Kāśikāvṛttī1:
kṛtyacaḥ iti vartate. halādiḥ yo dhāturijupadhaḥ tasmāt paro yaḥ kṛtpratyayaḥ ta
See More
kṛtyacaḥ iti vartate. halādiḥ yo dhāturijupadhaḥ tasmāt paro yaḥ kṛtpratyayaḥ tatsthastha
nakārasya aca uttarasya upasargasthān nimittāduttarasya vibhāṣā ṇakārādeśo bhavati.
prakopaṇam, prakopanam. parikopaṇam, parikopanam. halaḥ iti kim? prehaṇam. prohaṇam.
ijupadhātiti kim? pravapaṇam. parivapaṇam. kṛtyacaḥ iti nitye prāpte vikalpaḥ. acaḥ
ityeva, paribhugnaḥ. ijupadhasya sarvasya halantatvādiha halgrahaṇamādiviśeṣaṇam.
Kāśikāvṛttī2:
halaścejupadhāt 8.4.31 kṛtyacaḥ iti vartate. halādiḥ yo dhāturijupadhaḥ tasmāt
See More
halaścejupadhāt 8.4.31 kṛtyacaḥ iti vartate. halādiḥ yo dhāturijupadhaḥ tasmāt paro yaḥ kṛtpratyayaḥ tatsthastha nakārasya aca uttarasya upasargasthān nimittāduttarasya vibhāṣā ṇakārādeśo bhavati. prakopaṇam, prakopanam. parikopaṇam, parikopanam. halaḥ iti kim? prehaṇam. prohaṇam. ijupadhātiti kim? pravapaṇam. parivapaṇam. kṛtyacaḥ iti nitye prāpte vikalpaḥ. acaḥ ityeva, paribhugnaḥ. ijupadhasya sarvasya halantatvādiha halgrahaṇamādiviśeṣaṇam.
Nyāsa2:
halaścejupadhāt?. , 8.4.30 cakāro vibāṣetyanukarṣaṇārthaḥ. tenottaratra vidhirni
See More
halaścejupadhāt?. , 8.4.30 cakāro vibāṣetyanukarṣaṇārthaḥ. tenottaratra vidhirnityo bhavati. "prakopadham()" ti. "kupa krodhe" (dhā.pā.1233).
"prahaṇam(), prohaṇam()" iti. "īha ceṣṭāyām()" (dā.pā.632), "ūha vitarke" (dā.pā.648). atra "kṛtyacaḥ" 8.4.28 iti nityameva bhavati. kathaṃ punajrñāyate--halgrahaṇamihāderviśeṣaṇam(), na tvantasya? ityata āha--"ijupadhasya" ityādi. sarva evejupadhā dhātavo halantā evetījupadhādeva halantatve labdhe halgrahaṇamaṃ kriyamāṇamāderviśeṣaṇaṃ vijñāyate॥
Bālamanoramā1:
halaścejupadhāt. halantāditi nārthaḥ, ijupadhasya halantatvā'vyabhicārāt. kiṃtu Sū #658
See More
halaścejupadhāt. halantāditi nārthaḥ, ijupadhasya halantatvā'vyabhicārāt. kiṃtu
halāderitivivakṣitam. tadāha– halāderijupadhāditi. `parasye'ti śeṣaḥ.
prohaṇīyamityādipratyudāharaṇe tu `kṛtyaca' iti nityameva ṇatvam.
Bālamanoramā2:
halaścejupadhāt 658, 8.4.30 halaścejupadhāt. halantāditi nārthaḥ, ijupadhasya ha
See More
halaścejupadhāt 658, 8.4.30 halaścejupadhāt. halantāditi nārthaḥ, ijupadhasya halantatvā'vyabhicārāt. kiṃtu halāderitivivakṣitam. tadāha-- halāderijupadhāditi. "parasye"ti śeṣaḥ. prohaṇīyamityādipratyudāharaṇe tu "kṛtyaca" iti nityameva ṇatvam.
Tattvabodhinī1:
halaśca. ijupadhasya halantatvā'vyabhicārāddhala ityanena tadāditvaṃ lakṣyata i Sū #548
See More
halaśca. ijupadhasya halantatvā'vyabhicārāddhala ityanena tadāditvaṃ lakṣyata ityāha-
- halāderiti. prakopaṇīyamiti. `kup krodhe'. prohaṇīyaṇamiti. ūha vitarke. atra
`kṛtyacaḥ' iti nityameva ṇatvam. evaṃ pravapaṇīyamityatrāpi. `ḍuvap bījasaṃtāne'.
Tattvabodhinī2:
halaścejupadhāt 548, 8.4.30 halaśca. ijupadhasya halantatvā'vyabhicārāddhala ity
See More
halaścejupadhāt 548, 8.4.30 halaśca. ijupadhasya halantatvā'vyabhicārāddhala ityanena tadāditvaṃ lakṣyata ityāha-- halāderiti. prakopaṇīyamiti. "kup krodhe". prohaṇīyaṇamiti. ūha vitarke. atra "kṛtyacaḥ" iti nityameva ṇatvam. evaṃ pravapaṇīyamityatrāpi. "ḍuvap bījasaṃtāne".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents