Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पदव्यवायेऽपि padavyavāye'pi
Individual Word Components: padavyavāye api
Sūtra with anuvṛtti words: padavyavāye api pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), na (8.4.34)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((n)) is not changed to ((ṇ)) when a Pada intervenes between the cause of the change and the word containing the ((na))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ 1 does not replace dental nasal stop n l] also (ápi) when separated [from a preceding phoneme r/ṣ l] by the intervention of padá-s (pada-vy-av-āy-é) [consisting of the phonemes denoted by the sigla aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.34

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:padavyavāye ataddhite |*
2/9:padavyavāye ataddhite iti vaktavyam |
3/9:iha mā bhūt |
4/9:ārdragomayeṇa śuṣkagomayeṇa iti |
5/9:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (III,463.1-5) Rohatak (V,506)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: padena vyavāyaḥ padavyavāyaḥ padavyavadhānam. padena vyavāye 'pi sati nimittanit   See More

Kāśikāvṛttī2: padavyavāye 'pi 8.4.38 padena vyavāyaḥ padavyavāyaḥ padavyavadhānam. padena vya   See More

Nyāsa2: padavyavāye'pi. , 8.4.37 nimittanimittinoḥ parakṛtatvādubhayoreva vyavāyo viāy   See More

Bālamanoramā1: padavyavāye'pi. padena vyavadhāne iti. `padene'tyanantaraṃ `nimittakāryiṇo Sū #1042   See More

Bālamanoramā2: padavyavāye'pi 1042, 8.4.37 padavyavāye'pi. padena vyavadhāne iti. "padene&   See More

Tattvabodhinī1: padena vyavadhāna iti. nimittanimittinormadhye pade sati ṇatvaṃ netyarthaḥ. māṣ Sū #872   See More

Tattvabodhinī2: padavyavāye'pi 872, 8.4.37 padena vyavadhāna iti. nimittanimittinormadhye pade s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions