4.43 iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya. stoḥ ścau iti saptamīnirdeśo na kṛtaḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ yathā syātiti.
Nyāsa2:
stoḥ ścunā ścuḥ. , 8.4.39 "śakāracavaryābhyāṃ sannipāte" ityādi. sanni
See More
stoḥ ścunā ścuḥ. , 8.4.39 "śakāracavaryābhyāṃ sannipāte" ityādi. sannipāte=ānantarya ityarthaḥ.
"vṛkṣaśśete" iti. "vā śari" 8.3.36 iti visargasya sakāraḥ. tasyānena śakāraḥ.
"yajjati" iti. "ṭu masño śuddhau" (dhā.pā.1415), "jhalāṃ jaś? jhaśi" 8.4.52 iti sakārasyadakāraḥ, tasyānena jakāraḥ. ścutve katrtavye jaśtvatyāsiddhatvaṃ nāśaṅkanīyam(); "masjinaśorjhali" 7.1.60 ityatra majjeḥ kṛtacutvanirdeśāt(). asiddhatve hrayaṃ nirdeśo nopapadyate. "bhṛjjati, vṛścati" iti. grahrādi 6.1.16 sūtreṇa samprasāraṇam(). "yajñaḥ, pāññā" iti. yajiyācibhyāṃ "yajayāca" 3.3.90 ityādinā naṅ().
iha sakāratavargau dvau kāryiṇau, nimitte api dve eva--śakāracavargauḥ, tataśca sāmyāt? saṃkhyātānudeśaḥ prāpnoti, sakārasya śakāreṇa sannipāte tavargasya cavargeṇa kasmānna bhavati? ityāha--"śāt()" ityādi. prāptipūrvakā hi pratiṣedhā bhavanti. yadi nimittaṃ prati yathāsaṃkhyaṃ syāt(), evaṃ sati śātparasya tavargasya cutvaprāptireva nāstīti "śāt()" 8.4.43 iti pratiṣedhaṃ na kuryāt(), kṛtaścāsau, ataḥ sa jñāpayati--saṃkhyātāmudeśo na bhavavrīti.
"stoścau" iti lāghavārthaṃ saptamyā nirdeśe katrtavye "ścunā" iti tṛtīyānirdeśaḥ pūrvabhūtenāpi sannipātena yathā syāt()--yajñaḥ, yācñeti. saptanīnirdeśe hi "tasminniti nirdeṣṭe pūrvasya" 1.1.65 iti parabhūtenaiva syāt(), na pūrvabhūtena॥
Laghusiddhāntakaumudī1:
sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ. rāmaśśete. rāmaśc Sū #62
See More
sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ. rāmaśśete. rāmaścinoti.
saccit. śārṅgiñjaya..
Laghusiddhāntakaumudī2:
stoḥ ścunā ścuḥ 62, 8.4.39 sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavarg
See More
stoḥ ścunā ścuḥ 62, 8.4.39 sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ. rāmaśśete. rāmaścinoti. saccit. śārṅgiñjaya॥
Bālamanoramā1:
stoḥ ścunā ścuḥ. s ca tuśceti samāhāradvandvaḥ. puṃstvamārṣam.
itaretarayogadva Sū #112
See More
stoḥ ścunā ścuḥ. s ca tuśceti samāhāradvandvaḥ. puṃstvamārṣam.
itaretarayogadvandvo vā, tathā satyekavacanamārṣam. evaṃ `ścunā ścu' rityatrāpi.
`ścune'ti sahārthe tṛtīyā, `yoge' ityadhyāhāryaṃ. tataśca sahaśabdayogā'bhāve'pi
tadarthasya gamyatvāttṛtīyā yujyate, asmādeva nirdeśāt. tadāha-sakāratavargayoriti.
atra sthānyādeśānāṃ yathāsaṅkhyaṃ bhavati. tatasca sakārasya śakārastavargasya cavargaḥ.
tatrāpi ta-tha-da-dha-ne tyādikramasyāpyanādilokasiddhatvāt. `ścunāyoge'ityatra na
yathāsaṃkhyamityuttarasūtrevakṣyate, tataśca sakārasya tavargasya śakāreṇa cavargeṇa ca
yathāsaṃbhavaṃ yoge ścutvaṃ bhavati. rāmaśśete iti. rāmas-śete iti sthite śakāreṇa
yogātsakārasya śakāraḥ. `ścunā yoga ityatra na yathāsaṅkhya'mityasya prayojanaṃ
darśayituṃ sakārasya cakārayoge'pyudāharati–rāmaścinotīti. rāmas-cinotīti sthite
cavargayogātsakārasya śakāraḥ. `ścunā yoga' ityatrāpi yathāsaṅkhyāśrayaṇe tu iha
sakārasya śakārayogā.ñabhāvācchakāro nasyāditi bhāvaḥ. sacciditi. sat-ciditi sthite
ścutvasyāsiddhatvājjaśtvena takārasya datve, tasya ścutvena jakāre, `khari ce'ti
cartvena tasya cakāre ca rūpam. śā\ufffdṅgañjayeti. śā\ufffdṅgan-jayeti sthite,
cavargayogānnakārasya ścutvena ñakārādeśaḥ.
Bālamanoramā2:
stoḥ ścunā ścuḥ 112, 8.4.39 stoḥ ścunā ścuḥ. s ca tuśceti samāhāradvandvaḥ. puṃs
See More
stoḥ ścunā ścuḥ 112, 8.4.39 stoḥ ścunā ścuḥ. s ca tuśceti samāhāradvandvaḥ. puṃstvamārṣam. itaretarayogadvandvo vā, tathā satyekavacanamārṣam. evaṃ "ścunā ścu" rityatrāpi. "ścune"ti sahārthe tṛtīyā, "yoge" ityadhyāhāryaṃ. tataśca sahaśabdayogā'bhāve'pi tadarthasya gamyatvāttṛtīyā yujyate, asmādeva nirdeśāt. tadāha-sakāratavargayoriti. atra sthānyādeśānāṃ yathāsaṅkhyaṃ bhavati. tatasca sakārasya śakārastavargasya cavargaḥ. tatrāpi ta-tha-da-dha-ne tyādikramasyāpyanādilokasiddhatvāt. "ścunāyoge"ityatra na yathāsaṃkhyamityuttarasūtrevakṣyate, tataśca sakārasya tavargasya śakāreṇa cavargeṇa ca yathāsaṃbhavaṃ yoge ścutvaṃ bhavati. rāmaśśete iti. rāmas-śete iti sthite śakāreṇa yogātsakārasya śakāraḥ. "ścunā yoga ityatra na yathāsaṅkhya"mityasya prayojanaṃ darśayituṃ sakārasya cakārayoge'pyudāharati--rāmaścinotīti. rāmas-cinotīti sthite cavargayogātsakārasya śakāraḥ. "ścunā yoga" ityatrāpi yathāsaṅkhyāśrayaṇe tu iha sakārasya śakārayogā.ñabhāvācchakāro nasyāditi bhāvaḥ. sacciditi. sat-ciditi sthite ścutvasyāsiddhatvājjaśtvena takārasya datve, tasya ścutvena jakāre, "khari ce"ti cartvena tasya cakāre ca rūpam. śā()ṅgañjayeti. śā()ṅgan-jayeti sthite, cavargayogānnakārasya ścutvena ñakārādeśaḥ.
Tattvabodhinī1:
stoḥ ścunā ścuḥ. `sto'riti samāhāradvandvaḥ, sautraṃ puṃstvam. evaṃ
`ścuḥ& Sū #92
See More
stoḥ ścunā ścuḥ. `sto'riti samāhāradvandvaḥ, sautraṃ puṃstvam. evaṃ
`ścuḥ' `ṣṭu'rityapi bodhyam. ścuneti. `saha yukte-' iti sūtre `vināpi
tadyogaṃ tṛtīye'ti vakṣyamāṇatvāttṛtīyā. yoge iti. etadadhyāhāralabhyam. atra
sthānyādeśayoryathāsaṅkhyam. nimittakāryiṇostu na, `śā'diti jñāpakāt.
yathāsaṅkhyasūtramiha nopanyastam, `sthāne'ntaratamaḥ' ityanenāpi
iṣṭasiddhernātyantāvaśyakatvāt. hariśśeta iti. `vā śarī'ti
pākṣikatvādvisarjanīyasya śena yoge śaḥ, cavargayoge `rāmaścinoti'. tavargasya tu
cavargayoge `sacci'dityādi. śena yoge tu tacśiva ityādyudāhariṣyati.
Tattvabodhinī2:
stoḥ ścunā ścuḥ 92, 8.4.39 stoḥ ścunā ścuḥ. "sto"riti samāhāradvandvaḥ
See More
stoḥ ścunā ścuḥ 92, 8.4.39 stoḥ ścunā ścuḥ. "sto"riti samāhāradvandvaḥ, sautraṃ puṃstvam. evaṃ "ścuḥ" "ṣṭu"rityapi bodhyam. ścuneti. "saha yukte-" iti sūtre "vināpi tadyogaṃ tṛtīye"ti vakṣyamāṇatvāttṛtīyā. yoge iti. etadadhyāhāralabhyam. atra sthānyādeśayoryathāsaṅkhyam. nimittakāryiṇostu na, "śā"diti jñāpakāt. yathāsaṅkhyasūtramiha nopanyastam, "sthāne'ntaratamaḥ" ityanenāpi iṣṭasiddhernātyantāvaśyakatvāt. hariśśeta iti. "vā śarī"ti pākṣikatvādvisarjanīyasya śena yoge śaḥ, cavargayoge "rāmaścinoti". tavargasya tu cavargayoge "sacci"dityādi. śena yoge tu tacśiva ityādyudāhariṣyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents