Kāśikāvṛttī1:
na iti vartate. naśeḥ ṣakārāntasya ṇakārādeśo na bhavati. pranaṣṭaḥ. parinaṣṭaḥ.
See More
na iti vartate. naśeḥ ṣakārāntasya ṇakārādeśo na bhavati. pranaṣṭaḥ. parinaṣṭaḥ. ṣāntasya
iti kim? praṇaśyati. pariṇaśyati. antagrahaṇaṃ ṣāntabhūtapūrvamātrasya api yathā
syāt, pranaṅkṣyati. parinaṅkṣayati.
Kāśikāvṛttī2:
naśeḥ ṣāntasya 8.4.36 na iti vartate. naśeḥ ṣakārāntasya ṇakārādeśo na bhavati.
See More
naśeḥ ṣāntasya 8.4.36 na iti vartate. naśeḥ ṣakārāntasya ṇakārādeśo na bhavati. pranaṣṭaḥ. parinaṣṭaḥ. ṣāntasya iti kim? praṇaśyati. pariṇaśyati. antagrahaṇaṃ ṣāntabhūtapūrvamātrasya api yathā syāt, pranaṅkṣyati. parinaṅkṣayati.
Nyāsa2:
naśeḥ ṣāntasya. , 8.4.35 "upasargādasamāse" 8.4.14 ityādinā prāptasya
See More
naśeḥ ṣāntasya. , 8.4.35 "upasargādasamāse" 8.4.14 ityādinā prāptasya ṇatvasya pratiṣedhaḥ kriyate. "pranaṣṭaḥ" iti. "ṇaśa adarśane" (dhā.pā.1194), tasmānniṣṭhā, masjinaśorjhali" 7.1.60 iti num(), "aniditāṃ hala upadhāyāḥ kṅiti" 6.4.24 iti nalopaḥ; vraścādisūtreṇa 8.2.36 ṣatvam(). "praṇaśyati" iti. divāditvācchyam().
athāntagrahaṇaṃ kimartham(); yāvatā "naśeḥ ṣaḥ" ityucyamāna naśo viśiṣyamāṇe "yena vidhistadantasya" (1.1.72) iti tadantavidhau ṣāntasya ṇatvapratiṣedho bhaviṣyati? ityāha--"antagrahaṇam()" ityāha. "pranaṅkṣyati" iti. pūrvavat? ṣatve "ṣaḍhoḥ kaḥ si" 8.2.41 iti katvam(). atra yadyantagrahaṇaṃ na kriyeta, katve ṣāntatā nāstīti pratiṣedho na syāt(). a()smastu sati katve'pi kṛte bhavati. etadeva hi tasya prayojanam()--bhūtapūrve'pi ṣānte pratiṣedho yathā syāt()॥
Bālamanoramā1:
naśe ṣāntasya. `raṣābhyā'mityato ṇa iti, `na bhābhūpū' ityato neti cā Sū #348
See More
naśe ṣāntasya. `raṣābhyā'mityato ṇa iti, `na bhābhūpū' ityato neti cānuvartate
ityabhipretya śeṣaṃ pūrayati– ṇatvaṃ na syāditi. ṣāntasyeti kim ?. praṇaśyati.
bhūtapūrveti. pūrvaṃ ṣakārasya sata idānīmādeśavaśena ṣāntatvā'bhāve'pi
ṇatvaniṣedhaprāptyarthamantagrahaṇamityarthaḥ. pranaṅkṣyatīti. atra ṣasya katve
kṛte'pi bhūtapūrvagatyā ṣāntatvānna ṇatvamiti bhāvaḥ. tṛpa prīṇane. tṛptistarpaṇaṃ
ceti. ādye'karmakaḥ. dvitīye sakarmakaḥ. radhāditvādveḍiti matvāha–tatarpitha
tatarptheti. tatraptheti ca. `anudāttasya cardupadhāsye'tyamiti bhāvaḥ. tatṛpiva–
tatṛpva.sijveti. pakṣe puṣādyāṅiti bhāvaḥ. radhāditvādiḍvikalpaḥ. tatra sici
iṭpakṣe āha–atarpīditi. iḍabhāvapakṣe āha—atārpsīditi. rahalantalakṣaṇā vṛddhiriti
bhāvaḥ. `anudāttasya ce'tyampakṣe āha—atrāpsīditi. puṣādyaṅpakṣe āha-
- atṛpaditi. ṅittvānna guṇa iti bhāvaḥ. dṛpa harṣe iti. tṛpadhātuvat. nanu
radhāditvādeva veṭkatvādaniṭkārikāsu tṛpyatidṛpyatyoḥ pāṭho vyartha ityata āha-
- radāditvādimau veṭkāvamarthamanudāttateti. druha jighāṃsāyām.
anudāttatvā'bhāve'pi radāditvādveṭ. tatra iḍabhāve āha– vā druhamuheti.
dhrokṣyatīti. `vā druhe'ti ghatvapakṣe dakārasya bhaṣi ghasya cartve sasya ṣatve
rūpam. ḍhatvapakṣe'pi `ṣaḍho'riti katve etadeva rūpam. tadāha–ḍhatvaghatvayostulyaṃ
rūpamiti. adruhaditi. puṣāditvādaṅiti bhāvaḥ. muhadāturanudāttatvā'bhāve'pi
radhādidveṭ.mumohitheti. iṭpakṣe rūpam. aniṭpakṣe tu `vā druhamuhe'ti ghatvaṃ
matvā''ha –mumogdheti. ḍhatvapakṣe āha–mumoḍheti. mokṣyatīti. ghatvaḍhatvayostulyaṃ
rūpam. ṣṇuha ṣṇiheti. ṣopadeśau. tadāha— suṣṇoha siṣṇeheti. thalādāvaniṭpakṣe `vā
druhe'ti ghatvavikalpaḥ. pakṣe ḍhaḥ. itiradhādayaḥ. ā gaṇāntāditi.
divādigaṇasamāptiparyantāḥ puṣādaya ityarthaḥ. siddhānta iti.
mādhavādibhistathā'bhyupagamāditi bhāvaḥ. upaśame iti. upaśamo– nāśaḥ,
indriyanigrahaśca.
Bālamanoramā2:
naśeḥ ṣāntasya 348, 8.4.35 naśe ṣāntasya. "raṣābhyā"mityato ṇa iti, &q
See More
naśeḥ ṣāntasya 348, 8.4.35 naśe ṣāntasya. "raṣābhyā"mityato ṇa iti, "na bhābhūpū" ityato neti cānuvartate ityabhipretya śeṣaṃ pūrayati-- ṇatvaṃ na syāditi. ṣāntasyeti kim?. praṇaśyati. bhūtapūrveti. pūrvaṃ ṣakārasya sata idānīmādeśavaśena ṣāntatvā'bhāve'pi ṇatvaniṣedhaprāptyarthamantagrahaṇamityarthaḥ. pranaṅkṣyatīti. atra ṣasya katve kṛte'pi bhūtapūrvagatyā ṣāntatvānna ṇatvamiti bhāvaḥ. tṛpa prīṇane. tṛptistarpaṇaṃ ceti. ādye'karmakaḥ. dvitīye sakarmakaḥ. radhāditvādveḍiti matvāha--tatarpitha tatarptheti. tatraptheti ca. "anudāttasya cardupadhāsye"tyamiti bhāvaḥ. tatṛpiva--tatṛpva.sijveti. pakṣe puṣādyāṅiti bhāvaḥ. radhāditvādiḍvikalpaḥ. tatra sici iṭpakṣe āha--atarpīditi. iḍabhāvapakṣe āha---atārpsīditi. rahalantalakṣaṇā vṛddhiriti bhāvaḥ. "anudāttasya ce"tyampakṣe āha---atrāpsīditi. puṣādyaṅpakṣe āha-- atṛpaditi. ṅittvānna guṇa iti bhāvaḥ. dṛpa harṣe iti. tṛpadhātuvat. nanu radhāditvādeva veṭkatvādaniṭkārikāsu tṛpyatidṛpyatyoḥ pāṭho vyartha ityata āha-- radāditvādimau veṭkāvamarthamanudāttateti. druha jighāṃsāyām. anudāttatvā'bhāve'pi radāditvādveṭ. tatra iḍabhāve āha-- vā druhamuheti. dhrokṣyatīti. "vā druhe"ti ghatvapakṣe dakārasya bhaṣi ghasya cartve sasya ṣatve rūpam. ḍhatvapakṣe'pi "ṣaḍho"riti katve etadeva rūpam. tadāha--ḍhatvaghatvayostulyaṃ rūpamiti. adruhaditi. puṣāditvādaṅiti bhāvaḥ. muhadāturanudāttatvā'bhāve'pi radhādidveṭ.mumohitheti. iṭpakṣe rūpam. aniṭpakṣe tu "vā druhamuhe"ti ghatvaṃ matvā''ha --mumogdheti. ḍhatvapakṣe āha--mumoḍheti. mokṣyatīti. ghatvaḍhatvayostulyaṃ rūpam. ṣṇuha ṣṇiheti. ṣopadeśau. tadāha--- suṣṇoha siṣṇeheti. thalādāvaniṭpakṣe "vā druhe"ti ghatvavikalpaḥ. pakṣe ḍhaḥ. itiradhādayaḥ. ā gaṇāntāditi. divādigaṇasamāptiparyantāḥ puṣādaya ityarthaḥ. siddhānta iti. mādhavādibhistathā'bhyupagamāditi bhāvaḥ. upaśame iti. upaśamo-- nāśaḥ, indriyanigrahaśca.
Tattvabodhinī1:
naśeḥ. `na bābhūpūkamiganī'tyato netyanuvartate. tadāha– ṇatvaṃ na syāditi Sū #305
See More
naśeḥ. `na bābhūpūkamiganī'tyato netyanuvartate. tadāha– ṇatvaṃ na syāditi.
`ṣasye'tyukte'pi padasyetyasya viśeṣaṇena ṣāntasyeti lābhādantagrahaṇaṃ vyarthaṃ
sajjñāpayatītyāha— bhūtapūrveti. kāṣṭhānāmiti. karaṇasya śeṣatvavivakṣāyāṃ ṣaṣṭhī.
tatraptheti. `anudāttasya cardupadhasye'ti vikalpenā'māgamaḥ. radhādaya iti.
radhanaśatṛpadṛpadruhamuhaṣṇuhaṣṇiha ityarthaḥ. udittavāktvāyāṃ veṭ. śamitvā.
śāntvā. `yasya vibhāṣe'ti niṣṭhāyāmaniṭ. śāntaḥ.
Tattvabodhinī2:
naśeḥ ṣāntasya 305, 8.4.35 naśeḥ. "na bābhūpūkamiganī"tyato netyanuvar
See More
naśeḥ ṣāntasya 305, 8.4.35 naśeḥ. "na bābhūpūkamiganī"tyato netyanuvartate. tadāha-- ṇatvaṃ na syāditi. "ṣasye"tyukte'pi padasyetyasya viśeṣaṇena ṣāntasyeti lābhādantagrahaṇaṃ vyarthaṃ sajjñāpayatītyāha--- bhūtapūrveti. kāṣṭhānāmiti. karaṇasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. tatraptheti. "anudāttasya cardupadhasye"ti vikalpenā'māgamaḥ. radhādaya iti. radhanaśatṛpadṛpadruhamuhaṣṇuhaṣṇiha ityarthaḥ. udittavāktvāyāṃ veṭ. śamitvā. śāntvā. "yasya vibhāṣe"ti niṣṭhāyāmaniṭ. śāntaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents