Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूर्वपदात्‌ संज्ञायामगः pūrvapadāt‌ saṃjñāyāmagaḥ
Individual Word Components: pūrvapadāt saṃjñāyām agaḥ
Sūtra with anuvṛtti words: pūrvapadāt saṃjñāyām agaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

So also, ((n)) is replaced by ((ṇ)), when the letter occasioning the substitution, occurs in the first member of a compound, and the whole compound is a Name, provided that the first member does not end with the letter ((ga))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces the dental nasal stop n co-occurring after 1.1.67] a prior member (pūrva-pad-āt: in composition) [containing phoneme r/ṣ 1, even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2] with the exception of phoneme g, when deriving a name (saṁ-jñā-y-ām) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:pūrvapadāt sañjñāyām uttarapadagrahaṇam |*
2/11:pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam |
3/11:kim prayojanam |
4/11:taddhitapūrvapadasthāpratiṣedhārtham | taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt |*
5/11:khārapāyaṇaḥ karaṇapriyaḥ || tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (III,454.8-16) Rohatak (V,493)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūrvapadasthān nimittāduttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati s   See More

Kāśikāvṛttī2: pūrvapadāt saṃjñāyām agaḥ 8.4.3 pūrvapadasthān nimittāduttarasya gakāravarjitād   See More

Nyāsa2: pūrvapadātsaṃjñāyāmagaḥ. , 8.4.3 rephādinimittamihānuvatrtate, tasya kevalasya p   See More

Laghusiddhāntakaumudī1: pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyavadne. Sū #1271   See More

Laghusiddhāntakaumudī2: pūrvapadātsaṃjñāyāmagaḥ 1271, 8.4.3 pūrvapadasthānnimittātparasya nasya ṇasyāt   See More

Bālamanoramā1: pūrvapadāt. `raṣābhyā'mityanena labhdo rephaḥ pratyekamanveti. tadāha– pūr Sū #848   See More

Bālamanoramā2: pūrvapadātsaṃjñāyāmagaḥ 848, 8.4.3 pūrvapadāt. "raṣābhyā"mityanena lab   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions