Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा निंसनिक्षनिन्दाम् vā niṃsanikṣanindām
Individual Word Components: vā niṃsanikṣanindām
Sūtra with anuvṛtti words: vā niṃsanikṣanindām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.28), kṛti (8.4.29)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((n)) of ((niAs)) ((nikṣ)) and ((ninṭ)) is changed to ((ṇa)) optionally, when preceded by an upasarga having in it a cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1] optionally (vā) [of the verbal stems] ní-n-s (= ṇísI II 15) `kiss', níkṣ- `kiss' (I 689) and ní-n-d (= ṇídÍ I 66) `censure, blame' [co-occurring after 1.1.67 a preverb 28 with phoneme r/ṣ l, even when separated from it by aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.28, 8.4.29


Commentaries:

Kāśikāvṛttī1: upasargātit vartate. niṃsa nikṣa ninada ityeteṣāṃ nakārasya upasargastn nimitt   See More

Kāśikāvṛttī2: vā niṃsanikṣanindām 8.4.33 upasargātit vartate. niṃsa nikṣa ninada ityeteṣāna   See More

Nyāsa2: vā niṃsanikṣanindām?. , 8.4.32 "ṇisi cumbana" (dhā.pā.1025), "ṇik   See More

Bālamanoramā1: vā niṃsa. `kṛtyacaḥ ityataḥ kṛtītyanuvṛttam. aca iti ca nivṛttam. tadāha– eṣā Sū #660   See More

Bālamanoramā2: vā niṃsanikṣanindām 660, 8.4.32 vā niṃsa. "kṛtyacaḥ ityataḥ kṛtītyanuvṛttam   See More

Tattvabodhinī1: kṛti para iti. Sū #550

Tattvabodhinī2: vā niṃsanikṣanindām 550, 8.4.32 kṛti para iti.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions