Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गाद् बहुलम् upasargād bahulam
Individual Word Components: upasargāt anotparaḥ
Sūtra with anuvṛtti words: upasargāt anotparaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), naḥ (8.4.27)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of ((nas)) is changed diversely into ((ṇa)), when it comes after an upasarga having a cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the expression nas- 27 when co-occurring after 1.1.67] a preverb [containing phoneme r/ṣ l, even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.109] except when it is not followed by phoneme o(T). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.27

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:katham idam vijñayate |
2/12:okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti |
3/12:āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti |
4/12:kim ca ataḥ |
5/12:yadi vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api prāpnoti |
See More


Kielhorn/Abhyankar (III,460.8-16) Rohatak (V,502)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: upasargasthān nimittātuttarasya naso nakārasya ṇakārādeśo bhavati bahulam. praṇa   See More

Kāśikāvṛttī2: upasargād bahulam 8.4.28 upasargasthān nimittātuttarasya naso nakārasyaakārād   See More

Nyāsa2: upasargādbahulam?. , 8.4.27 nasādeśasyākriyāvācitvāt? taṃ pratyupasargatvana s   See More

Bālamanoramā1: `anotparaḥ' ityapanīya tatsthāne `bahula'miti ca kṛtvā bhāṣyara āhe Sū #850   See More

Bālamanoramā2: upasargādbahulam 850, 8.4.27 "anotparaḥ" ityapanīya tatsthāne "ba   See More

Tattvabodhinī1: upasargādanotparaḥ. anotparaḥ kim?. prano muñcatamityatra ṇatvaṃ mā bt. tadbh Sū #742   See More

Tattvabodhinī2: upasargādbahulam 742, 8.4.27 upasargādanotparaḥ. anotparaḥ kim(). prano muñcatam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions