Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: णेर्विभाषा ṇervibhāṣā
Individual Word Components: ṇeḥ vibhāṣā
Sūtra with anuvṛtti words: ṇeḥ vibhāṣā pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.28), kṛti (8.4.29), acaḥ (8.4.29)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((n)) of a Kṛit affix ordained after a causative verb (((vyant))), is optionally changed to ((ṇ)), when it comes after an upasarga having a cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces the dental nasal stop n l] optionally (vibhāṣā) [of a kŕt 28 affix 3.1.1 introduced after 3.1.2 a verbal stem ending in 1.1.72 the causative marker] Ṇí(C) [co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ 1 even with separation from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.28, 8.4.29

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam |
2/6:ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam |
3/6:prāpyamāṇam prāpyamānam |
4/6:tadvidhānāt siddham | vihitaviśeṣaṇam ṇigrahaṇam |*
5/6:ṇyantāt yaḥ vihitaḥ iti |
See More


Kielhorn/Abhyankar (III,461.1-7) Rohatak (V,503)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasargasthān nimittuttar   See More

Kāśikāvṛttī2: ṇer vibhāṣā 8.4.30 ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasarg   See More

Nyāsa2: ṇervibhāṣā. , 8.4.29 pūrveṇa nitye prāpte vikalpārthamidamārabhyate. yadyevam(),   See More

Bālamanoramā1: ṇervibhāṣā. `kṛtyacaḥ' ityanuvartate. `raṣābhyāṃ no ṇaḥ' iti ca. `ṇe& Sū #657   See More

Bālamanoramā2: ṇervibhāṣā 657, 8.4.29 ṇervibhāṣā. "kṛtyacaḥ" ityanuvartate. "raṣ   See More

Tattvabodhinī1: prayāpaṇīyamiti. yā prāpaṇe. ṇici `artihyī' ti puk. `ṇeraniṭī�39;tiṇilop Sū #547   See More

Tattvabodhinī2: ṇervibhāṣā 547, 8.4.29 prayāpaṇīyamiti. yā prāpaṇe. ṇici "artihyī" ti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions