Kāśikāvṛttī1:
padāntasya nakārasya ṇakārādeśo na bhavati. vṛkṣān. plakṣān. arīn. girīn.
Kāśikāvṛttī2:
padāntasya 8.4.37 padāntasya nakārasya ṇakārādeśo na bhavati. vṛkṣān. plakṣān.
See More
padāntasya 8.4.37 padāntasya nakārasya ṇakārādeśo na bhavati. vṛkṣān. plakṣān. arīn. girīn.
Nyāsa2:
padāntasya. , 8.4.36 "aṭkṛpvāṅanuñvyavāye'pi" 8.4.2 iti prāptasya ṇatv
See More
padāntasya. , 8.4.36 "aṭkṛpvāṅanuñvyavāye'pi" 8.4.2 iti prāptasya ṇatvasya pratiṣedho'yamucyate. "vṛkṣān()" iti. "prathamayoḥ pūrvasavarṇaḥ" 6.1.98 iti dīrghaḥ, "tasmācchaso naḥ puṃsi" 6.1.99 iti sakārasya nakāraḥ॥
Laghusiddhāntakaumudī1:
nasya ṇo na. rāmān.. Sū #139
Laghusiddhāntakaumudī2:
padāntasya 139, 8.4.36 nasya ṇo na. rāmān॥
Bālamanoramā1:
padāntasya. `raṣābhyāṃ no ṇa' ityanuvartate ` na bhābhūpū' ityato `ne Sū #197
See More
padāntasya. `raṣābhyāṃ no ṇa' ityanuvartate ` na bhābhūpū' ityato `ne'ti ca, tadāha–
padāntasyeti. atha tṛtīyāvibhaktiḥ. tatra ṭā iti ṭakārasya `cuṭū' itītsaṃjñāyāṃ
lopaḥ. ṭakāroccāraṇaṃ tu `ṭāṅasiṅasāṃ' `dvitīyāṭaussvi'tyādau viśeṣaṇārtham.
Bālamanoramā2:
padāntasya 197, 8.4.36 padāntasya. "raṣābhyāṃ no ṇa" ityanuvartate &qu
See More
padāntasya 197, 8.4.36 padāntasya. "raṣābhyāṃ no ṇa" ityanuvartate " na bhābhūpū" ityato "ne"ti ca, tadāha--padāntasyeti. atha tṛtīyāvibhaktiḥ. tatra ṭā iti ṭakārasya "cuṭū" itītsaṃjñāyāṃ lopaḥ. ṭakāroccāraṇaṃ tu "ṭāṅasiṅasāṃ" "dvitīyāṭaussvi"tyādau viśeṣaṇārtham.
Tattvabodhinī1:
ṇatvaṃ na syāditi. `na bhābhūpūkamigamī'tyato `ne'tyanuvartata iti bh Sū #165
Tattvabodhinī2:
padāntasya 165, 8.4.36 ṇatvaṃ na syāditi. "na bhābhūpūkamigamī"tyato &
See More
padāntasya 165, 8.4.36 ṇatvaṃ na syāditi. "na bhābhūpūkamigamī"tyato "ne"tyanuvartata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents