Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ
Individual Word Components: vanam (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ
Sūtra with anuvṛtti words: vanam (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), agaḥ (8.4.3)
Type of Rule: niyama
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of ((vana)), is changed into ((ṇa)), when preceded by the words puragâ, miśrakâ, sidhrakâ, śarikâ, koṭarâ, and agre, as first members of the compound, and the whole compound is a name. Source: Aṣṭādhyāyī 2.0

[The retroflex nasal stop ṇ replaces the dental nasal stop n 1 of the posterior member 3] vána- `forest' [when co-occurring after 1.1.67 prior members in composition] puragā-°, miśrakā-°, sidhrakā-°, śārikā-°, koṭarā-° `names of trees' and ágre-° `in front' [to derive names 3, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.3


Commentaries:

Kāśikāvṛttī1: pūrvapadāt saṃjñāyam iti vartate. puragā miśrakā sighrakā śārikā koṭarā agre ity   See More

Kāśikāvṛttī2: vanaṃ puragāmiśrakāsidhrakāśārikākoṭarāgrebhyaḥ 8.4.4 pūrvapadāt saṃjñāyam iti    See More

Nyāsa2: vanaṃ puragāmiśrakāsidhrakāśārikākoṭarāgrebhyaḥ. , 8.4.4 vanamiti ṣaṣṭstne s   See More

Bālamanoramā1: tatra ṇatvavidhiṃ darśayati–vanaṃ puragā. vanamiti. ṣaṣṭha\ufffdrthe pratha. Sū #1024   See More

Bālamanoramā2: vanaṃ puragāmiśrakāsidhrakāsārikākoṭarāgrebhyaḥ 1024, 8.4.4 tatra ṇatvavidhida   See More

Tattvabodhinī1: vanaṃ puragāṣa vyatyayena ṣaṣṭha\ufffdrthe prathamā ityāha—vanaśabdasyeti. ebhy Sū #863   See More

Tattvabodhinī2: vanaṃ puragāmiśrakāsidhrakāsārikākoṭarāprebhyaḥ 863, 8.4.4 vanaṃ puragāṣa vyatya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions