Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पदान्तस्य padāntasya
Individual Word Components: padāntasya
Sūtra with anuvṛtti words: padāntasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), na (8.4.34)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Of a ((na)) final in a Pada, ((ṇa)) is not the substitute. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ 1 does not replace] a padá-final [dental nasal stop n l, co-occurring after 1.1.67 phoneme r/ṣ 1 with or without the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A replacement in ṇ does not come in place of a n which occurs at the end of a pada Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.34


Commentaries:

Kāśikāvṛttī1: padāntasya nakārasya ṇakārādeśo na bhavati. vṛkṣān. plakṣān. arīn. girīn.

Kāśikāvṛttī2: padāntasya 8.4.37 padāntasya nakārasya ṇakārādeśo na bhavati. vṛkṣān. plakṣān.    See More

Nyāsa2: padāntasya. , 8.4.36 "aṭkṛpvāṅanuñvyavāye'pi" 8.4.2 iti prāptasya ṇatv   See More

Laghusiddhāntakaumudī1: nasya ṇo na. rāmān.. Sū #139

Laghusiddhāntakaumudī2: padāntasya 139, 8.4.36 nasya ṇo na. rāmān

Bālamanoramā1: padāntasya. `raṣābhyāṃ no ṇa' ityanuvartate ` na bhābhūpū' ityato `ne Sū #197   See More

Bālamanoramā2: padāntasya 197, 8.4.36 padāntasya. "raṣābhyāṃ no ṇa" ityanuvartate &qu   See More

Tattvabodhinī1: ṇatvaṃ na syāditi. `na bhābhūpūkamigamī'tyato `ne'tyanuvartata iti bh Sū #165

Tattvabodhinī2: padāntasya 165, 8.4.36 ṇatvaṃ na syāditi. "na bhābhūpūkamigamī"tyato &   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions