Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्षुभ्नाऽऽदिषु च kṣubhnā''diṣu ca
Individual Word Components: kṣubhnā''diṣu ca
Sūtra with anuvṛtti words: kṣubhnā''diṣu ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), na (8.4.34)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((ṇa)) is not the substitute of ((n)) in the words kshubhna &c. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ 1 does not 34 replace dental nasal stop n l, preceded by the phoneme r/ṣ l, with or without intervention by phonemes denoted by the sigla aṬ, kU, pU, āṄ or nu̱M 2] in the class of expressions beginning with kṣubh-nā- [in continuous utterance 1.2.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.34

Mahābhāṣya: With kind permission: Dr. George Cardona

1/1:avihitalakṣaṇaḥ ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ
Kielhorn/Abhyankar (III,463.6-7) Rohatak (V,506)


Commentaries:

Kāśikāvṛttī1: na iti vartate. kṣubhnā ityevam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati. k   See More

Kāśikāvṛttī2: kṣubhnādiṣu ca 8.4.39 na iti vartate. kṣubhnā ityevam ādiṣu śabdeṣu nakārasya   See More

Nyāsa2: kṣubhnādiṣu ca. , 8.4.38 "ravābhmāṃ no ṇaḥ" 8.4.1 ityādiśāstreṇa ppt   See More

Laghusiddhāntakaumudī1: Sū #720

Laghusiddhāntakaumudī2: kṣubhnādiṣu ca 720, 8.4.38 ṇatvaṃ na. narīnṛtyate. jarīgṛhyate

Bālamanoramā1: kṣubhnādiṣu ca. `raṣābhyā'mityato `ṇa' iti, `na bhābhūpūkamī'tya Sū #782   See More

Bālamanoramā2: kṣubhnādiṣu ca 782, 8.4.38 kṣubhnādiṣu ca. "raṣābhyā"mityato "ṇa&   See More

Tattvabodhinī1: vdyahneti. `ahno'hna'iti sūtre'hnadesaṃ pratyakhyāya `acpratyanvave't Sū #689   See More

Tattvabodhinī2: kṣubhnādiṣu ca 689, 8.4.38 vdyahneti. "ahno'hna"iti sūtre'hnadesaṃ pra   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions