Kāśikāvṛttī1:
upasargātit vartate. niṃsa nikṣa ninada ityeteṣāṃ nakārasya upasargasthān
nimitt
See More
upasargātit vartate. niṃsa nikṣa ninada ityeteṣāṃ nakārasya upasargasthān
nimittātuttarasya vā ṇakārādeśo bhavati. praṇiṃsanam, praniṃsanam. praṇikṣaṇam,
pranikṣaṇam. praṇindanam, pranindanam. ṇopadeśatvādeteṣāṃ nitye prāpte
vikalpaḥ.
Kāśikāvṛttī2:
vā niṃsanikṣanindām 8.4.33 upasargātit vartate. niṃsa nikṣa ninada ityeteṣāṃ na
See More
vā niṃsanikṣanindām 8.4.33 upasargātit vartate. niṃsa nikṣa ninada ityeteṣāṃ nakārasya upasargasthān nimittātuttarasya vā ṇakārādeśo bhavati. praṇiṃsanam, praniṃsanam. praṇikṣaṇam, pranikṣaṇam. praṇindanam, pranindanam. ṇopadeśatvādeteṣāṃ nitye prāpte vikalpaḥ.
Nyāsa2:
vā niṃsanikṣanindām?. , 8.4.32 "ṇisi cumbana" (dhā.pā.1025), "ṇik
See More
vā niṃsanikṣanindām?. , 8.4.32 "ṇisi cumbana" (dhā.pā.1025), "ṇikṣi roṣe" [nakha--prāṃu.pāṭhaḥ] (dhā.pā.659), ṇidi kutasāyām()" (dhā.pā.66). ṇopadeśatvādeṣām? "upasarga" 8.4.14 ityādinā nitye prāpte vikalpārthamidamārabhyate. yadyevam(), na katrtavyaṃ vāgrahaṇam(), pṛthagyogakaraṇādeva vikalpo bhaviṣyati? naitadasti; viparyayo'pi vijñāyeta--ayaṃ vidhirnityaḥ, sa vibhāṣeti. "upasaragādasamāse" (8.4.14) ityasyānantaramasmin? katrtavya ihāsya karaṇaṃ pūrvavidhernityatvajñāpanartham()--dvayorvibhāṣayormadhye ye vai vidhayaste nityā bhavantīti॥
Bālamanoramā1:
vā niṃsa. `kṛtyacaḥ ityataḥ kṛtītyanuvṛttam. aca iti ca nivṛttam. tadāha– eṣāṃ
Sū #660
See More
vā niṃsa. `kṛtyacaḥ ityataḥ kṛtītyanuvṛttam. aca iti ca nivṛttam. tadāha– eṣāṃ
nasyeti.
Bālamanoramā2:
vā niṃsanikṣanindām 660, 8.4.32 vā niṃsa. "kṛtyacaḥ ityataḥ kṛtītyanuvṛttam
See More
vā niṃsanikṣanindām 660, 8.4.32 vā niṃsa. "kṛtyacaḥ ityataḥ kṛtītyanuvṛttam. aca iti ca nivṛttam. tadāha-- eṣāṃ nasyeti.
Tattvabodhinī1:
kṛti para iti. Sū #550
Tattvabodhinī2:
vā niṃsanikṣanindām 550, 8.4.32 kṛti para iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents