Kāśikāvṛttī1:
kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittāduttarasya ṇakārādeś
See More
kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittāduttarasya ṇakārādeśo
bhavati. ana, māna, anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti. ana prayāṇam.
pariyāṇam. pramaṇam. parimāṇam. māna prayāyamāṇam. pariyāyamāṇam. anīya prayāṇīyam.
pariyāṇīyam. ani aprayāṇiḥ. apariyāṇi. ini prayāyiṇau. pariyāyiṇau. niṣṭhādeśa
prahīṇaḥ. parihīṇaḥ. prahīṇavān. parihīṇavān. acaḥ iti kim? pramagnaḥ. paribhugnaḥ.
bhujo kauṭilye, asya niṣṭhāpratyayaḥ, oditaśca 8-2-45 iti niṣṭhānatvam, coḥ kuḥ
8-2-30 iti kutve siddhaṃ paribhugnaḥ iti. kṛtsthasya ṇatve nirviṇṇasya
upasaṅkhyānaṃ kartavyam. nirviṇṇno 'smi khalasaṅgena. nirviṇṇo 'hamatra vāsena.
Kāśikāvṛttī2:
kṛtyacaḥ 8.4.29 kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittādut
See More
kṛtyacaḥ 8.4.29 kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittāduttarasya ṇakārādeśo bhavati. ana, māna, anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti. ana prayāṇam. pariyāṇam. pramaṇam. parimāṇam. māna prayāyamāṇam. pariyāyamāṇam. anīya prayāṇīyam. pariyāṇīyam. ani aprayāṇiḥ. apariyāṇi. ini prayāyiṇau. pariyāyiṇau. niṣṭhādeśa prahīṇaḥ. parihīṇaḥ. prahīṇavān. parihīṇavān. acaḥ iti kim? pramagnaḥ. paribhugnaḥ. bhujo kauṭilye, asya niṣṭhāpratyayaḥ, oditaśca 8.2.45 iti niṣṭhānatvam, coḥ kuḥ 8.2.30 iti kutve siddhaṃ paribhugnaḥ iti. kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānaṃ kartavyam. nirviṇṇno 'smi khalasaṅgena. nirviṇṇo 'hamatra vāsena.
Nyāsa2:
kṛtyaca. , 8.4.28 "kṛtstho yo nakāro'ca uttaraḥ" iti. etenādya iti nak
See More
kṛtyaca. , 8.4.28 "kṛtstho yo nakāro'ca uttaraḥ" iti. etenādya iti nakārasyevaṃ viśeṣaṇam(). na tu kṛta iti darśayati. yadi kṛta eva viśeṣaṇaṃ syāt(), "pravapaṇam" ityatra ṇatvaṃ na syāt(), na hratra kṛdacaḥ paraḥ. nakārastu sambhavatyeva. yadi kṛta etadviśeṣaṇaṃ syāt, tadā "na bhābhūpūkamigamipyāyī" 8.4.23 ityādau kamyādīnāṃ grahaṇamanarthakaṃ syāt(), prāptyabhāvāt(). na hretebhyo yaḥ kṛdvidhīyate so'caḥ paraḥ sambhavati; teṣāmanajantatvāt(). tasmānnakārasyedaṃ viśeṣaṇaṃ yuktam(). kṛtsthānāṃ yeṣāṃ ṇatvaṃ sambhavati, tān? darśayitumāha--"anamānānīyāni" ityādi. ana--yorādeśaḥ. mānaḥ--āgatamukā śānac()-kānac()-cānaśaḥ. anīyar()-tavyadādi 3.1.96 sūtreṇa yo vihitaḥ. aniḥ--"ākrośe nañyaniḥ" 3.3.112 iti, iniḥ--"supyajātau ṇinistācchīlye" 3.2.78 iti, "āvaśyakādhamaṇryayoriniḥ" 3.3.112 iti, iniḥ--"supyajātau ṇinistācchīlye" 3.2.78 iti, "āvaśyakādhamaṇryayoriniḥ" 3.3.170 iti; ayañca utsṛṣṭānubandhaḥ. niṣṭhādeśaḥ--"radābhyāṃ niṣṭhāto naḥ" 8.2.42 iti prakaraṇe yo vihitaḥ. "prayāṇam()" iti. pūrvavadyāterlyuṭ(). "prayāyamāṇam()" iti. karmaṇi lakāraḥ. śānac(), yak(), "āne muk()" 7.2.82 iti muk(). "prayāṇīyam()" iti. anīyar(). "aprayāṇiḥ" iti. ākrośe nañyaniḥ" 3.3.112. "prayāyiṇau" iti. "āto yukciṇkṛtoḥ" 7.3.33 iti yuk(). "prahīṇaḥ" iti. "ohāk? tyāge" (dhā.pā.1090). "oditaśca" 8.2.45 iti takārasya nakāraḥ; "dhumāsthā" 6.3.65 tyādinettvam().
"pramagnaḥ" iti. "ṭu masjo śuddhau" (dhā.pā.1415), "masjinaśorjhali" 7.1.60 iti num(). saca bhavañjakārāt? ["bhavañcakārāt()"--kāṃu.pāṭhaḥ] pūrvo bhavati; "masjerantyāt? pūrvaṃ numamicchantyanuṣaṅgasaṃyogādilopātham()" (vā.7) iti vacanāt(). "aniditātam" 6.4.24 ityādināsya nakāralopaḥ, "skoḥ" 8.2.29 ityādinā sakārasya ca. "coḥ kuḥ" 8.2.30 iti kutvam(). "paribhugvaḥ" iti. "bhuño kauṭilye" (dhā.pā.1417).
"nirviṇṇaḥ" iti. lābhasattāvicāraṇārthānāṃ vidīnāmanyatamasya rūpam(), na "vida jñāne" (dhā.pā.1064) ityasya; seṭtvāt? sasya. atrāca uttaro na bhavati, tasmānnirviṇṇasya siddhaya upasaṃkhyānam()=pratipādanaṃ katrtavyamityarthaḥ. tatraidaṃ pratipādanam()--pūrvasūtrādbahulavacanamanuvatrtate, tenānaco'pi parasya bhaviṣyatīti॥
Bālamanoramā1:
kṛtyacaḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate. `upasargādanotparaḥ' itya Sū #656
See More
kṛtyacaḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate. `upasargādanotparaḥ' ityata upasargāditi
ca. upasargasthāditi vivakṣitam. `kṛtī'tyanantaraṃ `vidyamānasye'ti śeṣaḥ. aca iti
pañcamī. tadāha – upasargasthāditi. asamānapadatvādaprāptau vacanam. `aṭkupvāṅnum
vyavāye'pī'tyanuvartate. tadāha— prayāṇīyamiti. nirviṇṇasyeti. nasyaṇa
ityupasaṅkhyānamityarthaḥ. acaḥ paratvābhāvāditi. videḥ ktapratyaye `radābhyā'miti
dakārāduttarasya takārasya pūrvadasya ca natve `nirvin na ' iti sthite nakārasya acaḥ
paratvā'bhāvāt `kṛtyacaḥ' iti aprāpte ṇatve idaṃ ṇatvavacanamityarthaḥ. nakāreṇa
vyavadānācca ṇatvasyā'prāptirbodhyā. pūrvasyeti. nasya ṇatve, ṣṭutvena
ṇatvamityarthaḥ.tathā ca dviṇakārakaṃ rūpam.
Bālamanoramā2:
kṛtyacaḥ 656, 8.4.28 kṛtyacaḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "
See More
kṛtyacaḥ 656, 8.4.28 kṛtyacaḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upasargādanotparaḥ" ityata upasargāditi ca. upasargasthāditi vivakṣitam. "kṛtī"tyanantaraṃ "vidyamānasye"ti śeṣaḥ. aca iti pañcamī. tadāha -- upasargasthāditi. asamānapadatvādaprāptau vacanam. "aṭkupvāṅnum vyavāye'pī"tyanuvartate. tadāha--- prayāṇīyamiti. nirviṇṇasyeti. nasyaṇa ityupasaṅkhyānamityarthaḥ. acaḥ paratvābhāvāditi. videḥ ktapratyaye "radābhyā"miti dakārāduttarasya takārasya pūrvadasya ca natve "nirvin na " iti sthite nakārasya acaḥ paratvā'bhāvāt "kṛtyacaḥ" iti aprāpte ṇatve idaṃ ṇatvavacanamityarthaḥ. nakāreṇa vyavadānācca ṇatvasyā'prāptirbodhyā. pūrvasyeti. nasya ṇatve, ṣṭutvena ṇatvamityarthaḥ.tathā ca dviṇakārakaṃ rūpam.
Tattvabodhinī1:
kṛtyacaḥ. upasargādityanuvartate, raṣābhyāmiti ca. tatra
tātsthyāttācchabdyamit Sū #546
See More
kṛtyacaḥ. upasargādityanuvartate, raṣābhyāmiti ca. tatra
tātsthyāttācchabdyamityāha— upasargasthāditi. kṛtsthasya nasyeti. `aca
uttarasye' tyasya kṛto viśeṣaṇatve tu prayāpaṇamityādau na syāditi bhāvaḥ. pramagna
iti. `ṭumasjo śuddhau' , `oditaśce'ti niṣṭhānatvaṃ, tasyā'siddhatvāt `sko'riti
salopaḥ, `coḥ kuḥ'.
`radābhyā'miti natvaṃ, pūrvasya dasya ca.
Tattvabodhinī2:
kṛtyacaḥ 546, 8.4.28 kṛtyacaḥ. upasargādityanuvartate, raṣābhyāmiti ca. tatra tā
See More
kṛtyacaḥ 546, 8.4.28 kṛtyacaḥ. upasargādityanuvartate, raṣābhyāmiti ca. tatra tātsthyāttācchabdyamityāha--- upasargasthāditi. kṛtsthasya nasyeti. "aca uttarasye" tyasya kṛto viśeṣaṇatve tu prayāpaṇamityādau na syāditi bhāvaḥ. pramagna iti. "ṭumasjo śuddhau" , "oditaśce"ti niṣṭhānatvaṃ, tasyā'siddhatvāt "sko"riti salopaḥ, "coḥ kuḥ". * nirviṇṇasyopasaṅkhyānam. nirviṇasyeti. videḥ ktasya "radābhyā"miti natvaṃ, pūrvasya dasya ca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents