Kāśikāvṛttī1:
na iti vartate. kṣubhnā ityevam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati.
k
See More
na iti vartate. kṣubhnā ityevam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati.
kṣubhnāti. ajādeśasya sthānivadbhāvādiha api pratiṣedho bhavati. kṣubhnītaḥ.
kṣubhnanti. nṛnamanaḥ pūrvapadāta saṃjñāyām iti prāptiḥ. chandasyṛdavagrahāt
8-4-26 iti ca prāpnoti. nandin, nandana, nagara, etānyuttarapadāni saṃjñāyāṃ
prayojayanti harinandī. harinandanaḥ. girinagaram. nṛtiṃ yaṅi prayojayanti narīnṛyate.
tṛpnu tṛpnoti. nartana, gahana, nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni
prayojayanti. parinartanam, parigahanam iti saṃjñāyām pūrvapadāt saṃjñāyām iti
prāpnoti. parinandanam ityatra upasargādasamāse 'pi iti prāpnoti. śaraniveśaḥ,
śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ityetāḥ saṃjñāḥ. ācāryādaṇatvaṃ ca. ācāryabhojīnaḥ.
ācāryānī. irikādibhyo vanottarapadebhyaḥ saṃjñayām. irikā, timira, samīra, kubera,
hari, karmāra ityuttarapadavanaśabdasthasya saṃjñāyām. kṣubhnādirākṛtigaṇaḥ.
avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ.
Kāśikāvṛttī2:
kṣubhnādiṣu ca 8.4.39 na iti vartate. kṣubhnā ityevam ādiṣu śabdeṣu nakārasya ṇ
See More
kṣubhnādiṣu ca 8.4.39 na iti vartate. kṣubhnā ityevam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati. kṣubhnāti. ajādeśasya sthānivadbhāvādiha api pratiṣedho bhavati. kṣubhnītaḥ. kṣubhnanti. nṛnamanaḥ pūrvapadāta saṃjñāyām iti prāptiḥ. chandasyṛdavagrahāt 8.4.25 iti ca prāpnoti. nandin, nandana, nagara, etānyuttarapadāni saṃjñāyāṃ prayojayanti harinandī. harinandanaḥ. girinagaram. nṛtiṃ yaṅi prayojayanti narīnṛyate. tṛpnu tṛpnoti. nartana, gahana, nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni prayojayanti. parinartanam, parigahanam iti saṃjñāyām pūrvapadāt saṃjñāyām iti prāpnoti. parinandanam ityatra upasargādasamāse 'pi iti prāpnoti. śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ityetāḥ saṃjñāḥ. ācāryādaṇatvaṃ ca. ācāryabhojīnaḥ. ācāryānī. irikādibhyo vanottarapadebhyaḥ saṃjñayām. irikā, timira, samīra, kubera, hari, karmāra ityuttarapadavanaśabdasthasya saṃjñāyām. kṣubhnādirākṛtigaṇaḥ. avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ.
Nyāsa2:
kṣubhnādiṣu ca. , 8.4.38 "ravābhmāṃ no ṇaḥ" 8.4.1 ityādiśāstreṇa prāpt
See More
kṣubhnādiṣu ca. , 8.4.38 "ravābhmāṃ no ṇaḥ" 8.4.1 ityādiśāstreṇa prāptasya ṇatvasya pratiṣedho'yamucyate. "kṣubhnā" iti svarūpagrahaṇametat(), na dhātugrahaṇam(); anyathā "kṣobhaṇam()" ityatrāpi syāt? pratiṣedhaḥ. yadyevam(), "kṣabhnanti" ityatra "śnābhyāstayorātaḥ" 6.4.112 ityākāralope kṛte, "kṣubhnītaḥ" ["kṣudhvanītaḥ--prāṃu.pāṭhaḥ] ityatra "ī ilyadhoḥ" 6.4.113 itīttve kṛte ṇatvasya pratiṣedho na syāt(); svarūpasyābhāvāt()? ajādeśasya sthānivadbhāvādeśa vikṛtasyānanyatvādvā (vyā.pa.16) bhaviṣyatītyadoṣaḥ.
"etānyuttarapadānau" ityādi. etena "pūrvapadāt? saṃjñāyāmagaḥ" 8.4.3 iti prāpti darśayati.
"harindī" iti. tācchīlye ṇiniḥ. "harinandanaḥ" iti. tyuḍantena samāsaḥ. evaṃ "harinagaram()" [giri nagaram()"--kāśikā, padamañjarī ca] ityatrāpi nagareṇa ṣaṣṭhīsamāsaḥ.
"narīnṛtyate" iti. "rīgṛdupadhasya ca" 7.4.90 ityabhyāsasya rīgāgamaḥ, "aṭkupvāṅ()" 8.4.2
evaṃ "tṛpnoti" ityatrāpi. "tṛpa prīṇane" (dhā.pā.2195), vyatvayena śnuḥ. "parinatrtanam(), parigahanam? iti. gatisamāsau. "kṛtyacaḥ" 8.4.28 iti prāptiḥ. "śaraniveśā"dayo "darbhānūpa" paryantāḥ ṣaṣṭhīsamāsāḥ. "anūpaḥ" ti. amugatā āpo yasminniti bahuvrīhiḥ, "ṛkpūrabdhūḥpathāmānakṣe" 5.4.74 ityakāraḥ samāsāntaḥ, "ūdanordeśe" 6.3.97 ityuttvam(), savarṇadīrghatvam().
"ācāryādaṇatvañca" iti. cakārāṇṇatvaṃ ca, tena vibhāṣā sampadyate. vyavasthitavibhāṣāvijñānādācāryeṇeti nityaṃ ṇatvaṃ bhavati. "ācāryabhogaunaḥ" iti. "ātmanvi()ājanabhogottarapadāt? khaḥ" 5.1.9. "aṭkupvāṅ()" 8.4.2 ityādinā prāptiḥ. evaṃ "ācāryānī" ityatrāpi. "indravaruṇa" 4.1.49 ityādinā ṅīṣ(), ānugāgamaśca. cakārasyānuktasamuccayārthatvāvaparisamā()pta kṣubhnāderbodhayatīti matvā''ha--"kṣubhnādirākṛtigaṇaḥ" iti॥["kṣudhvanītaḥ--prāṃu.pāṭhaḥ]
Laghusiddhāntakaumudī1:
Sū #720
Laghusiddhāntakaumudī2:
kṣubhnādiṣu ca 720, 8.4.38 ṇatvaṃ na. narīnṛtyate. jarīgṛhyate॥
Bālamanoramā1:
kṣubhnādiṣu ca. `raṣābhyā'mityato `ṇa' iti, `na bhābhūpūkamī'tya Sū #782
See More
kṣubhnādiṣu ca. `raṣābhyā'mityato `ṇa' iti, `na bhābhūpūkamī'tyato `ne'ti
cānuvartate. tadāha–eṣviti. dīrghāhnī prāvṛḍiti. varṣartau prāvṛṭśabdaḥ
strīliṅgaḥ. `striyāṃ prāvṛṭ striyāṃ bhūmni varṣāḥ' ityamaraḥ.
dīrghāṇyahāni yasminniti bahuvrīhiḥ. `ana upadhālopino'nyatarasyā'miti ṅīp.
`allopo'naḥ' ityupadhālopaḥ. `ahno'dantā'diti ṇatvaṃ tu kṣubhnāditvānneti
bhāvaḥ. nanu kṣubhnādiṣu `dīrghāhnī'tyasya pāṭho vyarthaḥ, `ahno'dantāt' ityatra
hi `arhne'tyadantāt ṣaṣṭha\ufffdrthe prathamā.
adantapūrvapadasthānnimittātparasyā'hnaśabdasya nasya ṇatvaṃ syāditi tadarthaḥ.
dīrghāhnītyatra ca ?hnādeśasyāprasaktyā'dantatvā'bhāvādeva ṇatvasyā'prāptau
kiṃ tannuvṛttyarthena kṣubhnādipāṭhenetyata āha–evaṃceti. evaṃ
sati=dīrghāhnīśabdasya kṣubhnādipāṭhe sati, etadartham–`ahno'dantā'diti
ṇatvanivṛttyartham, ahnetyasya adantatvānusaraṇaṃ, ṣaṣṭha\ufffdrthe vyatyayena
prathamānusaraṇaṃ kleśāvahaṃ na kartavyamityarthaḥ. kṣubhnādipāṭhādeva
ṇatvanivṛttisiddheriti bhāvaḥ. nanu dīrghāhnītyasya ṇatvā'bhāvaya kiṃ
kṣubhnādipāṭho.?bhyupagamyatāmuta `ahne'tyasyā'dantatvamityatra vinigamanāviraha
ityata āha–prātipadikānteti. atha `ahno'dantā'dityatra pūrvapadaviśeṣaṇe'dantāditi
taparatvasya prayojanamāha–adantāditi. parāhna iti. `prādayo gatādyarthe' iti samāsaḥ,
ṭac, avyayātparatvādahnādeśaḥ pareti pūrvapadasyā'dantatvābhāvānna ṇatvamiti
bhāvaḥ.
Bālamanoramā2:
kṣubhnādiṣu ca 782, 8.4.38 kṣubhnādiṣu ca. "raṣābhyā"mityato "ṇa&
See More
kṣubhnādiṣu ca 782, 8.4.38 kṣubhnādiṣu ca. "raṣābhyā"mityato "ṇa" iti, "na bhābhūpūkamī"tyato "ne"ti cānuvartate. tadāha--eṣviti. dīrghāhnī prāvṛḍiti. varṣartau prāvṛṭśabdaḥ strīliṅgaḥ. "striyāṃ prāvṛṭ striyāṃ bhūmni varṣāḥ" ityamaraḥ. dīrghāṇyahāni yasminniti bahuvrīhiḥ. "ana upadhālopino'nyatarasyā"miti ṅīp. "allopo'naḥ" ityupadhālopaḥ. "ahno'dantā"diti ṇatvaṃ tu kṣubhnāditvānneti bhāvaḥ. nanu kṣubhnādiṣu "dīrghāhnī"tyasya pāṭho vyarthaḥ, "ahno'dantāt" ityatra hi "arhne"tyadantāt ṣaṣṭha()rthe prathamā. adantapūrvapadasthānnimittātparasyā'hnaśabdasya nasya ṇatvaṃ syāditi tadarthaḥ. dīrghāhnītyatra ca?hnādeśasyāprasaktyā'dantatvā'bhāvādeva ṇatvasyā'prāptau kiṃ tannuvṛttyarthena kṣubhnādipāṭhenetyata āha--evaṃceti. evaṃ sati=dīrghāhnīśabdasya kṣubhnādipāṭhe sati, etadartham--"ahno'dantā"diti ṇatvanivṛttyartham, ahnetyasya adantatvānusaraṇaṃ, ṣaṣṭha()rthe vyatyayena prathamānusaraṇaṃ kleśāvahaṃ na kartavyamityarthaḥ. kṣubhnādipāṭhādeva ṇatvanivṛttisiddheriti bhāvaḥ. nanu dīrghāhnītyasya ṇatvā'bhāvaya kiṃ kṣubhnādipāṭho.()bhyupagamyatāmuta "ahne"tyasyā'dantatvamityatra vinigamanāviraha ityata āha--prātipadikānteti. atha "ahno'dantā"dityatra pūrvapadaviśeṣaṇe'dantāditi taparatvasya prayojanamāha--adantāditi. parāhna iti. "prādayo gatādyarthe" iti samāsaḥ, ṭac, avyayātparatvādahnādeśaḥ pareti pūrvapadasyā'dantatvābhāvānna ṇatvamiti bhāvaḥ.
Tattvabodhinī1:
vdyahneti. `ahno'hna'iti sūtre'hnadesaṃ pratyakhyāya
`acpratyanvave't Sū #689
See More
vdyahneti. `ahno'hna'iti sūtre'hnadesaṃ pratyakhyāya
`acpratyanvave'tyato'camanuvarttya `ṭajapavādo''jiti vyācakṣāṇasya bhāṣyakārasya mate
tu nirvivāda evātra ṭāp. kathaṃ tarhi kālanirṇayadīpikāyāṃ vdyahnīti prayoga iti
cet, atrāhuḥ–dve ahanī yasyāṃ tithāviti bahuvrīhau nāntalakṣaṇo ṅībbodhyaḥ.
`dvayorahnorbhava'iti vyākhyānagranthastu phalitārthakathana paratayā jñeya iti.
saṅkhyādibhinnasya tatpuruṣasya samāhāre vṛttyasambhavādāha—spaṣṭārthamiti.
Tattvabodhinī2:
kṣubhnādiṣu ca 689, 8.4.38 vdyahneti. "ahno'hna"iti sūtre'hnadesaṃ pra
See More
kṣubhnādiṣu ca 689, 8.4.38 vdyahneti. "ahno'hna"iti sūtre'hnadesaṃ pratyakhyāya "acpratyanvave"tyato'camanuvarttya "ṭajapavādo'"jiti vyācakṣāṇasya bhāṣyakārasya mate tu nirvivāda evātra ṭāp. kathaṃ tarhi kālanirṇayadīpikāyāṃ vdyahnīti prayoga iti cet, atrāhuḥ--dve ahanī yasyāṃ tithāviti bahuvrīhau nāntalakṣaṇo ṅībbodhyaḥ. "dvayorahnorbhava"iti vyākhyānagranthastu phalitārthakathana paratayā jñeya iti. saṅkhyādibhinnasya tatpuruṣasya samāhāre vṛttyasambhavādāha---spaṣṭārthamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents