Grammatical Sūtra: इजादेः सनुमः ijādeḥ sanumaḥ
Individual Word Components: ijādeḥ sanumaḥ Sūtra with anuvṛtti words: ijādeḥ sanumaḥ pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), raṣābhyām (8.4.1 ), naḥ (8.4.1 ), ṇaḥ (8.4.1 ), samānapade (8.4.1 ), upasargāt (8.4.28 ), kṛti (8.4.29 ), halaḥ (8.4.31 ) Type of Rule: niyamaPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
A kṛit affix ordained after a verb beginning with an ((ic )) vowel, having the augment ((num)) in it, and ending with a consonant, changes its ((n)) into ((ṇa)), when preceded by an upasarga having in it the cause of change. Source: Aṣṭādhyāyī 2.0
[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of a kŕt 28 affix 3.1.1 introduced after 3.1.2 a verbal stem with infixed increment 1.1.47 ] nu̱M, beginning with a vowel other than phoneme-class /a/ (íC=āde-ḥ) [and ending in 1.1.72 a consonant 31, co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ l, even when separated from it by aṬ , kU , pU , āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/37:kimartham idam ucyate na kṛtyacaḥ iti eva siddham | 2/37:niyamārthaḥ ayam ārambhaḥ |3/37:ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti | 4/37:kva mā bhūt | 5/37:pramaṅkanam parimaṅkanam | See More
1/37:kimartham idam ucyate na kṛtyacaḥ iti eva siddham | 2/37:niyamārthaḥ ayam ārambhaḥ | 3/37:ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti | 4/37:kva mā bhūt | 5/37:pramaṅkanam parimaṅkanam |6/37:sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt |* 7/37:sanumaḥ ṇatve avadhāraṇasya aprāptiḥ | 8/37:kim kāraṇam | 9/37:vidheyabhāvāt | 10/37:kaimarthakyāt niyamaḥ bhavati | 11/37:vidheyam na asti iti kṛtvā | 12/37:iha ca asti vidheyam | 13/37:kim | 14/37:ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam | 15/37:tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ |16/37:siddham tu pratiṣedhādhikāre sanumgrahaṇāt | siddham etat |* 17/37:katham | 18/37:pratiṣedhādhikāre sanumgrahaṇāt | 19/37:pratiṣedhādhikāre sanumgrahaṇam kartavyam | 20/37:na bhābhūpūkamigamipyāyivepisanumām iti | 21/37:iha api tarhi na prāpnoti | 22/37:preṅgaṇam preṅgaṇīyam |23/37:kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam | kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam |* 24/37:sidhyati sūtram tarhi bhidyate | 25/37:yathānyāsam eva astu | 26/37:nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt iti | 27/37:na eṣaḥ doṣaḥ | 28/37:halaḥ iti vartate | 29/37:kva prakṛtam | 30/37:halaścejupadhāt iti | 31/37:tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ | 32/37:katham punaḥ jñāyate tatra ādiviśeṣaṇam iti | 33/37:ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena | 34/37:tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati | 35/37:katham | 36/37:ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena | 37/37:atha vā ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate
Collapse Kielhorn/Abhyankar (III,461.8-462.6) Rohatak (V,503-504) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ. ijādeḥ sanumaḥ hal an tā d dh See More
halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ. ijādeḥ sanumaḥ halantād dhātoḥ
vihito yaḥ kṛt, tatsthasay nakārasya upasargasthān nimittātuttarasya ṇakāro bhavati.
preṅkhaṇam. preṅgkhaṇam. preṅgaṇam. pareṅgaṇam. prombhaṇam. parombhaṇam. siddhe
satyārambho niyamārthaḥ, ijādereva sanumaḥ, nānyasmātiti. pramaṅganam. parimaṅganam.
halaḥ ityadhikārād ṇyante nityaṃ vidhyartham etan na bhavati.
Kāśikāvṛttī2 : ijādeḥ sanumaḥ 8.4.32 halaḥ iti vartate, tena iha sāmarthyāt tadantavid hi ḥ. i jā See More
ijādeḥ sanumaḥ 8.4.32 halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ. ijādeḥ sanumaḥ halantād dhātoḥ vihito yaḥ kṛt, tatsthasay nakārasya upasargasthān nimittātuttarasya ṇakāro bhavati. preṅkhaṇam. preṅgkhaṇam. preṅgaṇam. pareṅgaṇam. prombhaṇam. parombhaṇam. siddhe satyārambho niyamārthaḥ, ijādereva sanumaḥ, nānyasmātiti. pramaṅganam. parimaṅganam. halaḥ ityadhikārād ṇyante nityaṃ vidhyartham etan na bhavati.
Nyāsa2 : ijādeḥ sanumaḥ. , 8.4.31 "hala ityanuvatrtate" iti. tadanuvṛtt e. p ra yo See More
ijādeḥ sanumaḥ. , 8.4.31 "hala ityanuvatrtate" iti. tadanuvṛtte. prayojanaṃ vakṣyati. nanu ca pūrvasūtre halgrahaṇamāderviśeṣa m(), antasya viśeṣaṇena cehārthaḥ? ityāha--"tena" ityādi. na hījādirdhātuḥ kaściddhalādarvidyate, sāmathryāt(). tena halgrahaṇānuvṛttena tadantavidhirbhavati. "sanumaḥ" iti. sānusvādādityarthaḥ. kuta etat()? numgrahaṇasyānusthārīpalakṣaṇārthatvāt(). kasmāt? punarevaṃ vyākhyāyate? niyamārthatvādasya yogasya. evañcāsya niyamārthatā bhavati yadi numgrahaṇamanusvāropalakṣaṇārthaṃ bhavati, nānyathā. asati vidheye niyamārthatā vijñāyate. yadi numgrahaṇaṃ muma eva pratipādakaṃ syāt(), nānusvāropalakṣaṇārtha syāt(), nānusvāropalakṣaṇārthaṃ syāt(). evañca sati yatra "kṛtyacaḥ" 8.4.28 ityanena na sidhyati, tatra syādevāsya vidheyatvam(). kvaitena na sidhyatīti? "ivi vyāptau" (dhā.pā.587), predhvanamiti. atra yadyapi ca "aṭkuṣvanumvyavāye'pi" 8.4.2 ityanuvatrtate, tathāpi tenātra na prāpnoti; numgrahaṇāsyānusvāropalakṣaṇārthatvāt(), iha cānusvārābhāvāt(). tasmānniyamārthatāmasyecchatā numgrahaṇasyānusvāropalakṣaṇārthatvaṃ veditaṣyam(). evaṃ preṅkhaṇamityādau "kṛtyacaḥ" 8.4.28 iti siddhe niyamārthametatsampadyate. anusvāropalaṇārthatā ca numaḥ "ijādeḥ sanumaḥ" iti mahataḥ sūtrasaya praṇayanādavasīyate. yadi hi numgrahaṇaṃ numa eva pratipādakaṃ syānnānusvāropalakṣaṇārtham(), tadānīṃ "iveḥ" ityevaṃ brāūyāt(); na hīveranyo dhāturivādirhalantaḥ sanum? sambhavati. ikhiprabhṛtayaḥ sambhavantīti cet()? na; anusvāre kṛte numo'bhāvāt(). "preṅakhaṇam()" iti. "akha vakha" [nakha--prāṃu.pāṭhaḥ] ityādau kavargānta ikhiḥ paṭha()te; tasyedittvānnum? 7.1.58, "naścāpadāntasya jhali" 8.3.24 ityanusvāraḥ, "anusthārasya yayi" 8.4.57 iti ["iti--nāsti--prāṃu.pāṭhe] parasavarṇatvam(), tasyāsiddhatvādanusvāra evāyam(). "prombhaṇam()" iti. "ubha unbha pūraṇe" (dhā.pā.1319,1320) pūrvavadanusvāraḥ.
nanu ca "kṛtyacaḥ" 8.4.28 ityevaṃ siddhamatra, kimarthamidamārabhyate? ityāha--"siddhe" ityādi. "pramaṅganam()" iti. tatraiva gatyarthavarge magiḥ paṭha()te, kvacit? "pramaṅkanam()" iti pāṭhaḥ. sa "maki maṇḍane" (dhā.pā.89) ityasya draṣṭavyaḥ. nanu cāsati vidheye niyamārthatā bhavati, iha ca ṇervibhāṣāyāṃ prāptāyāṃ nityaṃṇatvaṃ vidheyamasti--"nidhiniyamasambhave vidhireva jyāyān()" (vyā.pa.130) iti, tato ṇyantānnityaṃ vidhyarthametat? kasmānna bhavati? ityāha--"hala ityabhikārāt()" ityādi. pūrvasūtrāddhala ityanuvatrtate, tena ca tadantavidhirityuktam(), na hi halanto bhavati ṇyanto dhātuḥ. kiṃ tarhi? sajantaḥ. na ca halantāducyamānamajantādbhavitumarhati, tasmānnede ṇyante nityaṃ vidhyartha bhavati. nanu ca ṇilope kṛte ṇyanto'pi halanto bhavati, tataśca "halaḥ" ityadhikāre'pi syādeva vidhyarthatā? naitadasti; vihitavaśeṣaṇāśrayaṇāt(). etaccodyanirāsāyāha--"ijādeḥ samumo halantā ddhātoryo vihitaḥ kṛt()" iti. vihitaviśeṣaṇamāśritam()॥
Bālamanoramā1 : ijādeḥ. `ṇervibhāṣā' iti nivṛttam. `kṛtyaca' ityanuvartate,
` ha la śc ej Sū #659 See More
ijādeḥ. `ṇervibhāṣā' iti nivṛttam. `kṛtyaca' ityanuvartate,
`halaścejupadhā'dityato hala iti ca. prakṛtiviśeṣaṇatvāttadantavidhiḥ. tathā ca sanumo
halantādijupadāt parasya kṛnnasya ṇaḥ syāditi labhyate. evaṃ ca preṅkhaṇīyamityādau
`kṛtyacaḥ' ityeva siddheridaṃ niyamārthamityāha– sanumaścediti.
kṛtsthasyaivetyanantaraṃ `ṇatva'miti śeṣaḥ. preṅkhaṇīyamiti.
ikhadhāturidittvātsanum. `ivi prīṇane' iti dhātorlyuṭi tasyā'nādeśe
prenvanamityatrāpi ṇatvaṃ syāt, sanumo'sya ijāditvāddhalantatvāccetyata āha-
- num?grahaṇamityādi. anusvāraśca sarva eva gṛhrate, na tu num?sthānika eva,
aviśeṣāt. tadāha– iha tviti. prombhaṇamiti. iha umbhadhātuḥ svābhāvikānusvāravāneva,
na tu num?sthānikānusvāravāniti bhāvaḥ.
Bālamanoramā2 : ijādeḥ sanumaḥ 659, 8.4.31 ijādeḥ. "ṇervibhāṣā" iti nivṛttam. &q uo t; kṛ See More
ijādeḥ sanumaḥ 659, 8.4.31 ijādeḥ. "ṇervibhāṣā" iti nivṛttam. "kṛtyaca" ityanuvartate, "halaścejupadhā"dityato hala iti ca. prakṛtiviśeṣaṇatvāttadantavidhiḥ. tathā ca sanumo halantādijupadāt parasya kṛnnasya ṇaḥ syāditi labhyate. evaṃ ca preṅkhaṇīyamityādau "kṛtyacaḥ" ityeva siddheridaṃ niyamārthamityāha-- sanumaścediti. kṛtsthasyaivetyanantaraṃ "ṇatva"miti śeṣaḥ. preṅkhaṇīyamiti. ikhadhāturidittvātsanum. "ivi prīṇane" iti dhātorlyuṭi tasyā'nādeśe prenvanamityatrāpi ṇatvaṃ syāt, sanumo'sya ijāditvāddhalantatvāccetyata āha-- num()grahaṇamityādi. anusvāraśca sarva eva gṛhrate, na tu num()sthānika eva, aviśeṣāt. tadāha-- iha tviti. prombhaṇamiti. iha umbhadhātuḥ svābhāvikānusvāravāneva, na tu num()sthānikānusvāravāniti bhāvaḥ.
Tattvabodhinī1 : ijādeḥ sanumaḥ. `kṛtyacaḥ' ityeva siddhe niyamārthamidamityāha-
- sa nu ma śc Sū #549 See More
ijādeḥ sanumaḥ. `kṛtyacaḥ' ityeva siddhe niyamārthamidamityāha-
- sanumaścedityādi. iha `hala' ityanuvṛttaṃ tadantaparaṃ na tu tadādiparam.
ijāderhalāditvā'saṃbhavāt. tadāha— halantāditi. vihita iti. yadi tu vihitaviśeṣaṇaṃ na
vyākhyāyeta tarhi niyamārthatā na labhyet, ṇijantādvihitasyāpi kṛtasthanakārasya
ṇilope kṛte halantātparatvena `ṇervibhāṣe'ti vikalpaṃ bādhituṃ vidheḥ saṃbhavāt.
iṣṭāpattau tu aṇijantaprakṛtikā'nīyaprratyayāntaṃ preṅkhaṇīyamityādyudāharaṇaṃ na
syāt, kiṃ tu ṇijantaprakṛtikamevodāharaṇaṃ syāt. kiṃ asya sūtrasya
niyamārthatvā'bhāvātpramaṅganīyamityatra `kṛtyacaḥ' ityanena ṇatvaṃ syāt, ato
vihitaviśeṣaṇamavaśyaṃ svīkāryamiti dik. nanvevamapi niyamārthatā na yujyate.
prenvanamityatra vidhyarthatvasaṃbhavāt, numnakāreṇa vyavadhānāt `kṛtyacaḥ'
ityasyā'prāpterityata āha—numgrahaṇamiti. `aṭukupvāṅi'ti sūtra ivā'trāpi
numā'nusvāro lakṣyata eti vidhyarthatvamiha na śaṅkanīyamiti bhāvaḥ. prombhaṇamiti. umbha
pūraṇa ityasmādbhāve lyuṭ. `kṛtyacaḥra' ityato'nuvartanādāha–
Tattvabodhinī2 : ijādeḥ sanumaḥ 549, 8.4.31 ijādeḥ sanumaḥ. "kṛtyacaḥ" ityeva s id dh e ni See More
ijādeḥ sanumaḥ 549, 8.4.31 ijādeḥ sanumaḥ. "kṛtyacaḥ" ityeva siddhe niyamārthamidamityāha-- sanumaścedityādi. iha "hala" ityanuvṛttaṃ tadantaparaṃ na tu tadādiparam. ijāderhalāditvā'saṃbhavāt. tadāha--- halantāditi. vihita iti. yadi tu vihitaviśeṣaṇaṃ na vyākhyāyeta tarhi niyamārthatā na labhyet, ṇijantādvihitasyāpi kṛtasthanakārasya ṇilope kṛte halantātparatvena "ṇervibhāṣe"ti vikalpaṃ bādhituṃ vidheḥ saṃbhavāt. iṣṭāpattau tu aṇijantaprakṛtikā'nīyaprratyayāntaṃ preṅkhaṇīyamityādyudāharaṇaṃ na syāt, kiṃ tu ṇijantaprakṛtikamevodāharaṇaṃ syāt. kiṃ asya sūtrasya niyamārthatvā'bhāvātpramaṅganīyamityatra "kṛtyacaḥ" ityanena ṇatvaṃ syāt, ato vihitaviśeṣaṇamavaśyaṃ svīkāryamiti dik. nanvevamapi niyamārthatā na yujyate. prenvanamityatra vidhyarthatvasaṃbhavāt, numnakāreṇa vyavadhānāt "kṛtyacaḥ" ityasyā'prāpterityata āha---numgrahaṇamiti. "aṭukupvāṅi"ti sūtra ivā'trāpi numā'nusvāro lakṣyata eti vidhyarthatvamiha na śaṅkanīyamiti bhāvaḥ. prombhaṇamiti. umbha pūraṇa ityasmādbhāve lyuṭ. "kṛtyacaḥra" ityato'nuvartanādāha--
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications