Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्तोः श्चुना श्चुः stoḥ ścunā ścuḥ
Individual Word Components: stoḥ ścunā ścuḥ
Sūtra with anuvṛtti words: stoḥ ścunā ścuḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108)
Compounds2: saśca tuśca stuḥ, tasya ॰ samāhāradvandvaḥ॥ śaśca cuśca ścuḥ, tena ॰ samāhāradvandvaḥ। evaṃ ścuḥ ityatrāpi jñeyam
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The letters ((sa)) and the dentals when coming in contact with ((śa)) and the palatals, are changed to ((śa)) and palatals respectively. Source: Aṣṭādhyāyī 2.0

The substitute palatal sibilant ś and palatal stops (cU) replace dental sibilant s and dental stops (tU) [in contact with them 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Sakāra-tavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau ādeśau bhavataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta |
2/5:ānantaryamātre ścutvam yathā syāt |
3/5:yajñaḥ rājñaḥ yācñā |
4/5:atha saṅkhyātānudeśaḥ kasmāt na bhavati |
5/5:ācāryapravṛttiḥ jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti
See More


Kielhorn/Abhyankar (III,463.8-11) Rohatak (V,506)


Commentaries:

Kāśikāvṛttī1: sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāvādeśau bhavataḥ. sto   See More

Kāśikāvṛttī2: stoḥ ścunā ścuḥ 8.4.40 sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śaracava   See More

Nyāsa2: stoḥ ścunā ścuḥ. , 8.4.39 "śakāracavaryābhyāṃ sannipāte" ityādi. sanni   See More

Laghusiddhāntakaumudī1: sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ. rāmaśśete. maśc Sū #62   See More

Laghusiddhāntakaumudī2: stoḥ ścunā ścuḥ 62, 8.4.39 sakāratavargayoḥ śakāracavargābhyāṃ yoge śaracavarg   See More

Bālamanoramā1: stoḥ ścunā ścuḥ. s ca tuśceti samāhāradvandvaḥ. puṃstvamārṣam. itaretarayogadva Sū #112   See More

Bālamanoramā2: stoḥ ścunā ścuḥ 112, 8.4.39 stoḥ ścunā ścuḥ. s ca tuśceti samāhāradvandvaḥ. puṃs   See More

Tattvabodhinī1: stoḥ ścunā ścuḥ. `sto'riti samāhāradvandvaḥ, sautraṃ puṃstvam. evacuḥ& Sū #92   See More

Tattvabodhinī2: stoḥ ścunā ścuḥ 92, 8.4.39 stoḥ ścunā ścuḥ. "sto"riti samāhāradvandvaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

sakārasya śakāreṇa -- vṛkṣas śete = vṛkṣaśśete, plakṣaśśete
śakārasya cavargeṇa -- vṛkṣas cinoti = vṛkṣaścinoti, plakṣaścinoti vṛkṣas chādayati = vṛkṣaśchādayati, plakṣaśchādayati
tavargasya śakāreṇa -- agnicit śete = agnicicchete, somasucchete
tavargasya cakāreṇa -- agniciccinoti, somasuccinoti agnicicchādayati, somasucchādayati agnicijjayati, somasujjayati agnicijjhakāraḥ, somasujjhakāraḥ agniciññakāraḥ somasuññakāraḥ
masjeḥ -- majjati bhrasjeḥ -- bhṛjjati yajeḥ -- yajñaḥ yāceḥ -- yācñā


Research Papers and Publications


Discussion and Questions