Kāśikāvṛttī1:
bhā bhū pū kami gami payāyī vepa ityeteṣām upasargasthāt nimittāduttarasya
kṛtst
See More
bhā bhū pū kami gami payāyī vepa ityeteṣām upasargasthāt nimittāduttarasya
kṛtsthasya nakārasya ṇakārādeśo na bhavati. bhā prabhānam. paribhānam. bhū prabhavanam.
paribhavanam. pū prapavanam. paripavanam. pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam. pūṅo hi
bhavatyeva ṇatvam, prapavaṇaṃ somasya iti. kami prakamanam. parikamanam. gami pragamanam.
parigamanam. pyāyī prapyāyanam. paripyāyanam. vepa pravepanam. parivepanam. ṇyantānāṃ
bhādīnām upasaṅkhyānaṃ kartavyam. prabhāpanam. paribhāpanam.
Kāśikāvṛttī2:
na bhābhūpūkamigamipyāyīvepām 8.4.34 bhā bhū pū kami gami payāyī vepa ityeteṣām
See More
na bhābhūpūkamigamipyāyīvepām 8.4.34 bhā bhū pū kami gami payāyī vepa ityeteṣām upasargasthāt nimittāduttarasya kṛtsthasya nakārasya ṇakārādeśo na bhavati. bhā prabhānam. paribhānam. bhū prabhavanam. paribhavanam. pū prapavanam. paripavanam. pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam. pūṅo hi bhavatyeva ṇatvam, prapavaṇaṃ somasya iti. kami prakamanam. parikamanam. gami pragamanam. parigamanam. pyāyī prapyāyanam. paripyāyanam. vepa pravepanam. parivepanam. ṇyantānāṃ bhādīnām upasaṅkhyānaṃ kartavyam. prabhāpanam. paribhāpanam.
Nyāsa2:
na bhābhūpūkamigamipyāyīveṣām?. , 8.4.33 "pūgrahaṇena pūñgrahaṇaṃ draṣṭavya
See More
na bhābhūpūkamigamipyāyīveṣām?. , 8.4.33 "pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam()" iti. "pūḍ? pavane" (dhā.pā.966) iti bhvādau yaḥ paṭha()te tasya grahaṇaṃ neṣyate. tena kraiyādikasya ceṣyate. kathaṃ "pū" ityucyamāne pūña eva grahaṇaṃ labhyate? "kṛtyacaḥ" 8.4.28 iti "kṛti" iti yogavibhāgāt(). "yopavibhāgādiṣṭasiddhiḥ" (vyā.pra.87) iti pūṅa eva yogavibhāgena ṇatvaṃ bhavatīti. evaṃ yogavibhāgena pūṅaḥ parasya kṛtsthasya nakārasya ṇatve'sādhite pāriśeṣyāt? pūña eva grahaṇaṃ vijñāyate.
"ṇyantānāṃ ca" ityādi. ṇyantānāṃ graham̐ śabdāntaratvānna prāpnoti. tasmādupasaṃkhyānaṃ katrtavyameveti. tasya pratipādana mityarthaḥ. tatredaṃ pratipādanam()--neti yogavibhāgaḥ katrtavyaḥ, tena ṇyantānāmapi na bhaviṣyatīti. na cavaṃ sati bhādīnāṃ grahaṇamanarthakaṃ syāt(); pūrvayogasyāsarvaviṣayatvajñāpanāt(). evaṃ hratiprasaṅgaḥ parihmato bhavati॥
Bālamanoramā1:
na bhābhū. prabhānīyamiti. iha `kṛtyacaḥ' iti prāptaṃ ṇatvaṃ neti bhāvaḥ.
Sū #661
See More
na bhābhū. prabhānīyamiti. iha `kṛtyacaḥ' iti prāptaṃ ṇatvaṃ neti bhāvaḥ.
ṇatvaprakaramoparīti. idaṃ `cakṣiṅaḥ khyā'ñiti sūtre bhāṣye spaṣṭam.
prakhyānīyamiti. iha yatvasyā'siddhatayā śakāreṇa vyavadhānāt `kṛtyacaḥ' iti ṇatvaṃ neti
bhāvaḥ.
Bālamanoramā2:
na bhābhūpūkamigamipyāyīvepām 661, 8.4.33 na bhābhū. prabhānīyamiti. iha "k
See More
na bhābhūpūkamigamipyāyīvepām 661, 8.4.33 na bhābhū. prabhānīyamiti. iha "kṛtyacaḥ" iti prāptaṃ ṇatvaṃ neti bhāvaḥ. ṇatvaprakaramoparīti. idaṃ "cakṣiṅaḥ khyā"ñiti sūtre bhāṣye spaṣṭam. prakhyānīyamiti. iha yatvasyā'siddhatayā śakāreṇa vyavadhānāt "kṛtyacaḥ" iti ṇatvaṃ neti bhāvaḥ.
Tattvabodhinī1:
* ṇyantabhādīnāmupasaṅkhyānam. ṇyantabhādīnāmiti. ṇyantasya
prakṛtyantaratvādap Sū #551
See More
* ṇyantabhādīnāmupasaṅkhyānam. ṇyantabhādīnāmiti. ṇyantasya
prakṛtyantaratvādaprāpte vacanam. `heracaṅī'ti sūtre acaṅīti paryudāsena
`prakṛtigrahaṇe ṇyadhikasyāpi grahaṇa'miti jñāpanādetatsiddhamiti
kecidāhustatadrabhasāt. jñāpanaṃ tu kutvamātraviṣayakamiti bhāṣyādau
siddhāntitatvāt.
Tattvabodhinī2:
na bhābhūpūkamigamipyāyīvepām 551, 8.4.33 * ṇyantabhādīnāmupasaṅkhyānam. ṇyantab
See More
na bhābhūpūkamigamipyāyīvepām 551, 8.4.33 * ṇyantabhādīnāmupasaṅkhyānam. ṇyantabhādīnāmiti. ṇyantasya prakṛtyantaratvādaprāpte vacanam. "heracaṅī"ti sūtre acaṅīti paryudāsena "prakṛtigrahaṇe ṇyadhikasyāpi grahaṇa"miti jñāpanādetatsiddhamiti kecidāhustatadrabhasāt. jñāpanaṃ tu kutvamātraviṣayakamiti bhāṣyādau siddhāntitatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents