Kāśikāvṛttī1:
padena vyavāyaḥ padavyavāyaḥ padavyavadhānam. padena vyavāye 'pi sati nimittanit
See More
padena vyavāyaḥ padavyavāyaḥ padavyavadhānam. padena vyavāye 'pi sati nimittanittinoḥ
nakārasya nakārādeśo na bhavati. māṣakumbhavāpena. caturaṅgayogena. prāvanaddham.
paryavanaddham. pra gāṃ nayāmaḥ. pari gāṃ nayāmaḥ. padavyavāye 'taddhita iti vaktavyam. iha
mā bhūt, ārdragomayeṇa. śuṣkagomayeṇa. gośca purīṣe iti mayaṭ. svādau pūrvaṃ padam
iti gośabdaḥ pūrvapadam tena vyavāyaḥ.
Kāśikāvṛttī2:
padavyavāye 'pi 8.4.38 padena vyavāyaḥ padavyavāyaḥ padavyavadhānam. padena vya
See More
padavyavāye 'pi 8.4.38 padena vyavāyaḥ padavyavāyaḥ padavyavadhānam. padena vyavāye 'pi sati nimittanittinoḥ nakārasya nakārādeśo na bhavati. māṣakumbhavāpena. caturaṅgayogena. prāvanaddham. paryavanaddham. pra gāṃ nayāmaḥ. pari gāṃ nayāmaḥ. padavyavāye 'taddhita iti vaktavyam. iha mā bhūt, ārdragomayeṇa. śuṣkagomayeṇa. gośca purīṣe iti mayaṭ. svādau pūrvaṃ padam iti gośabdaḥ pūrvapadam tena vyavāyaḥ.
Nyāsa2:
padavyavāye'pi. , 8.4.37 nimittanimittinoḥ parakṛtatvādubhayoreva vyavāyo vijñāy
See More
padavyavāye'pi. , 8.4.37 nimittanimittinoḥ parakṛtatvādubhayoreva vyavāyo vijñāyate, ityata āha--"padena vyavāye sati nimittanimittinoḥ" ityādi. "māṣakumbhaṣāpena" iti. māṣāṇāṃ kumbhaḥ mādhakumbhaḥ, taṃ vapatīti "karmaṇyaṇ()" 3.2.1, tadantāt? tṛtīyaikavacanam(). atra "prātipadikāntanumvibhaktiṣu ca" 8.4.11 iti prāptiḥ. "caturaṅgayogena" iti. atra "kumati ca" 8.4.13 iti prāptiḥ. catvāryaṅgānyasyeti bahuvrīhiḥ; tena yogaścaturaṅgayogaḥ, "karttṛkaraṇe kṛtā bahulam()" 2.1.31 iti tṛtīyāsamāsaḥ. pūrvatra kumbhaśabdena vyavāyaḥ, uttaratra tvaṅgaśabdena. "prāvanaddhama" iti. "ṇaha bandhane" (dhā.pā.1166), niṣṭhā, "naho dhaḥ" 8.2.34, "jhaṣastathordho'dhaḥ" 8.2.40, "jhalāṃ jaś? jhaśi" 8.4.52 ityete vidhayaḥ katrtavyāḥ, gatisamāsaḥ. atrāvaśabdena vyavāyaḥ. ṇatvaprāptistu "upasargādasamāse'pi" 8.4.14 ityādinā. evaṃ "pragānnayāmaḥ" ityatrāpi. vyavadhānaṃ tu gāmityanena. idaṃ tu cchāndasamudāhaṇam(). na hi bhāṣāyāṃ vyavahitādāmṛpasargāṇāṃ dhātoḥ prāk? prayogo'sti, kiṃ tarhi? "chandasi pare'pi" 1.4.80 ityataḥ "chandasi" ityanuvatrtamāne "vyavahitāśca" 1.4.81 ityanena chandasi vyavahito bhavati. gośabdasyaukārasya "auto'mśasoḥ" 6.1.90 ityāttvam().
"padavyavāye" ityādi. yo'yaṃ padavyavāye pratiṣedha ucyate so'taddhite bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānamityarthaḥ. tatredaṃ vyākhyānamityarthaḥ. tatredaṃ vyākhyānam()--"vā niṃsa nikṣa nindām()" 8.4.32 ityato maṇḍūkaplutinyāyena vāgrahaṇamanuvatrtate; sā ca vyavasthitavibhāṣā, tena taddhite pratiṣedho na bhaviṣyatīti. "ādrragomaryeṇa" iti. goridaṃ gomayam(), "gośca purīṣe" 4.3.143 iti mayaṭ(). ādrra ca tat? gomayañceti karmadhārayaḥ. gośabdena padena dhyavadhānam(). padasaṃjñā cāsya "svādiṣvasarvanāmasthāne" 1.4.17 ityanena॥
Bālamanoramā1:
padavyavāye'pi. padena vyavadhāne iti. `padene'tyanantaraṃ `nimittakāryiṇo Sū #1042
See More
padavyavāye'pi. padena vyavadhāne iti. `padene'tyanantaraṃ `nimittakāryiṇo'riti
śeṣaḥ. na syāditi. `na bhābhūpūkamigamī'tyastadanuvṛtteriti bhāvaḥ. māṣukambhavāpeneti.
māṣāṇāṃ kumbho māṣakumbhaḥ, tasya vāpa iti ṣaṣṭhīsamāsaḥ. atra nimittakāryiṇoḥ
ṣakāranakārayoḥ kumbhapadena vyavadhānānna ṇatvam. caturaṅgayogeneti. catvāri aṅgāni
rathagajaturagapadātirūpāṇi yasya tat caturaṅgaṃ=sainyam, tena yoga iti vigrahaḥ. atra
nimittakāryiṇoraṅgapadena vyavadhānānna ṇatvam. ubhayatrāpi kumbhaśabdasya aṅgaśabdasya
ca pratyayalakṣaṇena antarvartirnī vibhaktimāśritya padatvaṃ bodhyam. `uttarapade
cā'padādividhau pratiṣedhaḥ' iti niṣedhastu nātra pravartate, uttarakhaṇḍasya
kāryabhāktve satyeva tatpravṛtteḥ. ata eva `na lumatāṅgasye'tyatra paramavācetyeva
tasyāḥ paribhāṣāyā udāharaṇamuktaṃ bhāṣye. atra hi vākchabdasya uttarapadasya
kutvarūpakāryabhākttvāmastīti tasya antarvartinīṃ vibhaktimāśritya
padatvā'bhāvātkutvaṃ na bhavati. ata eva ca `kumati ce'ti sūtre bhāṣye māṣāṇāṃ kumbho
māṣakumbhaḥ, bāṣakumbhasya vāpo māṣakumbhavāpaḥ. tena māṣakumbhavāpenetyatra
`padavyavāye'pīti niṣedhapravṛttaye `prātipadikānte'ti ṇatvapravṛttirupanyastā
saṅgacchate. nacaivaṃ sati ramyaviṇetyatra `vi' ityuttarakhaṇḍasya kāryabhāktvā'bhāvāt
`uttarapadatve cā'padādividhau' iti pratyayalakṣaṇaniṣedhasyā'pravṛttau
antarvartivibhaktyāśrayaṇena `padavyavāye'pī'ti ṇatvaniṣedhaḥ. etena
punarbhūṇāmityatrāpi ṇatvaṃ nirbādham.\r\nataddhite iti. ataddhite pare yatpadaṃ tena
vyavadhāne'yaṃ niṣedho, natu taddhitaparakapadenetyarthaḥ. ādrragomayeṇeti. goḥ purīṣaṃ
gomayaṃ. `gośca purīṣe' iti gośabdāt ṣaṣṭha\ufffdntāt mayaṭ taddhitaḥ,
taddhitāntaprātipadikāvayavatvāt supo luk. ādrraṃ gomayamiti karmadhārayaḥ. yadyapi
pratyayalakṣaṇena antarvartinīṃ vibhaktimāśritya gośabdo mayaṭi padantathāpi tasya
taddhitaparakatayā tena vyavadhāne'pi rephātparasya ṇatvaṃ bhavatyeva, asmin prakaraṇe
aṭakupvāṅ?numvyavāyasya abādhakatvāt. śuṣkagomayeṇeti. ṣātparasyodāharaṇam. bhāṣye
tu `padāntasye'ti pūrvasūtrātpadagrahaṇānuvṛttimabhipretya pade parataḥ padena vyavāye
ṇatvaṃ netyāśritya vārtikamidaṃ pratyākhyātam.
Bālamanoramā2:
padavyavāye'pi 1042, 8.4.37 padavyavāye'pi. padena vyavadhāne iti. "padene&
See More
padavyavāye'pi 1042, 8.4.37 padavyavāye'pi. padena vyavadhāne iti. "padene"tyanantaraṃ "nimittakāryiṇo"riti śeṣaḥ. na syāditi. "na bhābhūpūkamigamī"tyastadanuvṛtteriti bhāvaḥ. māṣukambhavāpeneti. māṣāṇāṃ kumbho māṣakumbhaḥ, tasya vāpa iti ṣaṣṭhīsamāsaḥ. atra nimittakāryiṇoḥ ṣakāranakārayoḥ kumbhapadena vyavadhānānna ṇatvam. caturaṅgayogeneti. catvāri aṅgāni rathagajaturagapadātirūpāṇi yasya tat caturaṅgaṃ=sainyam, tena yoga iti vigrahaḥ. atra nimittakāryiṇoraṅgapadena vyavadhānānna ṇatvam. ubhayatrāpi kumbhaśabdasya aṅgaśabdasya ca pratyayalakṣaṇena antarvartirnī vibhaktimāśritya padatvaṃ bodhyam. "uttarapade cā'padādividhau pratiṣedhaḥ" iti niṣedhastu nātra pravartate, uttarakhaṇḍasya kāryabhāktve satyeva tatpravṛtteḥ. ata eva "na lumatāṅgasye"tyatra paramavācetyeva tasyāḥ paribhāṣāyā udāharaṇamuktaṃ bhāṣye. atra hi vākchabdasya uttarapadasya kutvarūpakāryabhākttvāmastīti tasya antarvartinīṃ vibhaktimāśritya padatvā'bhāvātkutvaṃ na bhavati. ata eva ca "kumati ce"ti sūtre bhāṣye māṣāṇāṃ kumbho māṣakumbhaḥ, bāṣakumbhasya vāpo māṣakumbhavāpaḥ. tena māṣakumbhavāpenetyatra "padavyavāye'pīti niṣedhapravṛttaye "prātipadikānte"ti ṇatvapravṛttirupanyastā saṅgacchate. nacaivaṃ sati ramyaviṇetyatra "vi" ityuttarakhaṇḍasya kāryabhāktvā'bhāvāt "uttarapadatve cā'padādividhau" iti pratyayalakṣaṇaniṣedhasyā'pravṛttau antarvartivibhaktyāśrayaṇena "padavyavāye'pī"ti ṇatvaniṣedhaḥ. etena punarbhūṇāmityatrāpi ṇatvaṃ nirbādham.ataddhite iti. ataddhite pare yatpadaṃ tena vyavadhāne'yaṃ niṣedho, natu taddhitaparakapadenetyarthaḥ. ādrragomayeṇeti. goḥ purīṣaṃ gomayaṃ. "gośca purīṣe" iti gośabdāt ṣaṣṭha()ntāt mayaṭ taddhitaḥ, taddhitāntaprātipadikāvayavatvāt supo luk. ādrraṃ gomayamiti karmadhārayaḥ. yadyapi pratyayalakṣaṇena antarvartinīṃ vibhaktimāśritya gośabdo mayaṭi padantathāpi tasya taddhitaparakatayā tena vyavadhāne'pi rephātparasya ṇatvaṃ bhavatyeva, asmin prakaraṇe aṭakupvāṅ()numvyavāyasya abādhakatvāt. śuṣkagomayeṇeti. ṣātparasyodāharaṇam. bhāṣye tu "padāntasye"ti pūrvasūtrātpadagrahaṇānuvṛttimabhipretya pade parataḥ padena vyavāye ṇatvaṃ netyāśritya vārtikamidaṃ pratyākhyātam.
Tattvabodhinī1:
padena vyavadhāna iti. nimittanimittinormadhye pade sati ṇatvaṃ netyarthaḥ.
māṣ Sū #872
See More
padena vyavadhāna iti. nimittanimittinormadhye pade sati ṇatvaṃ netyarthaḥ.
māṣakumbhavāpeneti. māṣakumbhaṃ vapatīti `karmaṇyaṇ'. upapadasamāsaḥ. caturaṅgayogeneti.
`catvāryaṅgānyasya'tena yogaḥ' iti manoramāyāṃ vigṛhitam. tadayuktam. `uttarapadatve
cā'padādividhau'iti pratyayalakṣaṇapratiṣedhādaṅgaśabdasyā'padatvāt. tasmāt `aṅgānāṃ
yogo'ṅgayogaścaturṇāmaṅgayogaḥ' ityeva vigrahītavyam. na ca `caturaṅgena yogaḥ iti
vigrahe'pyaṅgaśabda uttarapadaṃ neti pratyayalakṣaṇapratiṣedho na pravartata iti śaṅkyaṃ,
tasya pūrvasamāsasyottarapadatvāt, uttarapadatve ce'ti pratiṣedhavacanasyāpi
`uttarasya=samāsacaramāvayavasya padatve kartavye padādividhibhinne pratyayalakṣaṇaṃ na
pravartate'ityarthā byupagamācca. `śākapārthivādīnāmuttarapadalopaḥ', prādibhyo
dhātujasye'tyādau tūttarapadaśabdena samāsacaramāvayavamātraṃ gṛhrate iti tatra
pratyayalakṣaṇapravṛttyabhāve'pi na kṣatiḥ. iha tu padatvalābhāya
pratyayalakṣaṇapravṛttirapekṣitā. evaṃ ca `māṣakumbhavāpene'
vāpaḥ–kumbhavāpaḥ. kumbhaśabdaḥ kumbhaparimitadhānye bhāktaḥ. `māṣāṇāṃ kumbhavāpaḥ' ithi
vigrahītavyamiti navyāḥ. kecuttu—`apadādividhau'ityatra `padāntavidhau'ityarthaṃ
parikalpya `padavyavāye'pī' tyasya padāntavidhitvā'bhāvānnāstyatra
pratyayalakṣaṇaniṣedha ityāhuḥ. tadapare na kṣamante. tathā hi sati lāghavāt
`padantavidhau'ityeva brāūyāt, na tu `apadādividhau'iti dik. [kiṃcottarapadatve iti
vacanasya padāntavidhau kartavye pratiṣedha ityarthābhyupagame padamadaṇḍināviti `ṅamo
hyasvadacī'ti sūtrasthamanoramāgranthenaiva virodha ityalamiyatā].\r\nataddhita iti
vācyam. ataddhita ithi. `vyavadhāyakapadasya taddhitaścetparo na bhavati, tadā
niṣedhaḥ'ityarthaḥ. ādrragomayeṇeti. iha gośabdaḥ padam. `uttarapadatve ce'ti
niṣedho'tra na śaṅkyaḥ, gomayaśabdasyottarapadatvāt, gośabdasya ca `svādiṣu'iti
padatvāt.
Tattvabodhinī2:
padavyavāye'pi 872, 8.4.37 padena vyavadhāna iti. nimittanimittinormadhye pade s
See More
padavyavāye'pi 872, 8.4.37 padena vyavadhāna iti. nimittanimittinormadhye pade sati ṇatvaṃ netyarthaḥ. māṣakumbhavāpeneti. māṣakumbhaṃ vapatīti "karmaṇyaṇ". upapadasamāsaḥ. caturaṅgayogeneti. "catvāryaṅgānyasya"tena yogaḥ" iti manoramāyāṃ vigṛhitam. tadayuktam. "uttarapadatve cā'padādividhau"iti pratyayalakṣaṇapratiṣedhādaṅgaśabdasyā'padatvāt. tasmāt "aṅgānāṃ yogo'ṅgayogaścaturṇāmaṅgayogaḥ" ityeva vigrahītavyam. na ca "caturaṅgena yogaḥ iti vigrahe'pyaṅgaśabda uttarapadaṃ neti pratyayalakṣaṇapratiṣedho na pravartata iti śaṅkyaṃ, tasya pūrvasamāsasyottarapadatvāt, uttarapadatve ce"ti pratiṣedhavacanasyāpi "uttarasya=samāsacaramāvayavasya padatve kartavye padādividhibhinne pratyayalakṣaṇaṃ na pravartate"ityarthā byupagamācca. "śākapārthivādīnāmuttarapadalopaḥ", prādibhyo dhātujasye"tyādau tūttarapadaśabdena samāsacaramāvayavamātraṃ gṛhrate iti tatra pratyayalakṣaṇapravṛttyabhāve'pi na kṣatiḥ. iha tu padatvalābhāya pratyayalakṣaṇapravṛttirapekṣitā. evaṃ ca "māṣakumbhavāpene"tyātrāpi kumbhasya vāpaḥ--kumbhavāpaḥ. kumbhaśabdaḥ kumbhaparimitadhānye bhāktaḥ. "māṣāṇāṃ kumbhavāpaḥ" ithi vigrahītavyamiti navyāḥ. kecuttu---"apadādividhau"ityatra "padāntavidhau"ityarthaṃ parikalpya "padavyavāye'pī" tyasya padāntavidhitvā'bhāvānnāstyatra pratyayalakṣaṇaniṣedha ityāhuḥ. tadapare na kṣamante. tathā hi sati lāghavāt "padantavidhau"ityeva brāūyāt, na tu "apadādividhau"iti dik. [kiṃcottarapadatve iti vacanasya padāntavidhau kartavye pratiṣedha ityarthābhyupagame padamadaṇḍināviti "ṅamo hyasvadacī"ti sūtrasthamanoramāgranthenaiva virodha ityalamiyatā].ataddhita iti vācyam. ataddhita ithi. "vyavadhāyakapadasya taddhitaścetparo na bhavati, tadā niṣedhaḥ"ityarthaḥ. ādrragomayeṇeti. iha gośabdaḥ padam. "uttarapadatve ce"ti niṣedho'tra na śaṅkyaḥ, gomayaśabdasyottarapadatvāt, gośabdasya ca "svādiṣu"iti padatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents