Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नश्च धातुस्थोरुषुभ्यः naśca dhātusthoruṣubhyaḥ
Individual Word Components: naḥ (avibhaktyantanirdeśaḥ) ca dhātusthoruṣubhyaḥ
Sūtra with anuvṛtti words: naḥ (avibhaktyantanirdeśaḥ) ca dhātusthoruṣubhyaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), chandasi (8.4.26)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

In the Chhandas, the ((na)) of (the Pronoun) ((nas)) is changed into ((ṇa)), when it comes after a root having a ((ra)) or ((ṣa)) or after the words ((uru)) and ((ṣu)) (((su)))|| Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 26 the substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the pronominal substitute of asmád- 1.11] nas [co-occurring after 1.1.67] a verbal padá (dhātu-sthá-°) [containing phoneme r/ṣ 1 even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2] or urú `far' and ṣú (= sú with retroflexion) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.26


Commentaries:

Kāśikāvṛttī1: nasityetasya nakārasya ṇakārādeśo bhavati dhātusthān nimittāduttarasya uruśabdāt   See More

Kāśikāvṛttī2: naś ca dhātusthauruṣubhyaḥ 8.4.27 nasityetasya nakārasya ṇakārādeśo bhavati d   See More

Nyāsa2: naśca dhātusthoruṣubhyaḥ. , 8.4.26 dhātau tiṣṭhatīti dhātusthaḥ, ";supi stha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions