Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षात्‌ पदान्तात्‌ ṣāt‌ padāntāt‌
Individual Word Components: ṣāt padāntāt
Sūtra with anuvṛtti words: ṣāt padāntāt pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), na (8.4.34)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

After a ((ṣ)) final in a Pada, the ((n)) is not changed to ((ṇ))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ 1 does not 34 replace dental nasal stop n 1 occurring after 1.1.67] a padá-final (pada=ant-āt) phoneme °-ṣ [in continuous utterance 2.108, with or without the intervention of aṬ, kU, pU, āṄ or nu̱M 2]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.34

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:ṣāt padādiparavacanam |
2/11:ṣātpadādiparagrahaṇam kartavyam |
3/11:iha eva yathā syāt |
4/11:niṣpānam duṣpānam |
5/11:iha mā bhūt |
See More


Kielhorn/Abhyankar (III,462.13-17) Rohatak (V,505)


Commentaries:

Kāśikāvṛttī1: ṣakārāt padantāduttarasya nakārasya ṇakārādeśo na bhavati. niṣpānam. duṣnam. s   See More

Kāśikāvṛttī2: ṣāt padāntāt 8.4.35 ṣakārāt padantāduttarasya nakārasya ṇakārādeśo na bhavati.    See More

Nyāsa2: ṣāt? padāntasya. , 8.4.34 "niṣpānam(), duṣpānam()" iti. "idudupad   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions