Kāśikāvṛttī1:
upasargasthān nimittātuttarasya naso nakārasya ṇakārādeśo bhavati bahulam. praṇa
See More
upasargasthān nimittātuttarasya naso nakārasya ṇakārādeśo bhavati bahulam. praṇaḥ śūdraḥ.
praṇasaḥ. praṇo rājā. na ca bhavati. pra no muñcatam. bahulagrahaṇād bhāṣāyām api bhavati,
praṇasaṃ mukham. upasargāc ca iti nāsikāyā nasādeśaḥ.
Kāśikāvṛttī2:
upasargād bahulam 8.4.28 upasargasthān nimittātuttarasya naso nakārasya ṇakārād
See More
upasargād bahulam 8.4.28 upasargasthān nimittātuttarasya naso nakārasya ṇakārādeśo bhavati bahulam. praṇaḥ śūdraḥ. praṇasaḥ. praṇo rājā. na ca bhavati. pra no muñcatam. bahulagrahaṇād bhāṣāyām api bhavati, praṇasaṃ mukham. upasargāc ca iti nāsikāyā nasādeśaḥ.
Nyāsa2:
upasargādbahulam?. , 8.4.27 nasādeśasyākriyāvācitvāt? taṃ pratyupasargatvaṃ na s
See More
upasargādbahulam?. , 8.4.27 nasādeśasyākriyāvācitvāt? taṃ pratyupasargatvaṃ na sambhavatīti prādyupalakṣaṇārthametadupasargagrahaṇaṃ vijñāyate. "prathaḥ" iti. pūrvavadasmado nas().
"praṇasam()" iti. pragatā nāsikā yasyeti bahuvrīhiḥ. "upasargācca" (5.4.119) ityac? samāsāntaḥ; nāsikāyāśca nasādeśaḥ॥
Bālamanoramā1:
`anotparaḥ' ityapanīya tatsthāne `bahula'miti ca kṛtvā bhāṣyakāra āhe Sū #850
See More
`anotparaḥ' ityapanīya tatsthāne `bahula'miti ca kṛtvā bhāṣyakāra āhetyarthaḥ. tathāca
phalitaṃ sūtramāha–upasargādbahulaṃ. nimittāditi. repāṣakārātmakādityarthaḥ.
`upasargādanotparaḥ' iti yathāśrute tu `pra ṇo naya' ityādāvavyāptiḥ, `pra na #ḥ
pūṣā' ityādāvativyāptiśceti bhāvaḥ. praṇasa iti. pragatā nāsikā yasyeti vigrahaḥ.
`upasargācce'tyac, nāsikāyā nas. `upasargādbahula'miti ṇatvamiti bhāvaḥ.
Bālamanoramā2:
upasargādbahulam 850, 8.4.27 "anotparaḥ" ityapanīya tatsthāne "ba
See More
upasargādbahulam 850, 8.4.27 "anotparaḥ" ityapanīya tatsthāne "bahula"miti ca kṛtvā bhāṣyakāra āhetyarthaḥ. tathāca phalitaṃ sūtramāha--upasargādbahulaṃ. nimittāditi. repāṣakārātmakādityarthaḥ. "upasargādanotparaḥ" iti yathāśrute tu "pra ṇo naya" ityādāvavyāptiḥ, "pra na #ḥ pūṣā" ityādāvativyāptiśceti bhāvaḥ. praṇasa iti. pragatā nāsikā yasyeti vigrahaḥ. "upasargācce"tyac, nāsikāyā nas. "upasargādbahula"miti ṇatvamiti bhāvaḥ. veriti. veḥ paro yo nāsikāśabdaḥ sa grādeśaṃ prāpnotīti bhāvaḥ. vigra iti. vigatā nāsikā yasyeti vigrahaḥ, prakṛtavārtikena nāsikāśabdasya grādeśa iti bhāvaḥ. vigatā nāsikā yasyeti vigrahe aci nasādeśe ṭāpi ca vinaseti bhaṭṭiprayogo na yujyate, grādeśasyāsya nasādeśaṃ pratyapavādatvādityākṣipati--kathaṃ tarhīti. samādhatte--vigatayeti. vigatā nāsikā. prādisamāsaḥ. abahuvrīhitvānna grādeśaḥ. kiṃtu ṭāyāṃ "pādda"nniti nasādeśe vinaseti tṛtīyāntaṃ rūpam. "upalakṣite"tyadhyāhāryamiti bhāvaḥ.
Tattvabodhinī1:
upasargādanotparaḥ. anotparaḥ kim?. prano muñcatamityatra ṇatvaṃ mā bhūt.
tadbh Sū #742
See More
upasargādanotparaḥ. anotparaḥ kim?. prano muñcatamityatra ṇatvaṃ mā bhūt.
tadbhaṅktveti. `anotpara'ityapanīya bahulagrahaṇaṃ ca kṛtvetyarthaḥ. anyathā praṇo
nayetyādāvavyāptiḥ, pra naḥ pūṣetyādau tvativyāptiḥ prasajyeteti bhāvaḥ.
praṇasaithi. pragatā nāsikā asyeti vigrahaḥ. kathaṃ tarhīti. grakhyayoranyatareṇa
bhāvyamiti praśnaḥ. nāsikayeti. tathā ca vinaseti na prathamāntaṃ, kiṃ tu `paddanna' iti
nasādeśe tṛtīyāntamiti bhāvaḥ.
Tattvabodhinī2:
upasargādbahulam 742, 8.4.27 upasargādanotparaḥ. anotparaḥ kim(). prano muñcatam
See More
upasargādbahulam 742, 8.4.27 upasargādanotparaḥ. anotparaḥ kim(). prano muñcatamityatra ṇatvaṃ mā bhūt. tadbhaṅktveti. "anotpara"ityapanīya bahulagrahaṇaṃ ca kṛtvetyarthaḥ. anyathā praṇo nayetyādāvavyāptiḥ, pra naḥ pūṣetyādau tvativyāptiḥ prasajyeteti bhāvaḥ. praṇasaithi. pragatā nāsikā asyeti vigrahaḥ. kathaṃ tarhīti. grakhyayoranyatareṇa bhāvyamiti praśnaḥ. nāsikayeti. tathā ca vinaseti na prathamāntaṃ, kiṃ tu "paddanna" iti nasādeśe tṛtīyāntamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents