Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इजादेः सनुमः ijādeḥ sanumaḥ
Individual Word Components: ijādeḥ sanumaḥ
Sūtra with anuvṛtti words: ijādeḥ sanumaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.28), kṛti (8.4.29), halaḥ (8.4.31)
Type of Rule: niyama
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

A kṛit affix ordained after a verb beginning with an ((ic)) vowel, having the augment ((num)) in it, and ending with a consonant, changes its ((n)) into ((ṇa)), when preceded by an upasarga having in it the cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of a kŕt 28 affix 3.1.1 introduced after 3.1.2 a verbal stem with infixed increment 1.1.47] nu̱M, beginning with a vowel other than phoneme-class /a/ (íC=āde-ḥ) [and ending in 1.1.72 a consonant 31, co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ l, even when separated from it by aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.28, 8.4.29, 8.4.31

Mahābhāṣya: With kind permission: Dr. George Cardona

1/37:kimartham idam ucyate na kṛtyacaḥ iti eva siddham |
2/37:niyamārthaḥ ayam ārambhaḥ |
3/37:ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti |
4/37:kva mā bhūt |
5/37:pramaṅkanam parimaṅkanam |
See More


Kielhorn/Abhyankar (III,461.8-462.6) Rohatak (V,503-504)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ. ijādeḥ sanumaḥ haland dh   See More

Kāśikāvṛttī2: ijādeḥ sanumaḥ 8.4.32 halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ. i   See More

Nyāsa2: ijādeḥ sanumaḥ. , 8.4.31 "hala ityanuvatrtate" iti. tadanuvṛtte. prayo   See More

Bālamanoramā1: ijādeḥ. `ṇervibhāṣā' iti nivṛttam. `kṛtyaca' ityanuvartate, `halaścej Sū #659   See More

Bālamanoramā2: ijādeḥ sanumaḥ 659, 8.4.31 ijādeḥ. "ṇervibhāṣā" iti nivṛttam. "kṛ   See More

Tattvabodhinī1: ijādeḥ sanumaḥ. `kṛtyacaḥ' ityeva siddhe niyamārthamidamityāha- - sanumaśc Sū #549   See More

Tattvabodhinī2: ijādeḥ sanumaḥ 549, 8.4.31 ijādeḥ sanumaḥ. "kṛtyacaḥ" ityeva siddhe ni   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions