Grammatical Sūtra: पूर्वपदात् संज्ञायामगः pūrvapadāt saṃjñāyāmagaḥ
Individual Word Components: pūrvapadāt saṃjñāyām agaḥ Sūtra with anuvṛtti words: pūrvapadāt saṃjñāyām agaḥ pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), raṣābhyām (8.4.1 ), naḥ (8.4.1 ), ṇaḥ (8.4.1 ), samānapade (8.4.1 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
So also, ((n)) is replaced by ((ṇ)), when the letter occasioning the substitution, occurs in the first member of a compound, and the whole compound is a Name, provided that the first member does not end with the letter ((ga))| | Source: Aṣṭādhyāyī 2.0
[The substitute retroflex nasal stop ṇ replaces the dental nasal stop n co-occurring after 1.1.67 ] a prior member (pūrva-pad-āt: in composition) [containing phoneme r/ṣ 1, even when separated from it by the intervention of aṬ , kU , pU , āṄ or nu̱M 2] with the exception of phoneme g, when deriving a name (saṁ-jñā-y-ām) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 8.4.1 , 8.4.2
Mahābhāṣya: With kind permission: Dr. George Cardona 1/11:pūrvapadāt sañjñāyām uttarapadagrahaṇam |* 2/11:pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam |3/11:kim prayojanam | 4/11:taddhitapūrvapadasthāpratiṣedhārtham | taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt |* 5/11:khārapāyaṇaḥ karaṇapriyaḥ || tat tarhi vaktavyam | See More
1/11:pūrvapadāt sañjñāyām uttarapadagrahaṇam |* 2/11:pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam | 3/11:kim prayojanam |4/11:taddhitapūrvapadasthāpratiṣedhārtham | taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt |* 5/11:khārapāyaṇaḥ karaṇapriyaḥ || tat tarhi vaktavyam | 6/11:na vaktavyam | 7/11:pūrvapadam uttarapadam iti sambandhiśabdau etau | 8/11:sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati | 9/11:tatra sambandhāt etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya niyamaḥ iti | 10/11:kim ca prati etat bhavati | 11/11:uttarapadam prati
1/25:sañjñāyām niyamavacane gapratiṣedhāt niyamapratiṣedhaḥ |* 2/25:sañjñāyām niyamavacane gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ iti | 3/25:tatra kaḥ doṣaḥ |4/25:tatra nityam ṇatvaprasaṅgaḥ | tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti |* 5/25:yogavibhāgāt siddham | yogavibhāgaḥ kariṣyate |* 6/25:pūrvapadāt sañjñāyām | 7/25:tataḥ agaḥ | 8/25:gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ |9/25:apratiṣedhaḥ vā yathā sarvanāmasañjñāyām | na vā arthaḥ pratiṣedhena |* 10/25:ṇatvam kasmāt na bhavati | 11/25:yathā sarvanāmasañjñāyām | 12/25:uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti | 13/25:yathā punaḥ tatra nipātanam kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam | 14/25:iha api nipātanam asti | 15/25:kim | 16/25:aṇṛgayanādibhyaḥ iti | 17/25:na eva vā punaḥ atra pūrveṇa ṇatvam prāpnoti | 18/25:kim kāraṇam | 19/25:samānapade iti ucyate na ca etat samānapadam | 20/25:samāse kṛte samānapadam | 21/25:samānam eva yat nityam na ca etat nityam samānapadam eva | 22/25:kim vaktavyam etat | 23/25:na hi | 24/25:katham anucyamānam gaṃsyate | 25/25:samānagrahaṇasāmarthyāt| yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam syāt
Collapse Kielhorn/Abhyankar (III,454.8-16) Rohatak (V,493) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : pūrvapadasthān nimittāduttarasya gakāravarjitād nakārasya ṇakāra ādeśo b ha va ti s See More
pūrvapadasthān nimittāduttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati saṃjñāyāṃ
viṣaye. druṇasaḥ. vārghrīṇasaḥ. kharaṇasaḥ. śūrpaṇakhā. saṃjñāyām iti kim? carmanāsikaḥ.
agaḥ iti kim? ṛgayanam. kecidetan niyamārthaṃ varṇayanti, pūrvapadāt saṃjñāyām eva
ṇatvaṃ na anyatra iti. samāse 'pi hi samānapade nimittanimittinor bhāvādasti pūrveṇa
prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhāduttarapadasthasya eva ṇatvaṃ nivartayati,
carmanāsikaḥ iti, na taddhitapūrvapadasthasya, khārapāyaṇaḥ, mātṛbhonīṇaḥ, karṇapriyaḥ iti.
agaḥ iti yogavibhāgena ṇatvapratiṣedhaḥ, na niyamapratiṣedhaḥ iti. apare tu pūrvasūtre
samānam eva yan nityaṃ padaṃ tat samānapadam ityāśrayanti, samānagrahaṇāt. teṣām
aprāptam eva ṇatvam anena nidhīyate. samāse hi pūrvapadottaravibhāgādasamānapadatvam
apyasti iti.
Kāśikāvṛttī2 : pūrvapadāt saṃjñāyām agaḥ 8.4.3 pūrvapadasthān nimittāduttarasya gakāra va rj it ād See More
pūrvapadāt saṃjñāyām agaḥ 8.4.3 pūrvapadasthān nimittāduttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati saṃjñāyāṃ viṣaye. druṇasaḥ. vārghrīṇasaḥ. kharaṇasaḥ. śūrpaṇakhā. saṃjñāyām iti kim? carmanāsikaḥ. agaḥ iti kim? ṛgayanam. kecidetan niyamārthaṃ varṇayanti, pūrvapadāt saṃjñāyām eva ṇatvaṃ na anyatra iti. samāse 'pi hi samānapade nimittanimittinor bhāvādasti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhāduttarapadasthasya eva ṇatvaṃ nivartayati, carmanāsikaḥ iti, na taddhitapūrvapadasthasya, khārapāyaṇaḥ, mātṛbhonīṇaḥ, karṇapriyaḥ iti. agaḥ iti yogavibhāgena ṇatvapratiṣedhaḥ, na niyamapratiṣedhaḥ iti. apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam ityāśrayanti, samānagrahaṇāt. teṣām aprāptam eva ṇatvam anena nidhīyate. samāse hi pūrvapadottaravibhāgādasamānapadatvam apyasti iti.
Nyāsa2 : pūrvapadātsaṃjñāyāmagaḥ. , 8.4.3 rephādinimittamihānuvatrtate, tasya kev al as ya p See More
pūrvapadātsaṃjñāyāmagaḥ. , 8.4.3 rephādinimittamihānuvatrtate, tasya kevalasya pūrvapadatvaṃ na sambhavatīti sāmathryāt? pūrvapadasthānnimittāduttarasyetyeṣo'rtho vijñāyata ityāha--"pūrvapadasthānnimittāt()" ityādi. "drūṇasaḥ" iti. duriva nāsikāsyeti bahuvrīhiḥ. druśabdo'tra śākhāvacanaḥ. "añnāsikāyāḥ sajñāyāṃ nasañcāsthūlāt()" (5.4.118) ityac? samāsāntanāsikāyāśca nasādeśaḥ.
"carmanāsikaḥ" iti. carmavikāro nāsikāsyeti "samudāyavikāraṣaṣṭha()āśca bahuvrīhiruttarapadalopaśca" (dā.100) iti samāsaḥ. upasarjanahyasvatvam(). "ṛgayanm()" iti. ṛco'yanamiti ṣaṣṭhīsamāsaḥ.
"agaḥ" iti śakyamakartum(), "aṇṛgayanādibhyaḥ" (4.3.73) iti nipātanādeva ṛgayanamityatra ṇatvābhāvaḥ siddhaḥ? naitadasti; "abādhakānyapi nipātanāni bhavanti" (pṛ.pa.vṛ.00) ityuktam(), tatra yadyaga iti nocyeta, tadā pakṣa ṛgayaṇamityapi vijñāyeta. tasyādaga iti vaktavyam. atha kiṃ punaridaṃ niyamārtham()? utta vidhyartham()? ityata āha--"kecit()" ityādi. apare vidhyarthametaditi varṇayanti. ataḥ kecidityuktam(). nanu pūrvasūtreṇa nimittanimittinoḥ samānapadasthatve sati ṇatvaṃ vihitam(), na ca druṇasa ityādau samāse kṛte nimittanimittinoḥ samānapadasthatvamasti, nimittasya pūrvapadasthatvāt(), nimittana uttarapadasthātvācca. evañca pūrvasūtreṇāprāptireva ṇatvasya, tat? kathamasya niyamārthatopapadyate? ityata āha--"samāse'pi" ityādi. yadyati samāsārthābhyāṃ padābhyāṃ yā vibhaktirutpannā tasyāṃ luptāyāmapi tayoḥ pratyekaṃ pratyayalakṣaṇena padasaṃjñāyāṃ satyāṃ samāsāvayavāpekṣayā'samānapadatā'sti, tathāpi samāsādyā vibhaktirutpannā tayā samudāyasya padasaṃjñāyāṃ satyāṃ samudāyāpekṣayā samānapadatā'styeva. tasmāt? sañāse'pi samānapade nimittanimittanorbāvādasati pūrveṇa prāptiḥ; tataśca niyamārthametaditi sthitam(). yadyevam(), tarhi yathā carmanāsika, ityatrottarapadasthasya nakārasya ṇatvaṃ na bhavati niyamena vyāvarttitatvāt(), tathā kharapasyāpatyaṃ khārapayaṇaḥ--"naḍādibhyaḥ phaka" (4.1.99) mātṛbhogāya hito mātṛbhogīṇaḥ--"ātmanvi()ājanabhogottarapadāt? khaḥ" 5.1.9 ityatra ca taddhitasthasyāpi na syāt(), tathā karaṇaṃ priyamasya karaṇapriya ityatra pūrvapadasthasyāpi na syāt()? ata āha--"sa ca" ityādi. sadhbandhiśabdo hi niyatameva pratiyoginaṃ sannidhāpayati, [sannidhāpayanti--kāṃu.pāṭhaḥ, prāṃu.pāṭhaśca] yathā hi "bhātari bhaktyā pravarttitavyam()" ityukte yadyapi svasyāmiti nocyate, tathāpi svasyāṃ mātarīti gamyate; tathehāpi pūrvapadamuttarapadamiti sambandhiśabdāvetau--sati pūrvapadatve uttarapadatvaṃ sambhavati, sati cottarapadatve pūrvapadatvaṃ sambhavati. pūrvapadasannidhānāduttarapade sathidhāpite tasyaivottarapadasthasya nakārasya niyamo ṇatvaṃ nivatrtayati---carmanāsika ityādau, na saddhitapūrvapadasyasyāpi. khārapāyaṇo mātṛbhogīṇa ityādau yatāyogaṃ taddhitapūrvapadasthonakāraḥ, na tūttarapadasthaḥ. ayaṃ tahrrasminniyamārthe doṣaḥ--"agaḥ" iti. pratiṣedo niyamasyaiva syāt(), na tu ṇatvasya; niyamavākyaikadeśabhūtatvāt? pratiṣedhasya. tataḥ saṃjñāyāmasaṃjñāyāñca gakārāṇṇatvaṃ syāt(). ata evāha--"agaḥ" ityādi. aga iti yo'yaṃ pratiṣedhaḥ sa ṇatvasyaiva, na niyamasya. talmānna bhavatyeva doṣaprasaṅgaḥ. kathaṃ punarniyamavākyaikadeśabhūtaḥ sanneva pratiṣedho ṇatvasya vijñātuṃ śakyaḥ? iti praśnāvasara idamuttaramāha--"yogavibhāgena" ityādi. "pūrvapadātsaṃjñāyām()" ityeko yogaḥ, "agaḥ" iti dvitīyaḥ; anena yāvatī kāciṇṇatvasya prāptiḥ sā sarvā pratiṣidhyate, na tvanantarameva kāryam(). anyathā yogavibhāgasya vaiyathrya syāt().
"apare tu" ityādi. tuśabdaḥ pūrvasmādviśeṣaṃ darśayati. apare tvācāryāḥ pūrvasūtre samānameva yannitvaṃ padaṃ tat? samānapadamityāśrayanti. tadetaduktaṃ bhavatadi--yadā'vayavāpekṣā kriyate tadāpi yat? samānapadam(); yadāpi samudāyāpekṣā kriyate, tadāpi yat? samānapadaṃ tat? samānapadamityevaṃ parigṛhlānti. kasmāt()? ityata āha--"samānagrahaṇāt()" ityādi. samānagrahaṇaṃ hrevamarthaṃ kriyate. ekapadādhikaraṇatve sati nimittanimittinorṇatvaṃ yathā syāt(), bhinnapadatve mā bhūditi. etaccāprayojanam(); padagrahaṇādevālyārthasya labdhatvāt(). yadi bhinnapadādhāratve sati ṇatvaṃ syāt(), tadā padagrahaṇamanarthakaṃ syāt(), vyavacchedyābhāvāt(), na hrapadasthau tau staḥ. tasmāt? padagrahaṇasāmathryādevābhinnapadayornimittanimittanorṇatvaṃ labhyate. tat? padagrahaṇādeva samānapade labdhe samānagrahaṇaṃ kriyamāṇaṃ niyamārthaṃ bhavati--"nityaṃ yat? samānapadam()" ityabhiprāyaḥ. "teṣām()" ityādinā samānameva yannityaṃ padaṃ tat? pūrvasūtre ya āśrayanti, tanmatena vidhyarthatāmasya darśayati. syādetat()--samāse'pi nityaṃ samānapadamevāśrayo nimittanimittinoḥ, atro niyamārthametaduktam(), na vidhyartham()? ityata āha--"samāse hi" ["samāse'pi"--prāṃu.pāṭhaḥ] ityādi. samāse hravayavāpekṣayaitatpūrvapadamiti, etaduttarapadamiti--eva vibhāgo'sti, tasmādasamāmapadatvamapyasti. apiśabdātsamānapadatvamapi. tatra yadā pūrvottaravadāpekṣā bhayati, tadā pūrvottaravibhāgādasamānapadatvam(). yadā tu samudāyāpekṣā, tadā pūrvottaravibhāgābhāvāt? samānapadatvam(). ato na samāse samānapadatvaṃ nityameva॥
Laghusiddhāntakaumudī1 : pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyav ad hā ne .
Sū #1271 See More
pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyavadhāne.
śūrpaṇakhā. gauramukhā. saṃjñāyāṃ kim? tāmramukhī kanyā..
Laghusiddhāntakaumudī2 : pūrvapadātsaṃjñāyāmagaḥ 1271, 8.4.3 pūrvapadasthānnimittātparasya nasya ṇa ḥ sy āt See More
pūrvapadātsaṃjñāyāmagaḥ 1271, 8.4.3 pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyavadhāne. śūrpaṇakhā. gauramukhā. saṃjñāyāṃ kim? tāmramukhī kanyā॥
Bālamanoramā1 : pūrvapadāt. `raṣābhyā'mityanena labhdo rephaḥ pratyekamanveti. tad āh a–
p ūr Sū #848 See More
pūrvapadāt. `raṣābhyā'mityanena labhdo rephaḥ pratyekamanveti. tadāha–
pūrvapadasthānnimittāditi. rephaṣakārātmakādityarthaḥ. `aga' iti phañcamyantam.
gakārabhinnātparasyetyarthaḥ. gakārātparasya neti yāvat. tadāha–natu gakāravyavadhāne iti.
anena `aṭkupvāṅnumvyavāye'pi'ityanuvṛttiḥ. sūcitā. anyathā `aga; ityasya
vaiyathryaṃ syāt. `khaṇḍapadatvādaprāptau vacanamidam. druriveti. vṛkṣa ivetyarthaḥ.
druṇasa iti. bahuvrīherac. nāsikāśabdasya nasādeśaḥ. ṇatvam. ṛgayanamiti. `ṛvarṇā'diti
vārtikasyāpyatrānuvṛttyā ṇatvaṃ prāptaṃ gakārema vyavadhānānna bhavatīti bhāvaḥ.
atra `ṛcāmayana'miti vigrahapradarśanaṃ cintyaṃ, vākyena saṃjñānavagamāt. naca `raghunātha'
ityādau saṃjñāyāṃ ṇatvaṃ śaṅkyam, ṇatvena cetsaṃjñā gamyata ityarthāt. iha tu
kṛte ṇatve saṃjñātvabhaṅgāpatterna ṇatvam. ata eva `bhṛño'saṃjñāyāṃ'miti
sūtrabhāṣye `ya ete saṃjñāyāmiti vidhīyante, teṣu naivaṃ vijñāyate
saṃjñāyāmabhidheyāyāmiti. kiṃ `tarhi ?. pratyayāntena cetsaṃjñā gamyate'
ityuktam.
nasādeśo veti vaktavyamityarthaḥ. prakṛtatvādeva siddhe
nasādeśavacanamacpratyayānuvṛttinivṛttyartham. khuraṇā iti. khararūpā nāsikā yasyeti
vigrahaḥ. pakṣe `khuranāsika' iti `kharanāsika' iti ca na bhavatītyāha–pakṣe'japīṣyate iti.
acpratyayasahito nasādeśa ityarthaḥ. bhāṣye tvidaṃ na dṛśyate.
Bālamanoramā2 : pūrvapadātsaṃjñāyāmagaḥ 848, 8.4.3 pūrvapadāt. "raṣābhyā"mitya ne na l ab See More
pūrvapadātsaṃjñāyāmagaḥ 848, 8.4.3 pūrvapadāt. "raṣābhyā"mityanena labhdo rephaḥ pratyekamanveti. tadāha--pūrvapadasthānnimittāditi. rephaṣakārātmakādityarthaḥ. "aga" iti phañcamyantam. gakārabhinnātparasyetyarthaḥ. gakārātparasya neti yāvat. tadāha--natu gakāravyavadhāne iti. anena "aṭkupvāṅnumvyavāye'pi"ityanuvṛttiḥ. sūcitā. anyathā "aga; ityasya vaiyathryaṃ syāt. "khaṇḍapadatvādaprāptau vacanamidam. druriveti. vṛkṣa ivetyarthaḥ. druṇasa iti. bahuvrīherac. nāsikāśabdasya nasādeśaḥ. ṇatvam. ṛgayanamiti. "ṛvarṇā"diti vārtikasyāpyatrānuvṛttyā ṇatvaṃ prāptaṃ gakārema vyavadhānānna bhavatīti bhāvaḥ. atra "ṛcāmayana"miti vigrahapradarśanaṃ cintyaṃ, vākyena saṃjñānavagamāt. naca "raghunātha" ityādau saṃjñāyāṃ ṇatvaṃ śaṅkyam, ṇatvena cetsaṃjñā gamyata ityarthāt. iha tu kṛte ṇatve saṃjñātvabhaṅgāpatterna ṇatvam. ata eva "bhṛño'saṃjñāyāṃ"miti sūtrabhāṣye "ya ete saṃjñāyāmiti vidhīyante, teṣu naivaṃ vijñāyate saṃjñāyāmabhidheyāyāmiti. kiṃ "tarhi?. pratyayāntena cetsaṃjñā gamyate" ityuktam. khureti. khurakharābhyāṃ parasya nāsikāśabdasya bahaguvrīhau saṃjñāyāṃ nasādeśo veti vaktavyamityarthaḥ. prakṛtatvādeva siddhe nasādeśavacanamacpratyayānuvṛttinivṛttyartham. khuraṇā iti. khararūpā nāsikā yasyeti vigrahaḥ. pakṣe "khuranāsika" iti "kharanāsika" iti ca na bhavatītyāha--pakṣe'japīṣyate iti. acpratyayasahito nasādeśa ityarthaḥ. bhāṣye tvidaṃ na dṛśyate.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications