Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न भाभूपूकमिगमिप्यायीवेपाम् na bhābhūpūkamigamipyāyīvepām
Individual Word Components: na bhābhūpūkamigamipyāyīvepām
Sūtra with anuvṛtti words: na bhābhūpūkamigamipyāyīvepām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.28), kṛti (8.4.29)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of a kṛit-affix is not changed to ((ṇa)), though preceded by an upasarga having in it a cause of change, when the affix is added to the following verbs: ((bhā)) 'to shine', ((bhū)) 'to be', ((pū)) 'to purify', ((kami)) 'to be brilliant', ((gami)) 'to go', ((pyāyi)) 'to increase', ((vepa)) 'to shake'. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ l] does not (ná) replace [dental nasal stop n 1 of a kŕt 29 affix 3.1.1 preceded by a vowel 29, introduced after 3.1.2 the verbal stems] bhā- `shine' (II 42), bhū- `become' (I 1), pū- `purify' (IX 11), kám- `love' (I 460), gam- `go' (1.1.31), pyāy- `swell, increase' (I 517) and vép- `tremble' (I 391) [co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ 1 even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.28, 8.4.29

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:bhādiṣu pūñgrahaṇam |*
2/9:bhādiṣu pūñgrahaṇam kartavyam |*
3/9:iha mā bhūt |*
4/9:prapavaṇam somasya iti |*
5/9:ṇyantasya ca upasaṅkhyanam | ṇyantasya ca upasaṅkhyānam kartavyam |*
See More


Kielhorn/Abhyankar (III,462.7-12) Rohatak (V,505)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhā bhū pū kami gami payāyī vepa ityeteṣām upasargasthāt nimittāduttarasya kṛtst   See More

Kāśikāvṛttī2: na bhābhūpūkamigamipyāyīvepām 8.4.34 bhā bhū pū kami gami payāyī vepa ityeteṣām   See More

Nyāsa2: na bhābhūpūkamigamipyāyīveṣām?. , 8.4.33 "pūgrahaṇena pūñgrahaṇaṃ draṣṭavya   See More

Bālamanoramā1: na bhābhū. prabhānīyamiti. iha `kṛtyacaḥ' iti prāptaṃ ṇatvaṃ neti bhāvaḥ. Sū #661   See More

Bālamanoramā2: na bhābhūpūkamigamipyāyīvepām 661, 8.4.33 na bhābhū. prabhānīyamiti. iha "k   See More

Tattvabodhinī1: * ṇyantabhādīnāmupasaṅkhyānam. ṇyantabhādīnāmiti. ṇyantasya prakṛtyantaratvādap Sū #551   See More

Tattvabodhinī2: na bhābhūpūkamigamipyāyīvepām 551, 8.4.33 * ṇyantabhādīnāmupasaṅkhyānam.yantab   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions