Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नशेः षान्तस्य naśeḥ ṣāntasya
Individual Word Components: naśeḥ ṣāntasya
Sūtra with anuvṛtti words: naśeḥ ṣāntasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), na (8.4.34)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṇ)) is not the substitute of the verb ((naśa)) 'to destroy', when ending in ((ṣ))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ 1 does not 34 replace dental nasal stop n 1 of the verbal stem] naś- `disappear' (IV 85) when it ends in retroflex sibilant ṣ, [co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.34

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:naśeḥ aśaḥ |*
2/8:naśeḥ aśaḥ iti vaktavyam |
3/8:iha api yathā syāt |
4/8:pranaṅkṣyati parinaṅkṣyati |
5/8:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (III,462.18-22) Rohatak (V,505)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: na iti vartate. naśeḥ ṣakārāntasya ṇakārādeśo na bhavati. pranaṣṭaḥ. parinaṣṭaḥ.   See More

Kāśikāvṛttī2: naśeḥ ṣāntasya 8.4.36 na iti vartate. naśeḥ ṣakārāntasya ṇakārādeśo na bhavati.   See More

Nyāsa2: naśeḥ ṣāntasya. , 8.4.35 "upasargādasamāse" 8.4.14 ityādinā prāptasya    See More

Bālamanoramā1: naśe ṣāntasya. `raṣābhyā'mityato ṇa iti, `na bhābhūpū' ityato neti Sū #348   See More

Bālamanoramā2: naśeḥ ṣāntasya 348, 8.4.35 naśe ṣāntasya. "raṣābhyā"mityato ṇa iti, &q   See More

Tattvabodhinī1: naśeḥ. `na bābhūpūkamiganī'tyato netyanuvartate. tadāha– ṇatvaṃ na sditi Sū #305   See More

Tattvabodhinī2: naśeḥ ṣāntasya 305, 8.4.35 naśeḥ. "na bābhūpūkamiganī"tyato netyanuvar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions