Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कृत्यचः kṛtyacaḥ
Individual Word Components: kṛti acaḥ
Sūtra with anuvṛtti words: kṛti acaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.28)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((n)) of a Kṛit affix, preceded by a vowel, is changed into ((ṇa)), when it follows an upasarga having the cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1] of a kŕt [affix 3.1.1, introduced after 3.1.2 a verbal stem when co-occurring after 1.1.67 a preverb 28 containing phoneme r/ṣ 1 even with separation from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108] when that phoneme occurs [after 1.1.67] a vowel (aC-aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.28

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam |*
2/3:kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam |
3/3:nirviṇṇaḥ aham anena vāsena
See More


Kielhorn/Abhyankar (III,460.17-19) Rohatak (V,503)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittāduttarasyaakārād   See More

Kāśikāvṛttī2: kṛtyacaḥ 8.4.29 kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittādut   See More

Nyāsa2: kṛtyaca. , 8.4.28 "kṛtstho yo nakāro'ca uttaraḥ" iti. etenādya iti nak   See More

Bālamanoramā1: kṛtyacaḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate. `upasargādanotparaḥ' itya Sū #656   See More

Bālamanoramā2: kṛtyacaḥ 656, 8.4.28 kṛtyacaḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. &quot   See More

Tattvabodhinī1: kṛtyacaḥ. upasargādityanuvartate, raṣābhyāmiti ca. tatra tātsthyāttācchabdyamit Sū #546   See More

Tattvabodhinī2: kṛtyacaḥ 546, 8.4.28 kṛtyacaḥ. upasargādityanuvartate, raṣābhyāmiti ca. tatra    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions