Kāśikāvṛttī1:
nasityetasya nakārasya ṇakārādeśo bhavati dhātusthān nimittāduttarasya uruśabdāt
See More
nasityetasya nakārasya ṇakārādeśo bhavati dhātusthān nimittāduttarasya uruśabdāt
ṣuśabdāc ca chandasi viṣaye. dhātusthāt tāvat agne rakṣā naḥ. śikṣā ṇo asmin.
uruśabdāt uru ṇaskṛdhi. ṣuśabdāt abhī ṣu ṇaḥ sakhīnām. ūrdhva ū ṣu ṇa ūtaye.
asmadādeśo 'yaṃ nasśabdaḥ bahuvacanasya vasnasau 8-1-21 iti.
Kāśikāvṛttī2:
naś ca dhātusthauruṣubhyaḥ 8.4.27 nasityetasya nakārasya ṇakārādeśo bhavati dhā
See More
naś ca dhātusthauruṣubhyaḥ 8.4.27 nasityetasya nakārasya ṇakārādeśo bhavati dhātusthān nimittāduttarasya uruśabdāt ṣuśabdāc ca chandasi viṣaye. dhātusthāt tāvat agne rakṣā naḥ. śikṣā ṇo asmin. uruśabdāt uru ṇaskṛdhi. ṣuśabdāt abhī ṣu ṇaḥ sakhīnām. ūrdhva ū ṣu ṇa ūtaye. asmadādeśo 'yaṃ nasśabdaḥ bahuvacanasya vasnasau 8.1.21 iti.
Nyāsa2:
naśca dhātusthoruṣubhyaḥ. , 8.4.26 dhātau tiṣṭhatīti dhātusthaḥ, "supi stha
See More
naśca dhātusthoruṣubhyaḥ. , 8.4.26 dhātau tiṣṭhatīti dhātusthaḥ, "supi sthaḥ" 3.2.4 iti kapratyayaḥ. ūrviti, ṣviti ca svarūpagrahaṇam(). nasiti nāsikādeśasyāsmadādeśasya ca sāmānyena grahaṇam(). tata ihāsmadādeśa eva kāryī, netaraḥ; itarasya dhātusthādibhyaḥ parasyāsambhavāt(). uttaratra hi nāsikādeśasya kāryitvaṃ bhaviṣyati. "rakṣā ṇaḥ" iti. "rakṣa pālane" (dhā.pā.658) ityasmāddhātorloṭ(), madhyamapuruṣaikavacanāntāt? parasyāsmado dvitīyāntasya "bahuvacanasya asnasau" 8.1.21 iti nasādeśaḥ, "dvyaco'tastiṅaḥ" 6.3.134 iti pūrvapadasya dīrghaḥ. "śikṣā ṇaḥ" iti. "śikṣā vidyopādāne" (dhā.pā.605) ityasmāt? tathāvidhādevāsmado nasādeśaḥ. "uruṇaskṛdhi" iti. kṛño loṭ? sip(), "sehrrapicca" 3.4.87 iti hirādeśaḥ. "śruśṛṇupṛkṛbṛbhyaśchandasi" 6.4.102 iti hervirādeśaḥ. "kaḥkarat()" 8.3.50 ityādinā visarjanīyasya satvam(). "abhīṣu ṇaḥ" iti. "ikaḥ suñi" 6.3.133 iti dīrghaḥ, "suñaḥ" 8.3.109 iti ṣatvam(). evaṃ "ūṣrva ūṣu ṇaḥ" ityatrāpyukārasya "nipātasya ca" 6.3.125 iyānena dīrghaḥ, suñaḥ" 8.3.109 iti iti ṣatvañ(). cakāreṇa "chandasi" 8.4.25 ityanukṛṣyate, uttaratrānuvṛttinirāsārtham()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents