Grammatical Sūtra: षात् पदान्तात् ṣāt padāntāt 
Individual Word Components: ṣāt padāntāt
Sūtra with anuvṛtti words: ṣāt padāntāt pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), na (8.4.34)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
After a ((ṣ)) final in a Pada, the ((n)) is not changed to ((ṇ))|| Source: Aṣṭādhyāyī 2.0
[The substitute retroflex nasal stop ṇ 1 does not 34 replace dental nasal stop n 1 occurring after 1.1.67] a padá-final (pada=ant-āt) phoneme °-ṣ [in continuous utterance 2.108, with or without the intervention of aṬ, kU, pU, āṄ or nu̱M 2]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/11:ṣāt padādiparavacanam |
2/11:ṣātpadādiparagrahaṇam kartavyam |
3/11:iha eva yathā syāt |
4/11:niṣpānam duṣpānam |
5/11:iha mā bhūt |
See More
1/11:ṣāt padādiparavacanam |
2/11:ṣātpadādiparagrahaṇam kartavyam |
3/11:iha eva yathā syāt |
4/11:niṣpānam duṣpānam |
5/11:iha mā bhūt |
6/11:sasarpiṣkeṇa sayajuṣkeṇa |
7/11:tat tarhi vaktavyam |
8/11:na vaktavyam |
9/11:na evam vijñāyate padasya antaḥ padāntaḥ padāntāt iti |
10/11:katham tarhi |
11/11:pade antaḥ padāntaḥ padāntāt iti
Kielhorn/Abhyankar (III,462.13-17) Rohatak (V,505)