Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलश्च इजुपधात्‌ halaśca ijupadhāt‌
Individual Word Components: halaḥ ca ijupadhāt
Sūtra with anuvṛtti words: halaḥ ca ijupadhāt pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.28), kṛti (8.4.29), acaḥ (8.4.29), vibhāṣā (8.4.30)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

A kṛit affix, coming after a verb, which begins with a consonant and has a penultimate ((ic)) vowel, changes optionally its ((n)), which is preceded by a vowel, into ((ṇ)), when it comes after an upasarga having a cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of a kŕt 28 affix 3.1.1 optionally 30, introduced after 3.1.2] a verbal stem with initial consonant (ha̱L-as=ca) and a penultimate vowel other than phoneme-class /a/ (íC=udpa-dh-āt) [co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ 1 even when separated from it by aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.28, 8.4.29, 8.4.30


Commentaries:

Kāśikāvṛttī1: kṛtyacaḥ iti vartate. halādiḥ yo dhāturijupadhaḥ tasmāt paro yaḥ kṛtpratyayata   See More

Kāśikāvṛttī2: halaścejupadhāt 8.4.31 kṛtyacaḥ iti vartate. halādiḥ yo dhāturijupadhaḥ tast    See More

Nyāsa2: halaścejupadhāt?. , 8.4.30 cakāro vibāṣetyanukarṣaṇārthaḥ. tenottaratra vidhirni   See More

Bālamanoramā1: halaścejupadhāt. halantāditi nārthaḥ, ijupadhasya halantatvā'vyabhicāt. kiṃtu Sū #658   See More

Bālamanoramā2: halaścejupadhāt 658, 8.4.30 halaścejupadhāt. halantāditi nārthaḥ, ijupadhasya ha   See More

Tattvabodhinī1: halaśca. ijupadhasya halantatvā'vyabhicārāddhala ityanena tadāditvaṃ lakṣyata i Sū #548   See More

Tattvabodhinī2: halaścejupadhāt 548, 8.4.30 halaśca. ijupadhasya halantatvā'vyabhicārāddhala ity   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions