Kāśikāvṛttī1:
ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasargasthān
nimittātuttar
See More
ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasargasthān
nimittātuttarasya vibhāṣā ṇakārādeśo bhavati. prayāpaṇam, prayāpanam. pariyāpaṇam,
pariyāpanam. prayāpyamāṇam, prayāpyamānam. prayāpaṇīyam, prayāpanīyam. aprayāpaṇiḥ,
aprayāpaniḥ. prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ kim? prayapyamāṇam ityatra yakā
vyavadhāne 'pi yathā syātiti.
Kāśikāvṛttī2:
ṇer vibhāṣā 8.4.30 ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasarg
See More
ṇer vibhāṣā 8.4.30 ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasargasthān nimittātuttarasya vibhāṣā ṇakārādeśo bhavati. prayāpaṇam, prayāpanam. pariyāpaṇam, pariyāpanam. prayāpyamāṇam, prayāpyamānam. prayāpaṇīyam, prayāpanīyam. aprayāpaṇiḥ, aprayāpaniḥ. prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ kim? prayapyamāṇam ityatra yakā vyavadhāne 'pi yathā syātiti.
Nyāsa2:
ṇervibhāṣā. , 8.4.29 pūrveṇa nitye prāpte vikalpārthamidamārabhyate. yadyevam(),
See More
ṇervibhāṣā. , 8.4.29 pūrveṇa nitye prāpte vikalpārthamidamārabhyate. yadyevam(), vibhāṣāgrahaṇamanarthakaṃ syāt(). ārambhasāmathryādeva vikalpo vijñāyate? naitat(), viparyayo'pi sambhāvyeta. ayaṃ tu nityo vidhiḥ, pūrvasūtraṃ tu bahulagrahaṇānuvṛttervibhāṣeti. "ṇyantādyo vihitaḥ" iti. etena "ṇeḥ" iti vihitaviśeṣaṇatvaṃ darśayati. tasya ca prayojanaṃ vṛttau vakṣyati. "prayāpyamāṇam()" iti. "hetumati ca" 3.1.26 iti ṇic(). "arttihyī" 7.3.36 ityādinā puk()॥
Bālamanoramā1:
ṇervibhāṣā. `kṛtyacaḥ' ityanuvartate. `raṣābhyāṃ no ṇaḥ' iti ca. `ṇe& Sū #657
See More
ṇervibhāṣā. `kṛtyacaḥ' ityanuvartate. `raṣābhyāṃ no ṇaḥ' iti ca. `ṇe'riti kṛto
vihitaviśeṣaṇamam. tadāha– upasargasthādityādinā. prayāpaṇīyamiti. yādhatorṇau puki yāpi
ityasmāṇṇyantādanīyari ṇerlope anena ṇatvavikalpaḥ. yaketi. yāpi
itsmāṇṇyantātkarmami laṭaḥ śānaci `āne mu'giti mugāgame yaki ṇilope
prayāpyamāṇaśabde ṇatvavikalpa iṣyate. ṇeḥ paro yaḥ kṛttatsthasya ṇatvavikalpa
ityuktau tu kṛtaḥ śānaco yakā vyavahitatvena ṇicaḥ paratvā'bhāvāttatsthasya
nasyaṇatvavikalpo na syāt. tadarthaṃ ṇeriti vihitaviśeṣaṇamāśrityamityarthaḥ. bhāṣye
tu ṇyantātparo yaḥ kṛdityaṃśe'pyaṭkupvāṅ numityādyanuvarttya
yakāravyavadhāne'pi ṇatvavikalpaḥ samarthitaḥ. ṇatve dura iti.
ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ' ityaneneti bhāvaḥ. tataśca dura
upasargatvā'bhāvāttataḥ pare kṛtsthanakāre sūtradvayamapi na pravartate ityabhipretya
udāharati– duryānaṃ duryāpanamiti. yāteṇryantāllyuṭi ṇilope duryāpanamiti
rūpam.
Bālamanoramā2:
ṇervibhāṣā 657, 8.4.29 ṇervibhāṣā. "kṛtyacaḥ" ityanuvartate. "raṣ
See More
ṇervibhāṣā 657, 8.4.29 ṇervibhāṣā. "kṛtyacaḥ" ityanuvartate. "raṣābhyāṃ no ṇaḥ" iti ca. "ṇe"riti kṛto vihitaviśeṣaṇamam. tadāha-- upasargasthādityādinā. prayāpaṇīyamiti. yādhatorṇau puki yāpi ityasmāṇṇyantādanīyari ṇerlope anena ṇatvavikalpaḥ. yaketi. yāpi itsmāṇṇyantātkarmami laṭaḥ śānaci "āne mu"giti mugāgame yaki ṇilope prayāpyamāṇaśabde ṇatvavikalpa iṣyate. ṇeḥ paro yaḥ kṛttatsthasya ṇatvavikalpa ityuktau tu kṛtaḥ śānaco yakā vyavahitatvena ṇicaḥ paratvā'bhāvāttatsthasya nasyaṇatvavikalpo na syāt. tadarthaṃ ṇeriti vihitaviśeṣaṇamāśrityamityarthaḥ. bhāṣye tu ṇyantātparo yaḥ kṛdityaṃśe'pyaṭkupvāṅ numityādyanuvarttya yakāravyavadhāne'pi ṇatvavikalpaḥ samarthitaḥ. ṇatve dura iti. ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ" ityaneneti bhāvaḥ. tataśca dura upasargatvā'bhāvāttataḥ pare kṛtsthanakāre sūtradvayamapi na pravartate ityabhipretya udāharati-- duryānaṃ duryāpanamiti. yāteṇryantāllyuṭi ṇilope duryāpanamiti rūpam.
Tattvabodhinī1:
prayāpaṇīyamiti. yā prāpaṇe. ṇici `artihyī' ti puk. `ṇeraniṭī39;tiṇilop Sū #547
See More
prayāpaṇīyamiti. yā prāpaṇe. ṇici `artihyī' ti puk. `ṇeraniṭī'tiṇilopaḥ.
prayāpyamāṇamiti. yāterṇaici puki ṇyantasya dhātutvena vartamāne karmaṇi laṭi laṭaḥ
śānac. tasya śittvena `tiṅśi'diti sārvadhātukatve `sārvadhātuke yak' ityanena yaki
kṛte `ṇeraniṭi' iti ṇilope `āne mu'giti mugāgame ṇatve ca sidhyati rūpam.
vihitaviśeṣa'ṇā'karaṇe tu yakā vyavadhānena ṇyantātparatvā'bhāvānna sidhyati. na
cā'ḍvyavāye'pīti bhaviṣyatīti vācyaṃ, raṣābhyāṃ parasay nasyetyaṃśe tasmāditi
nirdiṣṭaparibhāṣayā prāpitasyā'vyavadhānasya rāmāṇāmityādisiddhaye `vyavāye'pī'ti
yogavibhāgena bādhesati ādarśenetyādāvatiprasaṅge prāpte–aṭkupvāṅityaṃśo
niyamārthaḥ. āḍgrahaṇaṃ tu padavyavāye'pīti niṣedhaṃ bādhitumiti sthitam. `ṇervibhāṣā'
ityatra tu ṇyantakṛtoravyavadhānasyā'pekṣā kathamaḍgrahaṇena nivāryeteti
bhāvaḥ.
Tattvabodhinī2:
ṇervibhāṣā 547, 8.4.29 prayāpaṇīyamiti. yā prāpaṇe. ṇici "artihyī" ti
See More
ṇervibhāṣā 547, 8.4.29 prayāpaṇīyamiti. yā prāpaṇe. ṇici "artihyī" ti puk. "ṇeraniṭī"tiṇilopaḥ. prayāpyamāṇamiti. yāterṇaici puki ṇyantasya dhātutvena vartamāne karmaṇi laṭi laṭaḥ śānac. tasya śittvena "tiṅśi"diti sārvadhātukatve "sārvadhātuke yak" ityanena yaki kṛte "ṇeraniṭi" iti ṇilope "āne mu"giti mugāgame ṇatve ca sidhyati rūpam. vihitaviśeṣa'ṇā'karaṇe tu yakā vyavadhānena ṇyantātparatvā'bhāvānna sidhyati. na cā'ḍvyavāye'pīti bhaviṣyatīti vācyaṃ, raṣābhyāṃ parasay nasyetyaṃśe tasmāditi nirdiṣṭaparibhāṣayā prāpitasyā'vyavadhānasya rāmāṇāmityādisiddhaye "vyavāye'pī"ti yogavibhāgena bādhesati ādarśenetyādāvatiprasaṅge prāpte--aṭkupvāṅityaṃśo niyamārthaḥ. āḍgrahaṇaṃ tu padavyavāye'pīti niṣedhaṃ bādhitumiti sthitam. "ṇervibhāṣā" ityatra tu ṇyantakṛtoravyavadhānasyā'pekṣā kathamaḍgrahaṇena nivāryeteti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents